"पुराणसाधनानाम् उपकरणानां अद्यतनीकरणं व्यापारः च" इति नीतिः अनुकूला अस्ति यत् भवता स्वगृहे कानि "बृहत्वस्तूनि" प्रतिस्थापितानि?
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२३ सितम्बर् दिनाङ्के प्रातःकाले राष्ट्रियविकाससुधारआयोगेन "द्वयोः समाचारयोः" समर्थनं वर्धयितुं नूतना प्रगतिः प्रवर्तयितुं पत्रकारसम्मेलनं कृतम्, यथा बृहत्-परिमाणेन उपकरणानां अद्यतनीकरणं, उपभोक्तृवस्तूनाम् व्यापार-नीतिः च
केन्द्रीयस्तरस्य उपकरणनवीकरणक्षेत्रे १५० अरब युआन् अतिदीर्घकालीनविशेषकोषबन्धनिधिः परियोजनाभ्यः आवंटितः अस्ति; अगस्तमासस्य आरम्भे स्थानीयसरकारेभ्यः । स्थानीयस्तरस्य ३१ प्रान्ताः, स्वायत्तक्षेत्राणि, केन्द्रसर्वकारस्य प्रत्यक्षतया अन्तर्गतं नगरपालिकाः, पृथक् राज्यनियोजनाधीनानि ५ नगराणि तथा च झिन्जियाङ्ग उत्पादननिर्माणकोर् इत्यनेन “द्वयोः नवीनयोः” उपक्रमयोः समर्थनं वर्धयितुं कार्यान्वयनयोजनाः जारीकृताः, तथा च जारीकृताः तथा १४० तः अधिकाः स्थानीयसमर्थनविवरणाः कार्यान्विताः ।
केन्द्रीय-आर्थिक-कार्यसम्मेलने गतवर्षस्य "बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्तनस्य, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनस्य" प्रस्तावात् आरभ्य अस्मिन् वर्षे प्रचारार्थं नीतीनां क्रमिक-प्रवर्तनपर्यन्तं "द्वयोः नूतनयोः" तरङ्गयोः तरङ्गः आकारं गृह्णाति . एतत् कर्तुं देशः किमर्थम् एतावत् परिश्रमं करोति ? नीतिः कियत् प्रभावी अस्ति ? व्यक्तिनां कृते “द्वौ नूतनौ प्रौद्योगिकी” अस्माकं जीवनं कथं प्रभावितं करोति? एकत्र पश्यामः ।
“द्वौ नूतनौ” कार्यस्य विकासाय समर्थनार्थं नीतीनां श्रृङ्खला कार्यान्विता अस्ति
वर्षस्य प्रथमार्धं पश्यन् एतत् कार्यं पूर्णतया प्रचलति ।
अस्मिन् वर्षे फरवरीमासे केन्द्रीयवित्तीय-आर्थिक-आयोगस्य चतुर्थ-समागमे बृहत्-परिमाणेन उपकरण-अद्यतनस्य नूतन-चक्रस्य प्रचारः, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनं च बलं दत्तम्
१३ मार्च दिनाङ्के राज्यपरिषद् व्यापकव्यवस्थां कर्तुं "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणं व्यापारं च प्रवर्तयितुं कार्ययोजना" जारीकृतवती
१९ जुलै दिनाङ्के राज्यपरिषदः कार्यकारीसभायां बृहत्प्रमाणेन उपकरणानां अद्यतनीकरणस्य, उपभोक्तृवस्तूनाम् व्यापारस्य च समर्थनं वर्धयितुं नीतयः उपायाः च अध्ययनं कृतम् ।
अगस्तमासस्य २५ दिनाङ्के वाणिज्यमन्त्रालयेन अन्यैः चत्वारि विभागैः "नवीनानां कृते गृहसाधनानाम् व्यापारे अग्रे सुधारस्य सूचना" जारीकृता, पुरातनगृहसाधनानाम् व्यापारस्य नूतनः दौरः च आधिकारिकतया प्रारब्धः
३० अगस्तदिनाङ्के पञ्चभिः विभागैः संयुक्तरूपेण निर्गतं "विद्युत्साइकिलस्य व्यापारप्रवर्धनार्थं कार्यान्वयनयोजना" जनसामान्यं प्रति विमोचितम्
“द्वयोः नूतनयोः” नीतयोः समर्थनं वर्धयितुं प्रभावः निरन्तरं दृश्यते
नीतिमालायां किं प्रभावः भवति ? २३ दिनाङ्के राष्ट्रियविकाससुधारआयोगेन अपि एतादृशीनां आँकडानां श्रृङ्खला प्रकाशिता यत् “द्वयोः नूतनयोः” नीतयोः प्रभावः निरन्तरं उद्भवति इति।
