2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२३ सितम्बर् दिनाङ्के "यात्रा जीवनं उत्तमं करोति, लिआङ्गपिंगतः आरभ्य" २०२४ चोङ्गकिंग शरदऋतुस्य उच्चगुणवत्तायुक्तस्य पर्यटनसंसाधनप्रवर्धनकार्यक्रमः तथा च "राष्ट्रीयदिवसस्य उत्सवं कुर्वन्तु तथा च राजसीं चोङ्गकिंगस्य आनन्दं लभत" इति राष्ट्रियदिवसस्य सांस्कृतिकपर्यटनकार्यक्रमसम्मेलनं शुआङ्गगुई पशुपालनदृश्ये आयोजितम् आसीत् क्षेत्र, लिआंगपिंग जिला . आगामिनि राष्ट्रदिवसस्य अवकाशस्य शरदऋतुपर्यटनस्य च उल्लासस्य प्रतिक्रियारूपेण नगरस्य सांस्कृतिकपर्यटनव्यवस्थायाः योजना अस्ति, आरब्धा च ७५० तः अधिकानि सांस्कृतिकपर्यटनक्रियाकलापाः, १०० तः अधिकाः शरदऋतुपर्यटनमार्गाः, सांस्कृतिकपर्यटनलाभपरिपाटाः च "राष्ट्रीयदिवसस्य उत्सवः" इति विषयेण and enjoying the magnificent chongqing" १५० तः अधिकानि वस्तूनि।
इवेण्ट् साइट्। आयोजकेन प्रदत्तं छायाचित्रम्
समूहलेखनक्रियाकलापैः सह यात्रां कुर्वन्तु
राष्ट्रियदिवसस्य पूर्वसंध्यायां, तस्मिन् समये च नगरस्य सर्वेषु स्तरेषु सार्वजनिकपुस्तकालयेषु, सांस्कृतिककेन्द्रेषु च इत्यादिषु सार्वजनिकसांस्कृतिकसेवाक्षेत्रेषु कुलम् १९४ जनसांस्कृतिकक्रियाकलापानाम् योजना कृता आसीत् तेषु चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति विषयं परितः नगरे प्रमुखविषयकद्वयश्रृङ्खला योजना कृता आसीत् "let a hundred flowers bloom for a birthday" इति सामूहिकसांस्कृतिककलाश्रृङ्खलायां सामूहिकगायनस्य, कलात्मकप्रदर्शनस्य, ग्रामीणस्य "ग्रामस्य सायं", प्रतिभायाः फ्लैश-मोबस्य इत्यादीनां रूपेण २३ क्रियाकलापाः भविष्यन्ति चित्राणि, ग्रन्थाः, भिडियो च" श्रृङ्खलायां क्रियाकलापाः " "गणराज्यस्य वार्षिकवलयः" इति छायाचित्रपाठप्रदर्शनी, "बालसदृशहृदयानि स्वप्नानि निर्माय जन्मदिनानि च आचरन्ति" इति पठनक्रियाकलापाः, "लालप्रकाशस्य पदचिह्नानां अनुसरणं च" इत्यादीनि ४६ समृद्धानि क्रियाकलापाः सन्ति तथा छाया "स्पार्किंग् चाइना रेड" चलच्चित्रसमीक्षा संग्रहः, तथा च राष्ट्रियदिवसविषयकसुलेखं चित्रकलाप्रदर्शनानि च ।