मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयितुं मार्गदर्शकमतानि निकटभविष्यत्काले निर्गताः भविष्यन्ति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के आयोजिते पत्रकारसम्मेलने चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन चीनप्रतिभूतिपत्रिकायाः रिपोर्टरस्य "मध्यमदीर्घकालीननिधिप्रवेशं कथं उत्तमरीत्या प्रवर्धितव्यम्" इति प्रश्नस्य उत्तरं दत्तम् विपण्यां प्रविष्टुं अग्रिमपदे निवेशस्य वित्तपोषणस्य च संतुलनं प्रवर्धयन्तु।" सः अवदत् यत् मध्यम-दीर्घकालीन-पूञ्जी-प्रवेशस्य वेदना-बिन्दवः, अवरोधाः च अधिकं स्वच्छं कर्तुं, प्रासंगिक-मन्त्रालयानाम्, आयोगानां च दृढ-समर्थनेन, चीन-प्रतिभूति-नियामक-आयोगेन अन्यैः प्रासंगिक-विभागैः च अद्यतने... "बाजारे मध्यम-दीर्घकालीन-पूञ्जी-प्रवेशं प्रवर्तयितुं मार्गदर्शक-मतानि", यत् निकटभविष्यत्काले निर्गतं भविष्यति सामान्यतया, "अधिकं धनं प्राप्तुं, दीर्घकालं यावत् धनं प्राप्तुं, तथा च... उत्तमं प्रतिफलं प्रदातुं", वयं मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं अधिकं प्रवर्धयिष्यामः।
"दीर्घकालीनधनं वास्तवमेव अतीव महत्त्वपूर्णम् अस्ति यत् मध्यम-दीर्घकालीन-पूञ्जीनिवेश-सञ्चालनं अत्यन्तं विशेषं स्थिरं च भवति, यत् अल्पकालिक-बाजार-उतार-चढावस्य निवारणाय "स्थिरीकरणस्य" भूमिकां निर्वहणार्थं च महत् महत्त्वम् अस्ति। तथा पूंजीविपण्ये "गिट्टीशिला" .
सः परिचयितवान् यत् अन्तिमेषु वर्षेषु चीन-प्रतिभूति-नियामक-आयोगेन इक्विटी-सार्वजनिक-निधि-विकासाय प्रबलतया प्रवर्धितः, तथा च सम्बन्धित-पक्षैः सह मिलित्वा मध्यम-दीर्घकालीन-निधि-विपण्य-प्रवेशं निरन्तरं प्रवर्धितवान्, तथा च किञ्चित् चरणबद्धं प्राप्तवान् परिणामाः। अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् इक्विटी सार्वजनिकनिधिः, बीमानिधिः, विभिन्नप्रकारस्य पेन्शननिधिः इत्यादिभिः व्यावसायिकसंस्थागतनिवेशकैः धारितानां ए-शेयरस्य कुलसञ्चारितविपण्यमूल्यं १५ खरबयुआनस्य समीपे आसीत्, यत् दुगुणाधिकं जातम् अस्ति २०१९ तमस्य वर्षस्य आरम्भे ए-शेयरस्य परिसञ्चारितविपण्यमूल्यानां अनुपातः १७% तः २२.२% यावत् वर्धितः । "अत्यन्तं उत्कृष्टेषु अन्यतमः राष्ट्रियसामाजिकसुरक्षाकोषः अस्ति। तस्य स्थापनायाः अनन्तरं राष्ट्रियसमाजिकसुरक्षाकोषस्य घरेलुशेयरबाजारे निवेशस्य औसतवार्षिकप्रतिफलं १०% अधिकं प्राप्तम्, दीर्घकालीननिवेशस्य मूल्यस्य च प्रतिरूपं जातम् ए-शेयर-विपण्ये निवेशः भवति।" वु किङ्ग् अवदत्।
"तस्मिन् एव काले अस्माभिः एतदपि दृष्टं यत् वर्तमानपूञ्जीविपण्ये अपर्याप्तकुलमध्यमदीर्घकालीननिधिः, दुर्बलसंरचना, अपर्याप्तनेतृत्वं च इत्यादीनि समस्यानि सन्ति। 'दीर्घकालीनधनस्य दीर्घकालीननिवेशस्य च' संस्थागतवातावरणम्। अद्यापि पूर्णतया न निर्मितम्” इति ।
वू किङ्ग् इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं तथा च मध्यम-दीर्घकालीन-पूञ्जी-प्रवेशस्य वेदना-बिन्दून्, नाकाबन्दीनां च अधिकं स्पष्टीकरणार्थं, विपण्यां सह... प्रासंगिकमन्त्रालयानाम् आयोगानां च सशक्तसमर्थनं, चीनप्रतिभूतिनियामकआयोगेन अन्यैः प्रासंगिकविभागैः च हालमेव "बाजारे मध्यम-दीर्घकालीनपूञ्जीप्रवेशस्य प्रवर्धनविषये" "मार्गदर्शकमतम्" निकटभविष्यत्काले जारी भविष्यति, यत्... मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशाय समर्थनार्थं व्यवस्थानां श्रृङ्खलां समावेशयति।
