समाचारं

इजरायल-सैन्य-आक्रमणानि लेबनान-देशे गभीरं प्रविशन्ति, तस्य संघर्षस्य च तीव्र-वृद्धि-प्रवृत्तिः सम्मुखीभवति →

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सेप्टेम्बर् दिनाङ्के स्थानीयसमये इजरायलसेना लेबनानदेशे बृहत्प्रमाणेन वायुप्रहारस्य बहुविधपरिक्रमणानि निरन्तरं कृतवती, लेबनानदेशस्य राजधानी बेरूतनगरे पुनः इजरायलसेना आक्रमणं कृतवती लेबनानदेशस्य हिज्बुल-सशस्त्रसेनाभिः २४ दिनाङ्के उक्तं यत् ते तस्मिन् दिने इजरायल्-देशं प्रति रॉकेट्-क्षेपणास्त्र-प्रहारं कृतवन्तः, इजरायल-नौसेना-अड्डे आक्रमणं कर्तुं च ड्रोन्-इत्यस्य उपयोगं कृतवन्तः लेबनानदेशस्य स्वास्थ्यमन्त्री २४ दिनाङ्के अवदत् यत् २३ तमे दिनाङ्कात् आरभ्य इजरायल्-देशस्य लेबनान-देशे निरन्तरं वायु-आक्रमणानि कृत्वा न्यूनातिन्यूनं ५६९ जनाः मृताः |.
इजरायल रक्षासेना २४ दिनाङ्के घोषितवती यत् इजरायलसेना तस्मिन् दिने लेबनानदेशस्य लक्ष्येषु कुलचतुर्णां चक्राणां बृहत् वायुप्रहारं कृतवती दक्षिणलेबनानस्य अनेकस्थानात् धूमः प्रवहति स्म, गृहाणि वाहनानि च क्षतिग्रस्ताः अभवन् पूर्वे लेबनानदेशस्य बेका उपत्यका अपि तस्मिन् दिने इजरायलस्य वायुप्रहारैः आहतः अभवत् ।
बेरूत-नगरस्य दक्षिण-उपनगरे अन्यः आक्रमणः हिज्बुल-सङ्घस्य वरिष्ठाधिकारिणः लक्ष्यं कृतवान् इति मीडिया-माध्यमेन उक्तम्
२४ तमे दिनाङ्के अपराह्णे इजरायलसेना लेबनानस्य राजधानी बेरुट्-नगरे अपरं वायुप्रहारं करिष्यामि इति अवदत् । लेबनान-माध्यमेन उक्तं यत् बेरूत-नगरस्य दक्षिण-बह्यभागे स्थिते गोबेली-परिसरस्य उपरि अयं आक्रमणः अभवत्, न्यूनातिन्यूनं ६ जनाः मृताः, १५ जनाः घातिताः च।
इजरायलस्य वायुप्रहारस्य लक्ष्यं लेबनानदेशस्य हिजबुल-क्षेपणास्त्र-सेनायाः प्रमुखः इति इजरायल-माध्यमेन उक्तं यत्, आक्रमणे क्षेपणास्त्र-सेनायाः प्रमुखः मृतः इति। प्रेससमयपर्यन्तं लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि प्रतिक्रियां न दत्तवान् ।
हिजबुल-सङ्घः रॉकेट्-प्रहारं करोति, उत्तरदिशि अनेकेषु स्थानेषु अलार्म-प्रहारं करोति
