2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप् बुल रिपोर्ट्, सितम्बर् २५ वार्ता, बीबीसी इत्यस्य अनुसारं वस्त्रशृङ्खलायाः सुपरड्री इत्यस्य प्रमुखः अवदत् यत् तस्य प्रतियोगी शेन् करं परिहरितुं अनुमतिः अस्ति तथा च ब्रिटिशसर्वकारेण कार्यवाही कर्तुं आग्रहं कृतवान्।
जूलियन डङ्कर्टन् बीबीसी-सञ्चारमाध्यमेन अवदत् यत् द्रुत-फैशन-विशालकायः अन्यायपूर्णं लाभं प्राप्नोति यतोहि विदेशात् प्रत्यक्षतया ग्राहकेभ्यः प्रेषितानां न्यूनमूल्यानां पार्सलानां आयातशुल्कं न ददाति।
शेन् टिप्पणीं कर्तुं अनागतवान् किन्तु पूर्वं उक्तवान् यत् तस्य सफलता करमुक्तिं न तु तस्य कुशलस्य आपूर्तिशृङ्खलायाः कारणेन अभवत्।
कोषः अवदत् यत् करनीत्या उपभोक्तृणां विक्रेतृणां च हितस्य सन्तुलनं करणीयम्।
परन्तु डङ्कर्टन् महोदयः अवदत् यत् एतत् करस्य लूपहोल् बन्दं कर्तुं यूके-देशस्य हिताय अस्ति।
सुपरड्री-संस्थायाः संस्थापकः मुख्यकार्यकारी च डङ्कर्टन् अवदत् यत् - "एते नियमाः तस्याः कम्पनीयाः कृते न सन्ति या यूके-देशे व्यक्तिगत-पार्सल्-प्रेषयति, तस्याः कारोबारः १ अरब-पाउण्ड्-रूप्यकाणि भवति, करं न ददाति च मूलतः वयं कतिपयान् जनान् अन्तः आगत्य कर चोराः भवितुम् अनुमन्यन्ते ।
यूके-शॉपिङ्ग्-कर्तृभ्यः प्रत्यक्षतया प्रेषिताः £१३५ तः न्यूनमूल्याः मालाः आयातशुल्कं न ददति, परन्तु बृहत्तरवस्तूनि प्रेषयन्तः कम्पनयः ददति ।
वैश्वीकरणस्य ऑनलाइन-बाजारस्य आगमनात् पूर्वं छूटानाम् प्रभावः सीमितः आसीत्, परन्तु अधुना अमेरिकी-यूरोपीय-सङ्घस्य विक्रेतारः न्यून-लाभ-चीनी-प्रतियोगिभिः अधिकतया आक्रमणे भवन्ति, यदा तु राज्यस्य कोषः सम्भाव्यकर-अवकाशान् त्यजति
डङ्कर्टन् महोदयेन शेन् इत्यस्य वर्णनं अपि पूर्णपर्यावरणविपदम् इति कृतम् ।
सः बीबीसी-सञ्चारमाध्यमेन अवदत् यत् - "व्यक्तिगतरूपेण अहं तान् आयातशुल्कं, वैट्, सम्भवतः पर्यावरणकरं अपि दातुं बाध्यं करिष्यामि" इति ।
शेन् पूर्वं उक्तवान् यत् एतत् यूके-देशस्य सर्वेषां करदायित्वानाम् पूर्णतया अनुपालनं करोति।
आयातशुल्कव्यवस्थायाः आलोचनां कुर्वन् एकमात्रः खुदरा-प्रमुखः डङ्कर्टन्-महोदयः नास्ति ।
जुलैमासे सैन्स्बरी-नगरस्य प्रमुखः सिमोन-राबर्ट्स् इत्यनेन उक्तं यत् सर्वेषां विक्रेतृणां समानाधारेण कार्यं कर्तव्यम् इति ।
सैन्सबरी-नगरस्य विक्रयस्य २० प्रतिशतं भागः अखाद्यवस्तूनाम् आगच्छति तथा च राबर्ट्स्-महोदयः अवदत् यत् - "अहं सुनिश्चितं कर्तुम् इच्छामि यत् वर्तमानकाले ये केषाञ्चन व्यवसायानां कृते ये कर-अवरोधाः सन्ति ये समीचीनरीत्या करं न ददति, ते समं क्रीडां प्रदातुं दूरीकृताः भवन्ति क्षेत्रं सर्वेषां कृते।