वू किङ्ग् इत्यनेन परिचयः कृतः यत् शीघ्रमेव प्रकाशिताः "मार्गदर्शनमताः" उपायानां त्रयः पक्षाः केन्द्रीभवन्ति ।
प्रथमं, इक्विटी सार्वजनिकनिधिं प्रबलतया विकसितं कुर्वन्तु। निधिकम्पनीभ्यः आग्रहं कर्तुं यत् ते स्वव्यापारदर्शनं अधिकं सम्यक् कुर्वन्तु, निवेशकानां प्रतिफलस्य अभिमुखीकरणस्य पालनम् कुर्वन्तु, निवेशसंशोधनं सेवाक्षमतां च सुधारयितुम् प्रयतन्ते, जनानां आवश्यकतां पूरयन्तः अधिकानि उत्पादनानि निर्मातुं, दीर्घकालीनप्रतिफलं निर्मातुं प्रयतन्ते च निवेशकानां कृते। अग्रिमे चरणे चीनप्रतिभूतिनियामकआयोगः इक्विटीनिधिउत्पादानाम् पञ्जीकरणं अधिकं अनुकूलितं करिष्यति, व्यापक-आधारित-ईटीएफ इत्यादीनां सूचकाङ्क-उत्पादानाम् नवीनतां सशक्ततया प्रवर्तयिष्यति, तथा च जीईएम, विज्ञानं सहितं अधिकानि लघु-मध्यम-कैप-ईटीएफ-निधि-उत्पादानाम् समये एव प्रारम्भं करिष्यति तथा प्रौद्योगिकी नवीनता बोर्ड इत्यादीनि निवेशकानां उत्तमसेवायै अधिकं च राष्ट्रियरणनीत्याः नवीनगुणवत्तायुक्तानां उत्पादकशक्तीनां विकासाय च उत्तमं सेवां कर्तुं। तदतिरिक्तं निवेशकानां उत्तमं लाभं पुरस्कृत्य च व्यापकशुल्कदराणि निरन्तरं न्यूनीकर्तुं सार्वजनिकनिधिउद्योगस्य प्रचारं निरन्तरं करिष्यामः।
द्वितीयं “दीर्घकालीनधनस्य दीर्घकालीननिवेशस्य च” संस्थागतवातावरणस्य उन्नयनम् । मध्यम-दीर्घकालीन-पूञ्जी-इक्विटी-निवेशेषु पर्यवेक्षणस्य समावेशीत्वं सुधारयितुम्, त्रयः वर्षाणाम् अधिकस्य दीर्घकालीन-मूल्यांकनानि पूर्णतया कार्यान्वितुं च केन्द्रं भवति बीमानिधिनां दीर्घकालीननिवेशं प्रभावितं कुर्वन्तः संस्थागतबाधाः भङ्गयन्तु, बीमासंस्थानां दृढमूल्यनिवेशकाः भवितुं प्रवर्धयन्तु, पूंजीबाजारस्य कृते स्थिरं दीर्घकालीननिवेशं च प्रदातुं शक्नुवन्ति। तस्मिन् एव काले बहुस्तरीयस्य बहुस्तम्भस्य च पेन्शनसुरक्षाव्यवस्थायाः पूंजीबाजारस्य च सकारात्मकपरस्परक्रियायाः मार्गदर्शनं कुर्वन्तु, राष्ट्रियसमाजिकसुरक्षाकोषस्य मूलभूतपेंशनबीमाकोषस्य च निवेशनीतिषु प्रणालीषु च सुधारं कुर्वन्तु, उद्यमवार्षिकनिधिं च अन्वेषणार्थं प्रोत्साहयन्तु तथा च धारकाणां भिन्न-भिन्न-आयुः, जोखिम-प्राथमिकता च आधारीकृत्य भिन्न-प्रकारस्य विभेदित-उत्पादानाम् विकासः ।
तृतीयः पूंजीविपण्यपारिस्थितिकीयां निरन्तरं सुधारः भवति । सूचीकृतकम्पनीनां गुणवत्तां निवेशमूल्यं च सुधारयितुम्, संस्थागतनिवेशकानां कृते सूचीकृतकम्पनीनां शासने भागं ग्रहीतुं समर्थनसंस्थागतव्यवस्थासु सुधारं कर्तुं, तत्सहकालं च माध्यमस्य निर्माणार्थं विभिन्नानां अवैधक्रियाकलापानाम् उपरि भृशं दमनं कर्तुं च केन्द्रं भवति - तथा दीर्घकालीनपूञ्जी या आगन्तुं इच्छुका, धारिता, सम्यक् विकसिता च "उत्तमविपण्यपारिस्थितिकी।"
"अग्रे चरणे वयं प्रासंगिकमन्त्रालयैः, आयोगैः, प्रासंगिकैः यूनिटैः च सह कार्यं करिष्यामः यत् सर्वे उपायाः कार्यान्वितुं शक्यन्ते इति सुनिश्चित्य अस्माकं प्रयत्नाः तीव्राः करिष्यामः।"
स्रोतः चीन प्रतिभूति समाचारः