समाचारं

जेम्स् कैमरन् स्टेबिलिटी एआइ निदेशकमण्डले सम्मिलितः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयप्रतिवेदनानुसारं यद्यपि निदेशकः जेम्स् कैमरन् अद्यैव चिन्तां प्रकटितवान् यत् कृत्रिमबुद्ध्या जनानां लक्ष्यं नष्टं भवितुम् अर्हति तथापि दीर्घकालीनः शीघ्रं स्वीकुर्वन् अधुना स्टेबिलिटी एआइ इत्यस्य निदेशकमण्डले सम्मिलितः अस्ति।

अद्य stable diffusion इत्यस्य पृष्ठतः स्थापिता stability ai इत्यनेन घोषितं यत् cameron इत्यनेन स्वस्य कार्यकारी नेतृत्वदलस्य नवीनतमः सदस्यः भवितुम् हस्ताक्षरं कृतम् अस्ति।

मुख्यकार्यकारी प्रेम अक्कराजुः एकस्मिन् वक्तव्ये उक्तवान् यत् कैमरन् इत्यस्य आगमनं सम्पूर्णस्य एआइ-उद्योगस्य कृते एकः मीलपत्थरः अस्ति, ततः सः अवदत् यत् निदेशकः "भविष्यत्काले जीवति, अस्माकं शेषस्य कृते प्रतीक्षते" इति

कैमरन् इत्यनेन उक्तं यत् सः दीर्घकालं यावत् उदयमानप्रौद्योगिकीभिः सह प्रयोगं कुर्वन् अस्ति, यत् तस्य कारणेषु अन्यतमम् अस्ति यत् सः स्थिरता एआइ इत्यत्र सम्मिलितुं प्रेरितवान्, तथा च जनरेटिव एआइ तथा सीजीआई इमेज निर्माणस्य खण्डनं अग्रिमः प्रमुखः सफलता भविष्यति इति दर्शितवान् यत् भविष्यति चलच्चित्रनिर्माणउद्योगं पूर्णतया परिवर्तयति।

अस्पष्टं यत् कैमरनस्य स्टेबिलिटी एआइ-सङ्गठनेन कम्पनीयां किं प्रभावः भविष्यति, परन्तु एषा वार्ता तदा आगच्छति यदा प्रमुखाः स्टूडियो एआइ-कम्पनीभिः सह अधिकं निकटतया कार्यं कर्तुं रुचिं दर्शयितुं आरब्धाः सन्ति।

गतसप्ताहे लायन्स्गेट् इत्यनेन घोषितं यत् सः रनवे इत्यनेन सह साझेदारी कृत्वा स्वस्य चलच्चित्रस्य टीवी-श्रृङ्खलानां च सूचीपत्रे प्रशिक्षितं जननात्मकं एआइ मॉडल् विकसितं करोति। अस्मिन् वर्षे पूर्वं सोनी पिक्चर्स् इन्टरटेन्मेण्ट् इत्यस्य मुख्यकार्यकारी टोनी विन्सिक्वेरा इत्यनेन उक्तं यत् कम्पनीयाः अभिप्रायः अस्ति यत् एतत् प्रौद्योगिकीं विशालव्ययबचने उपायरूपेण प्रयोक्तुं शक्नोति।

यद्यपि एआइ-कम्पनयः तेषां सह कार्यं कुर्वन्ति स्टूडियो च तेषां सहकार्यं अन्ततः उद्योगाय वरदानं भविष्यति इति अवदन् तथापि एतादृशैः सौदाभिः प्रतिनिधित्वं कृतं परिवर्तनं गतवर्षे हॉलीवुड्-नगरस्य अभिनेतारः लेखकाः च हड़तालं कृतवन्तः इति कारणेषु अन्यतमम् आसीत्

अधुना एव कैमरन् स्वयमेव कृत्रिमबुद्धेः उपयोगेन स्वस्य केषाञ्चन शास्त्रीयचलच्चित्राणां पुनर्निर्माणं कृत्वा चर्चायां वर्तते, यथा द एबिस्, ट्रू लायस्, एलियन्स् च

स्थिरता अपि सम्प्रति बहुविधमुकदमानां सामनां कुर्वन् अस्ति यत् कम्पनी प्रतिलिपिधर्मयुक्तसामग्रीणां उपयोगेन मॉडल्-प्रशिक्षणार्थं प्रयुक्तवती, यत् कथं कार्यं भवति इति अवलम्ब्य कम्पनीयाः योजनाः जटिलाः भवितुम् अर्हन्ति इति परन्तु कृत्रिमबुद्धेः क्षेत्रं परितः सर्वासु अनिश्चिततासु अपि कैमरन् विशेषतया कूर्दितुं उत्सुकः इव दृश्यते यदा क्षेत्रम् एतावत् रोमाञ्चकं भवति।