2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
००३ अमेरिकादेशस्य नेतृत्वं कृतवान्, ००४ च विश्वस्य नेतृत्वं करिष्यति! आधिकारिकमाध्यमेन उक्तं यत् - मानकोत्तराणि विना परीक्षाकक्षे प्रवेशं कुर्वन्तु!
टाइप् ००३ विमानवाहकस्य एकं बृहत्तमं मुख्यविषयं तस्य विद्युत्चुम्बकीयनिक्षेपणप्रणाली अस्ति अस्याः प्रौद्योगिक्याः प्रयोगेण वाहक-आधारितविमानानाम् उड्डयनदक्षता, गतिः, सुरक्षा च पारम्परिकवाष्पनिर्गमनप्रणालीं दूरं अतिक्रमयति
यतो हि विद्युत्चुम्बकीयनिर्गमनप्रौद्योगिक्याः मूलं मुख्यतया निष्कासनतीव्रतायाः सटीकनियन्त्रणे निहितं भवति, येन विविधप्रकारस्य वाहक-आधारितविमानाः सुरक्षिततया प्रभावीरूपेण च उड्डीयन्ते
तस्य विपरीतम्, यद्यपि अमेरिकी-नौसेनायाः "फोर्ड"-वर्गस्य विमानवाहक-पोतम् अपि विद्युत्-चुम्बकीय-निष्कासन-प्रणाल्या सुसज्जितम् अस्ति, तथापि प्रणाल्याः परिकल्पनायाः, संचालनस्य च जटिलतायाः कारणात् "फोर्ड"-वर्गस्य विमानवाहक-पोतेन वास्तविक-सञ्चालनेषु बहवः समस्याः उजागरिताः इजेक्शन प्रणाली अस्थिरता वाहक-आधारितविमानानाम् परिचालनदक्षतां प्रभावितं करोति ।
विद्युत्चुम्बकीयगुलेलप्रौद्योगिक्यां प्रकार ००३ विमानवाहकस्य परिपक्वप्रयोगस्य अर्थः अस्ति यत् अस्मिन् प्रमुखे तकनीकीक्षेत्रे अमेरिकादेशं अतिक्रान्तवान्
तदतिरिक्तं विमानवाहकं न केवलं निष्कासनप्रणालीषु अग्रणी अस्ति, अपितु उन्नतवाहक-आधारित-युद्धविमानैः अपि सुसज्जितम् अस्ति ।