समाचारं

अमेरिकादेशः सैन्यवृद्धिं कर्तुं वा मध्यपूर्वे द्वयविमानवाहकानि पुनः नियोजयितुं वा निरन्तरं गच्छति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वस्य स्थितिः निरन्तरं वर्धते, परन्तु अमेरिकादेशः अद्यापि अग्नौ इन्धनं योजयति, मध्यपूर्वे सैन्यनियोजनं च वर्धयति। अमेरिकादेशः मध्यपूर्वं प्रति स्वसैनिकं वर्धयितुं सम्भवतः पुनः मध्यपूर्वे द्वयविमानवाहकयुद्धसमूहं नियोक्तुं निरन्तरं गच्छति

२३ दिनाङ्के अमेरिकी रक्षाविभागस्य प्रवक्ता पैट् रायडरः अवदत् यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः संघर्षस्य वर्धनात् अमेरिका-देशः मध्यपूर्वं प्रति अतिरिक्तसैनिकाः प्रेषयति। अतिरिक्तसैनिकानाम् संख्यायाः, कार्यस्य च विषये रायडरः अधिकविवरणं न प्रकटितवान् । अमेरिके सम्प्रति अस्मिन् क्षेत्रे प्रायः ४०,००० सैनिकाः सन्ति इति अवगम्यते ।

तस्मिन् एव दिने अमेरिकी-नौसेनायाः षष्ठ-बेडे सम्मिलितुं सज्जतायै भूमध्यसागरं प्रति गच्छन् अमेरिका-देशस्य वर्जिनिया-नगरस्य नॉर्फोक्-नौसेना-बन्दरगाहात् यूएसएस-ट्रूमैन्-विमानवाहकं, द्वौ विध्वंसकौ, क्रूजर-यानं च प्रस्थितम् "ट्रुमैन्" इति जहाजं प्रायः सप्ताहद्वयेन भूमध्यसागरीयजलं प्रति प्रविशति इति अवगम्यते ।

उल्लेखनीयं यत् सम्प्रति फारस-खाते uss lincoln-विमानवाहक-युद्धसमूहः नियोजितः अस्ति । एसोसिएटेड् प्रेस इत्यस्य अनुमानं यत् अमेरिकादेशः मध्यपूर्वे एकस्मिन् समये "ट्रुमैन्" "लिङ्कन्" च नियोक्तुं शक्नोति । गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् मध्यपूर्वे अमेरिकी-विमानवाहकाः सन्ति, कदाचित् एकस्मिन् समये विमानवाहकद्वयं नियोजितं भवति अधुना गतमासे एव अमेरिकादेशः मध्यपूर्वे यूएसएस लिङ्कन्, यूएसएस थिओडोर रूजवेल्ट् इति विमानवाहकयानप्रहारसमूहद्वयं नियोजितवान् । अस्य मासस्य १२ दिनाङ्के एव "रूजवेल्ट्" इति जहाजं मध्यपूर्वजलात् बहिः प्रस्थितम् ।