ज़ेलेन्स्की इत्यनेन सह मिलितुं पूर्वं श्कोल्ज् इत्यनेन उक्तं यत् सः प्रतिबन्धान् शिथिलं न करिष्यति इति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीयमाध्यमाः : ज़ेलेन्स्की इत्यनेन सह मिलितुं पूर्वं श्कोल्ज् इत्यनेन उक्तं यत् जर्मनीदेशः युक्रेनदेशस्य सेनायाः कृते जर्मनीदेशेन प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं न करिष्यति इति
स्थानीयसमये २३ तमे दिनाङ्के जर्मनीदेशस्य कुलपतिः श्कोल्ज् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृहीत्वा युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितवान् । जर्मन-प्रेस-एजेन्सी-आदि-माध्यमानां समाचारानुसारं तस्मिन् दिने समागमात् पूर्वं श्कोल्ज् इत्यनेन उक्तं यत् उज्बेकिस्तान-देशस्य अनुरोधस्य अभावेऽपि जर्मनी-देशः जर्मनी-देशेन प्रदत्तानां शस्त्राणां प्रयोगे उज्बेकिस्तान-सेनायाः प्रतिबन्धान् शिथिलं न करिष्यति इति
युक्रेन-राष्ट्रपतिकार्यालयस्य जालपुटे सेप्टेम्बर्-मासस्य २३ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृहीत्वा ज़ेलेन्स्की श्कोल्ज् इत्यनेन सह मिलितवान् इति चित्रे कथनसहितं चित्रं दृश्यते
जर्मन-प्रेस-एजेन्सी-संस्थायाः सूचना अस्ति यत् श्कोल्ज्-इत्यनेन २३ दिनाङ्के ज़ेलेन्स्की-सह-समागमात् पूर्वं उक्तं यत् जर्मनी-सर्वकारेण युक्रेन-देशाय सैन्यसहायता-प्रदानस्य विषये "केचन निर्णयाः" कृताः, "एते निर्णयाः मम कृते अतीव स्पष्टाः सन्ति," येषु उपायाः सन्ति ये युक्रेन-देशस्य अनुमतिं न ददति रूसस्य अन्तःस्थे गभीरं प्रहारार्थं क्षेपणास्त्रस्य उपयोगं कर्तुं ।
युक्रेनदेशस्य "rbc.ua" इति वार्ताजालस्य प्रतिवेदनानुसारं युक्रेनसेनायाः शस्त्रप्रयोगे प्रतिबन्धानां शिथिलीकरणस्य विषये कथयन् श्कोल्ज् अवदत् यत्, "एतत् मम व्यक्तिगतस्थित्या सह असङ्गतम् अस्ति" इति
अस्मिन् मासे प्रारम्भे श्कोल्ज् इत्यनेन युक्रेनदेशाय शस्त्रप्रदानविषये अपि वक्तव्यं दत्तम् । जर्मन-प्रेस-एजेन्सी-आदि-माध्यमानां समाचारानुसारं श्कोल्ज्-महोदयः जर्मनी-देशस्य ब्राण्डेन्बर्ग्-राज्ये १४ सितम्बर्-दिनाङ्के एकस्मिन् कार्यक्रमे उपस्थितः सन् पुनः अवदत् यत् जर्मनी-देशः युक्रेन-देशाय "टॉरस"-क्रूज्-क्षेपणास्त्रं न प्रदास्यति इति तस्मिन् समये "उत्कर्षस्य जोखिमः" इति श्कोल्ज् इत्यनेन अपि उल्लेखः कृतः ।
अधुना युक्रेन-सेनायाः रूस-देशं प्रविश्य कार्याणि कर्तुं सन्दर्भे पाश्चात्त्य-देशाः युक्रेन-सेनाद्वारा प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति चिन्ता उत्पन्ना आरआईए नोवोस्टी इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् मासे १२ दिनाङ्के अवदत् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यत्... "रूसदेशेन सह युद्धस्य अर्थः भविष्यति" रूसः तदनुसारं कार्यं करिष्यति। रायटर्-पत्रिकायाः कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे नाटो-संस्थायाः प्रतिबन्धान् उत्थापयितुं अद्यावधि एतत् पुटिन्-महोदयस्य “सशक्ततमं वचनम्” अस्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १३ दिनाङ्के अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्त्रे प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति" इति । पेस्कोवः अपि अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यनेन निर्गतं वक्तव्यं अतीव महत्त्वपूर्णं, अतीव स्पष्टं, निर्विवादं च अस्ति, तस्य द्विविधव्याख्या न भवितुमर्हति" इति ।
स्रोतः - वैश्विकसंजालः
लेखकः झांग जियांगपिंग