राष्ट्रीयविकाससुधारआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् बृहत्परिमाणेन उपकरणानां अद्यतनीकरणेन उपभोक्तृवस्तूनाम् व्यापारेण च निवेशः, उपभोगः, औद्योगिकविकासः च प्रभावीरूपेण प्रवर्धितः।
प्रथमाष्टमासेषु मम देशस्य उपकरणानां साधनानां च क्रयणे निवेशः वर्षे वर्षे १६.८% वर्धितः, येन राष्ट्रियसाधननिर्माणउद्योगे, उपभोक्तृवस्तूनाम् निर्माणे उद्योगे, कच्चामालस्य च सर्वेषु निवेशवृद्धौ ६४.२% योगदानं जातम् विनिर्माण-उद्योगे वर्षे वर्षे क्रमशः १०%, १४.९%, ९% च वृद्धिः अभवत् ।
अद्यतनकाले देशे सर्वत्र प्रथमस्तरस्य ऊर्जा-दक्षतायाः रेफ्रिजरेटर्, वाशिंग मशीन्, गैस-जलतापकयोः ऑनलाइन-विक्रयः वर्षे वर्षे क्रमशः ५४.६%, ३१.८%, ७८.४% च वर्धितः अस्ति उपकरणानि पतनेन वर्धमानं यावत् परिणतानि, अगस्तमासे विक्रयः वर्षे वर्षे ३.४% वर्धितः अस्ति ।
राष्ट्रीयविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् : एतेषां नीतीनां चालनेन अगस्तमासे नवीन ऊर्जावाहनानां खुदराविक्रयः १.०२७ मिलियनं यूनिट् यावत् अभवत्, मासे मासे १७% महत्त्वपूर्णवृद्धिः, नवीनस्य प्रवेशस्य दरः च ऊर्जावाहनानि मासद्वयं यावत् क्रमशः ५०% अतिक्रान्तवन्तः । वर्षे पूर्णे २० लक्षं न्यून उत्सर्जनमानकयात्रीकाराः निष्कासिताः भविष्यन्ति इति अपेक्षा अस्ति ।
"नवीनीकरण + पुनःप्रयोग" रसदव्यवस्थायाः नूतनप्रतिरूपस्य च विकासं त्वरितम्
"द्वौ नवीनौ" नीतयः आपूर्ति-माङ्ग-पक्षं सम्बध्दयन्ति, येन न केवलं जनानां उद्यमानाञ्च लाभः भवति, अपितु राष्ट्रियविकासस्य अपि लाभः भवति । २३ तमे दिनाङ्के राष्ट्रियविकाससुधारआयोगस्य प्रभारी सम्बन्धितव्यक्तिना अपि उक्तं यत् "द्वयोः नवीनयोः" कार्ययोः निरन्तर उन्नतिः भविष्ये अपशिष्टसामग्रीणां बृहत् परिमाणेन उत्पादयिष्यति, तथा च " पुरातनं निष्कासयितुं सुकरं भवति, नूतनस्य स्थाने अन्यस्य स्थाने अधिकं सुलभं भवति” इति ।
प्रभारी सम्बद्धस्य व्यक्तिस्य मते राष्ट्रियविकाससुधारआयोगेन तथा च प्रासंगिकविभागैः पुनःप्रयोगयोग्यवर्गीकरणस्य सटीकतायां सुधारं कर्तुं कचरावर्गीकरणस्थानानां अपशिष्टसामग्रीपुनःप्रयोगविक्रयस्थानानां च "द्वयोः जालयोः एकीकरणं" प्रवर्धितम् अस्ति अधुना यावत् देशे सर्वत्र प्रायः १५०,००० पुनःप्रयोगस्य विक्रयस्थानानि, प्रायः १,८०० बृहत्प्रमाणेन विविधप्रकारस्य क्रमणकेन्द्राणि च निर्मिताः सन्ति, येन पूर्वं अपर्याप्तस्य अपूर्णस्य च पुनःप्रयोगस्य विक्रयस्थानस्य समस्यायाः प्रभावी समाधानं कृतम् अस्ति
अग्रिमे चरणे देशः "प्रतिस्थापन + पुनःप्रयोगः" रसदव्यवस्थायाः नूतनप्रतिरूपस्य च विकासं त्वरयिष्यति, संसाधनपुनःप्रयोगशृङ्खलां सुचारुरूपेण च निरन्तरं करिष्यति
राष्ट्रीयविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् : अपशिष्टपदार्थानाम् पुनःप्रयोगाय विपरीतरसदव्यवस्थायाः निर्माणे उद्यमानाम् समर्थनं करोति तथा च निष्क्रियपवनशक्तिप्रकाशविद्युत्, विद्युत्बैटरी इत्यादीनां कुशलप्रयोगं प्रवर्धयति। तस्मिन् एव काले चीनसंसाधनपुनःप्रयोगसमूहस्य स्थापनायाः समर्थनं कुर्वन्तु तथा च राष्ट्रियस्य कार्यात्मकस्य च संसाधनपुनःप्रयोगमञ्चस्य स्थापनां प्रवर्धयन्तु।
स्रोतः : cctv news client