2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
□झू झोंगक्सियांग
दाडु-नद्याः दर्शनीय-उपमार्गस्य यात्रा पर्वतैः, नद्यैः च परिपूर्णा अस्ति, सर्वं मार्गं गायन्, हसन् च । भवन्तः यत् प्राप्नुवन्ति तत् न केवलं शरदस्य रङ्गिणः दृश्यानि, अपितु अद्यतनग्रामीणक्षेत्रस्य अद्वितीयशैली अपि ।
दाडु-नदी वायव्य-सिचुआन्-पठारात् घुमावदारं भवति, जिन्कोउ-ग्राण्ड-कैन्यन्-तः बहिः गत्वा लेशान्-नगरात् प्रविशति, क्षियाओलियाङ्गशान्-मण्डलेन, मोरुओ-महोदयस्य गृहनगरे च प्रवहति, लेशान्-नगरस्य पश्चिम-उपनगरे मियान्लान्झौ-नगरे किङ्ग्यी-नद्याः च मिलति, ततः हस्तेन हस्तेन धावति towards leshan.विशालबुद्धस्य पादे भवन्तः मिन्जियाङ्गनद्याः बाहुयुग्मे पतन्ति। मो-रुओ-नद्ययोः सङ्गमे विस्तृतः सुन्दरः च दाडु-नद्याः अवकाश-प्लाजा अस्ति । एतत् न केवलं माउण्ट् एमेइ-पर्वतस्य छायायाः अवलोकनार्थं महान् स्थानम् अस्ति, अपितु दाडु-नद्याः दर्शनीय-मार्ग-भ्रमणस्य आरम्भबिन्दुः अपि अस्ति ।
दृश्यमार्गेण उपरि गत्वा वामे अनन्तप्रवाहिता दादुनदी अस्ति, दक्षिणदिशि एमेईपर्वतस्य पादे पक्के क्षेत्राणि सन्ति सर्वत्र सुन्दराणि ग्रामीणपर्यटनस्थानानि सन्ति, मार्गे च सौन्दर्यम् अनन्तम् अस्ति रङ्गिणः, घुमावदारः च दादुनद्याः सायकलयानमार्गः नदीपार्श्वे एवेन्यू इत्यस्य पार्श्वे अग्रे प्रसृतः अस्ति । प्रत्येकं अवकाशदिने सदैव बहवः नागरिकाः छात्राः च द्विचक्रिकायाः सवारीं कृत्वा सायकलयानमार्गेषु आरामेन गच्छन्ति, येन दादुनद्याः दर्शनीयमार्गे प्रवाहितदृश्यानि भवन्ति
शवान-देशं प्रति उपरि गत्वा प्राकृतिकं परिदृश्यं अधिकं सुन्दरं प्रतीयते, मार्गे पूर्णतया बौगेनविल्-वृक्षाः प्रफुल्लिताः भवन्ति, सांस्कृतिकवातावरणं अपि अधिकं समृद्धं भवति, यत्र गुओ मोरुओ-नाटकानाम् विषये प्रतिनिधि-कृतयः पात्राणि च बाढ-नियन्त्रण-तटबेषु नित्यं राहतरूपेण जडितानि सन्ति . परिदृश्यमार्गस्य अन्ते आकर्षकं मोरुओ नाट्यनगरं अस्ति । नगरस्य दक्षिणभागे एकः रेलशिबिरः अस्ति, यस्य परितः चत्वारि पञ्च वा दीर्घाः हरितयानानि सन्ति, तस्य पुरतः अनुकरणीयं मञ्चं च विस्तृतं भवति अत्र विश्रामं कृत्वा, गाडीभोजनागारं वा चायगृहं वा अन्वेष्टुं, श्रान्ततां निवारयितुं, ऊर्जां पुनः पूरयितुं, हरितरेलयानस्य विषये अतीतं स्मर्तुं च चितवन्तः, यत् आरामदायकं आरामदायकं च आसीत्