अस्मिन् वर्षे मार्चमासे नेक्स्ट्-सङ्घस्य अध्यक्षः लॉर्ड वोल्फसनः अपि आयातशुल्कव्यवस्थायाः समीक्षां कर्तुं सर्वकारेण आह्वानं कृतवान् ।
चीनदेशे स्थापितं किन्तु सिङ्गापुरं गतं शेन्-कम्पनी शेयर-बजारे भाग-विक्रयणस्य सज्जतां कुर्वती अस्ति, येन तस्य आचरणस्य अधिका जाँचः कृतः
बीबीसी अवगच्छति यत् रिपब्लिकन-डेमोक्रेटिक-राजनेतानां घोर-आलोचनायाः अधीनं न्यूयॉर्क-नगरस्य सम्भाव्य-सूचीकरणस्य विचारस्य कारणेन अस्मिन् वर्षे पूर्वमेव लण्डन्-सूचीकरणाय प्रारम्भिकदस्तावेजाः प्रदत्ताः
शेन् इत्यनेन उक्तं यत् लघु-समूहेषु उत्पादानाम् उत्पादनस्य परीक्षण-पुनरावृत्ति-पद्धतिः ततः ग्राहकानाम् आग्रहस्य आधारेण पुनः क्रमणस्य परिणामः पारम्परिकविक्रेतृणां अपेक्षया न्यूनः अपव्ययः भवति।
परन्तु न्यूनमूल्यानां माध्यमेन, गेमिफाइड् सोशल मीडिया-रणनीत्याः च माध्यमेन शॉपिङ्ग्-कर्तृभ्यः डिस्पोजेबल-वस्त्राणि क्रेतुं प्रोत्साहयति इति कारणेन अस्य आलोचना कृता अस्ति ।
अमेरिकादेशः यूरोपीयसङ्घः च पूर्वमेव अध्ययनं कुर्वन्ति यत् शेन् इत्यादीन् चीनीयविक्रेता टेमु इत्यादीनां प्रत्यक्षग्राहकव्यापाराणां समावेशार्थं करनीतीः कठिनाः करणीयाः वा इति।
शेन् इत्यनेन पूर्वं उक्तं यत् तस्य सफलता शुल्कमुक्तस्य कारणेन न अपितु ग्राहकानाम् किफायतीनां फैशन-उत्पादानाम् उपलब्धेः कारणम् अस्ति ।
कोषस्य प्रवक्ता अवदत् यत् - "अस्माकं सीमाशुल्क-कर-व्यवस्था विदेशात् न्यूनमूल्यकवस्तूनि क्रीणन्तीनां व्यवसायानां उपभोक्तृणां च भारं न्यूनीकर्तुं ब्रिटिशव्यापाराणां हितस्य च मध्ये सन्तुलनं स्थापयति।
ते अपि अवदन् यत् सर्वेषु वस्तूषु वैट् समानदरेण गृह्यते, तेषां उत्पत्तिं मूल्यं वा न कृत्वा।
डङ्कर्टन् महोदयेन २० वर्षाणाम् अधिककालपूर्वं सुपरड्री इत्यस्य स्थापना कृता ।
अस्य विशिष्टानि जापानी-टी-शर्ट्-पटानि हॉलीवुड्-अभिनेतृभिः, क्रीडा-नटैः च धारितानि सन्ति, २०१८ तमे वर्षे चरमसमये अस्य कम्पनीयाः मूल्यं १.८ अरब पाउण्ड्-रूप्यकाणि आसीत् ।
परन्तु कम्पनीयाः लोकप्रियता न्यूनीभूता अस्ति तथा च अस्मिन् वर्षे जुलैमासे लण्डन्-स्टॉक-एक्सचेंजतः सूचीं त्यक्त्वा सार्वजनिककम्पनीरूपेण प्रायः १५ वर्षाणि समाप्तवती ।
सम्प्रति कम्पनीयाः भागाः अन्यस्मिन् विनिमयस्थाने व्यापारं कुर्वन्ति तथा च कम्पनीयाः मूल्यं £१० मिलियनतः न्यूनम् अस्ति । डङ्कर्टन् महोदयः अवदत् यत् सः अद्यापि कम्पनीयाः भाग्यं परिवर्तयितुं कार्यं कुर्वन् अस्ति तथा च पुनः निजीरूपेण ग्रहीतुं प्रयतते इति पुष्टिं कृतवान्।