समाचारं

जुकरबर्गस्य सम्पत्तिः २०० अरब डॉलरपर्यन्तं भवति : मस्क बेजोस् इत्यस्य सममूल्यम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

whip bull report, september 25 news, fox news इत्यस्य अनुसारं मार्क जुकरबर्ग् इत्यस्य सम्पत्तिः एतादृशं आकङ्क्षां प्राप्तवान् यत् अमेरिकादेशे अन्ये द्वौ अरबपतिद्वयं एव प्राप्तवन्तौ।

सोमवासरपर्यन्तं ब्लूमबर्ग् अरबपतिसूचकाङ्केन मेटा प्लेटफॉर्म्स्-सीईओ इत्यस्य व्यक्तिगतधनस्य मूल्यं २०० अरब डॉलर इति अनुमानितम् ।

तत् पूर्वसत्रात् १.०६ अब्ज डॉलरं, वर्षस्य आरम्भात् ७२.२ अब्ज डॉलरं च वर्धितम् इति सूचकाङ्कस्य अनुसारम् ।

तस्य सम्पत्तिः अन्ययोः अरबपतियोः सममूल्यं करोति यस्य सम्पत्तिः न्यूनातिन्यूनं २०० अरब डॉलरः अस्ति ।

टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः सोमवासरपर्यन्तं विश्वस्य सर्वाधिकधनवान् व्यक्तिः अस्ति, यस्य सम्पत्तिः २६५ अरब डॉलरः अस्ति इति ब्लूमबर्ग् अरबपतिसूचकाङ्के मंगलवासरे दर्शितम्। अमेजन संस्थापकः जेफ् बेजोस् २१६ अरब डॉलरस्य सम्पत्त्या द्वितीयस्थाने अस्ति ।

जुकरबर्ग् इत्यस्य व्यक्तिगतधनस्य अधिकांशं मेटा प्लेटफॉर्म्स् इत्यस्य स्टॉक् इत्यस्य धारणातः भवति । फेसबुक, इन्स्टाग्राम, व्हाट्सएप्, थ्रेड्स् इत्यादीनां मूलकम्पनी अस्मिन् वर्षे स्वस्य शेयर्स् प्रायः ६२.५% वर्धिता अस्ति ।

तया मंगलवासरपर्यन्तं तस्य विपण्यपूञ्जीकरणं १.४२ खरब डॉलरं यावत् अभवत् ।

अस्मिन् मासे प्रारम्भे इन्फोर्मा कनेक्ट् एकेडमी इत्यनेन प्रकाशितेन प्रतिवेदनेन भविष्यवाणी कृता यत् जुकरबर्ग् स्वस्य शुद्धसम्पत्त्याः औसतवार्षिकवृद्धेः आधारेण आगामिदशकस्य आरम्भे खरबपतिः भवितुम् अर्हति इति। एलोन् मस्कः २०२७ तमे वर्षे विश्वस्य प्रथमः खरबपतिः भवितुम् अर्हति ।

परन्तु अन्येभ्यः अरबपतिभ्यः पूर्वं १३-अङ्कस्य शुद्धसम्पत्तिं सञ्चयितुं मस्कः स्पष्टः प्रियः इति संस्थायाः मतम् ।

इन्फोर्मा कनेक्ट् एकेडमी इत्यस्य कथनमस्ति यत् २०२७ तमवर्षपर्यन्तं एतत् लक्ष्यं प्राप्तुं शक्नोति।

जुकरबर्ग् २००८ तमे वर्षात् अरबपतिः इति कथ्यते ।