2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव मिडिया-समूहः द्वितीयवारं सफलतया सार्वजनिकः अभवत्, यत्र ३१ अरब-हाङ्गकाङ्ग-डॉलर्-अधिकं धनं संग्रहितवान्, येन विगतत्रिषु वर्षेषु हाङ्गकाङ्ग-शेयर-बजारे बृहत्तमः आईपीओ-सङ्घटनः निर्मितः
२४ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं मिडिया-संस्थायाः हाङ्गकाङ्ग-शेयर-बजार-मूल्यं ५३०.३ अरब-हॉन्ग-डॉलर्-अधिकं जातम्, तस्य ए-शेयर-विपण्यमूल्यं च ५१४.४ अरब-हॉन्ग-डॉलर्-अधिकं जातम् एतयोः शतशः अरब-रूप्यकाणां मूल्यस्य आईपीओ-द्वयस्य नेतृत्वं मिडिया-संस्थापकस्य हे क्षियाङ्गजियान्-इत्यस्य उत्तराधिकारी फाङ्ग-होङ्गबो-इत्यनेन कृतम् ।
अमेरिकादेशे राजस्वस्य १०० अरबस्य सीमां लङ्घितस्य बहुकालानन्तरं हे क्षियाङ्गजियान् स्वस्य वंशजानां कृते विरासतां न दत्तवान् तथा च समूहस्य प्रबन्धनं फाङ्ग होङ्गबो इत्यस्मै समर्पितवान् स्वस्य परिवारः केवलं प्रमुखस्य भागधारकस्य रूपेण कार्यं कृतवान्, सृजति स्म a professional manager succession model and providing countless private enterprises with पाली हस्तान्तरणस्य विषये एकः नूतनः दृष्टिकोणः।
यदा शुण्डे इत्यस्य विषयः आगच्छति तदा बहवः जनाः तत् न जानन्ति स्यात्, परन्तु ते मिडिया समूहं अवश्यं जानन्ति। अत्रैव हे क्षियाङ्गजियान् चीनदेशस्य बृहत्तमं गृहोपकरणब्राण्ड् निर्मितवान् ।
सः क्षियाङ्गजियान् १९४२ तमे वर्षे गुआङ्गडोङ्ग-राज्यस्य शुण्डे-नगरे जन्म प्राप्नोत् ।प्राथमिकविद्यालयात् स्नातकपदवीं प्राप्त्वा सः विद्यालयं त्यक्त्वा कृषिक्षेत्रे कार्यं कृतवान्, कारखानस्य प्रशिक्षुः, श्रमिकः, कैशियरः च इति कार्यं कृतवान् । यतः सः स्मार्टः, पृथिव्यां च आसीत्, तस्मात् सः बेइजियाओ-समुदाये वीथि-कार्यकर्तृत्वेन पदोन्नतः अभवत् ।
उपजिल्लाकार्यालयस्य दायित्वं जनसमूहस्य कृते रोजगारस्य व्यवस्थापनस्य आसीत्, परन्तु तस्मिन् समये २६ वर्षीयः हे क्षियाङ्गजियान् "धूसरक्षेत्रे" उद्यमं कृतवान् तथा च "बेइजियाओ उप" इत्यस्य स्थापनायै ५,००० युआन् संग्रहणार्थं ग्रामजनानां संगठितवान् -district office plastic production group", यः मुख्यतया प्लास्टिकस्य बोतलटोप्याः उत्पादनं करोति स्म, तस्य उद्यमशीलतायाः यात्रायाः आरम्भं करोति स्म ।
सर्वेषां भोजनं स्थापयितुं हे क्षियाङ्गजियान् वर्षभरि रेलयानं गृहीत्वा बोतलटोपविक्रयणार्थं परितः गच्छति स्म, अतः विपण्यस्य तीक्ष्णभावना विकसितातस्य व्यापारिकतर्कः अतीव सरलः अस्ति यदि विपण्यस्य अभावः अस्ति तर्हि केवलं तस्य उत्पादनस्य मार्गं अन्विष्य धनं प्राप्तुं शक्यते।