समाचारं

कै लान् - जीवनं दीर्घयात्रा अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः कै लैन

स्रोतः "yilin·full color" पत्रिका

त्वं एतावता स्थानानि गच्छसि। वदति कश्चित् मां जानाति।

अहं लज्जितः अस्मि, अहं लज्जितः अस्मि, अहं बहुषु स्थानेषु सर्वथा न गतः।

यदा यदा अहं विमाने विमानसेवापत्रिकायां नक्शां पश्यामि तदा तदा लक्षशः स्थाननामानि सन्ति, एतावन्तः अल्पानि स्थानानि च अत्र सन्ति इति अहं जानामि

कतिपयेषु दृश्यस्थानेषु गमनम्, कतिपयानि छायाचित्राणि गृहीत्वा, ततः स्वस्य बट्-पट्टिकां कृत्वा दूरं गमनम् यात्रा न भवति । न्यूनतमं आवश्यकता अस्ति यत् किञ्चित्कालं यावत् जीवितुं, कतिपयानि शब्दानि ज्ञातुं, विपण्यां भोजनं क्रेतुं सौदामिकी कर्तुं शक्नुवन्, बसयानेन वा मेट्रोयानेन वा गन्तुं, कतिपयान् मित्राणि प्राप्तुं, उत्तमाः भोजनालयाः कुत्र सन्ति इति ज्ञातुं च शक्नुवन्ति , तर्हि भवन्तः तत् वक्तुं गर्विताः भवितुम् अर्हन्ति। : "अहं पूर्वं अस्मिन् स्थाने गतः।"

यात्रा केवलं धनस्य विषयः नास्ति, समयः, भाग्यं च महत्त्वपूर्णम् अस्ति।

तस्मात् कदापि न धावितुं शक्नोषि, यावत् त्वं तत् प्राप्स्यसि तावत् अद्यापि अन्तरिक्षं भविष्यति ।

अहं कदापि कुत्रापि न गतः इति भवन्तः वदन्ति।

जीवनं दीर्घयात्रा अस्ति यावत् भवन्तः प्रत्येकं विवरणं प्रति ध्यानं ददति, प्रशंसन्ति च तावत् जगत् भवन्तं परितः भविष्यति।