२४ तमे दिनाङ्के उत्तर-इजरायल-देशे बहुषु स्थानेषु वायु-रक्षा-सायरन-ध्वनिः अभवत्, क्रमेण विस्फोटाः अभवन्, अनेकेषु स्थानेषु घनः धूमः अपि उत्थितः इजरायल रक्षासेना तस्मिन् दिने एकं वक्तव्यं प्रकाशितवती यत् शेमोना-समीपस्थेषु क्षेत्रेषु प्रायः ५० रॉकेट्-आक्रमणं कृतम्, येषु अधिकांशः अवरुद्धः, केचन भवनानि च क्षतिग्रस्ताः, यज्रेल्-उपत्यकायां ५ रॉकेट्-आक्रमणं कृतम्, येषु केचन अवरुद्धाः अन्ये च अवरुद्धाः आसन्। पश्चात् लेबनानदेशस्य हिजबुल-सङ्घः शेमोना-नगरे रॉकेट्-प्रहारं कृतवान् इति अवदत् ।
लेबनान-इजरायल-सङ्घर्षे तीव्रगत्या वर्धमानस्य प्रवृत्तिः वर्तते
इजरायलस्य लेबनानदेशे सर्वतोमुखी बमप्रहारः न केवलं दक्षिणलेबनानदेशस्य लेबनान-इजरायल-सीमाक्षेत्रं लेबनानराजधानी बेरूत-नगरं च सम्मिलितम्, अपितु पूर्वी-लेबनान-देशस्य बेका-उपत्यकायाः ​​गभीरं प्रविष्टम् अपि अभवत् चीन-रेडियो-दूरदर्शन-वैश्विक-सूचना-प्रसारण-संस्थायाः संवाददाता वेई-डोङ्ग्सु-इत्यनेन विश्लेषितं यत्, बेका-उपत्यकायां लेबनान-हिजबुल-सैन्य-सुविधानां उपस्थितेः कारणात् एतत् अस्ति , तथा च लेबनान-इजरायल-सङ्घर्षः सम्प्रति द्रुतगत्या वर्धमानस्य प्रवृत्तेः सम्मुखीभवति ।
वेई डोङ्ग्क्सू, वैश्विकसूचनाप्रसारणसम्वादकः : इजरायलपक्षेण पूर्वं केषाञ्चन उपग्रहचित्रेषु आधारेण न्यायः कृतः यत् बेका उपत्यकायाः ​​प्रासंगिकक्षेत्रेषु हिजबुलस्य केचन सैन्यप्रशिक्षणसुविधाः सन्ति, तथा च केचन कमांडोसहिताः केचन अभिजातयुद्धसैनिकाः कार्यरताः भवितुम् अर्हन्ति in the bekaa. लेबनानदेशस्य हिजबुल-सङ्घः बहुधा रॉकेट्-प्रयोगं कृतवान्, इजरायल्-देशस्य गहनेषु लक्ष्येषु प्रहारार्थं शतशः किलोमीटर्-पर्यन्तं तुल्यकालिक-दीर्घ-परिधियुक्तानि बैलिस्टिक-क्षेपणानि अपि प्रक्षेपितवान्
इजरायलस्य वायुप्रहाराः वर्धमानाः हिज्बुल-सङ्घस्य दुर्बलतां जनयन्ति अथवा भूमौ कार्याणां मार्गं प्रशस्तं कुर्वन्ति
वेई डोङ्ग्सु, वैश्विकसूचनाप्रसारणसम्वादकः : लेबनान-इजरायल-सङ्घर्षः अधुना तीव्रगत्या वर्धमानस्य अवस्थायां वर्तते। एकतः इजरायल्-देशस्य एषः बृहत्-प्रमाणेन वायु-आक्रमणः वायु-शक्तेः लाभं गृहीत्वा लेबनान-देशे हिजबुल-सङ्घस्य युद्ध-शक्तिं बहुधा दुर्बलं कर्तुं तथाकथित-असंपर्क-विधिं स्वीकुर्वितुं भवति इति न निराकरणीयम् | कि एतत् अनन्तरं भू-युद्ध-कार्यक्रमस्य सज्जतायै, अथवा भू-युद्ध-सैनिकानाम् बहूनां अग्रिमस्य विषये चर्चां कृत्वा पूर्व-अग्नि-सज्जतां कर्तुं
व्यापक सीसीटीवी समाचार ग्राहक
स्रोतः cctv.com
प्रतिवेदन/प्रतिक्रिया