2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फाइनेंशियल एसोसिएटेड् प्रेस, २५ सितम्बर् (सम्पादकः ज़िया जुन्क्सिओङ्ग्) मंगलवासरे (२४ सितम्बर्) स्थानीयसमये जेपी मॉर्गनचेस् इत्यस्य मुख्यकार्यकारी अधिकारी जेमी डिमोनः चेतावनीम् अयच्छत् यत् वैश्विकभूराजनीतिः दुर्गतिम् अवाप्नोति। डिमोन् इत्यनेन पूर्वं भूराजनीतिः बृहत्तमः वैश्विकजोखिमः इति सूचीकृतः अस्ति ।
भारतस्य मुम्बईनगरे जेपी मॉर्गनसम्मेलनस्य पार्श्वे मंगलवासरे साक्षात्कारे डिमोनः अवदत् यत् अहं यत् सावधानः अस्मि तत् भूराजनीतिः, या अर्थव्यवस्थायाः स्थितिं निर्धारयितुं शक्नोति।
"भूराजनीतिः दुर्गता भवति, न तु उत्तमः। ऊर्जा-आपूर्ति-शृङ्खलासु आश्चर्यस्य सम्भावना वर्तते। अन्ये देशाः अत्र सम्मिलिताः भविष्यन्ति वा इति को जानाति, अधुना च बहु युद्धानि प्रचलन्ति" इति डिमोनः अवदत्। सः यमनस्य हुथीसशस्त्रसेनानां रक्तसागरे गच्छन्तीनां जहाजानां उपरि आक्रमणानां उल्लेखं कृतवान् ।
गतवर्षस्य नवम्बरमासात् आरभ्य इजरायलस्य गाजापट्टे निरन्तरं आक्रमणानां प्रतिकाररूपेण अदन्-खाते, लालसागरे च गच्छन्तीनां वाणिज्यिकजहाजानां प्रति हौथी-दलस्य जनाः बहुधा आक्रमणं कुर्वन्ति अस्मिन् मासे हौथी-दलस्य सदस्याः न्यूनातिन्यूनं कच्चे तैल-वाहनद्वये आक्रमणं कृतवन्तः इति अमेरिकीसैन्यस्य सूचना अस्ति ।
डिमोनः अवदत् यत् भूराजनीतिक अस्थिरता मम सर्वाधिकं चिन्ता अस्ति। सः अमेरिकादेशं युक्रेन-रूसयोः मध्ये दीर्घकालं यावत् युद्धस्य सज्जतां कर्तुं आग्रहं कृतवान् ।
प्रायः एकवर्षपूर्वं डिमोनः अवदत् यत् भूराजनीतिः एव विश्वस्य सम्मुखे बृहत्तमं जोखिमं मन्यते, उच्चमहङ्गानि अथवा अमेरिकीमन्दतायाः अपेक्षया अधिकं गम्भीरम्।
डिमोनः अमेरिकी-आर्थिकदृष्टिकोणस्य विषये अपि तथैव निराशावादी आसीत्, अर्थव्यवस्थायाः कृते फेड्-संस्था मृदु-अवरोहणं प्राप्तुं शक्नोति इति विचारे शीतलजलं पातयति स्म ।
बहु अपेक्षायाः अन्तर्गतं फेडरल् रिजर्व् अन्ततः गतसप्ताहे स्वस्य दीर्घकालं यावत् प्रतीक्षितं शिथिलीकरणचक्रं आरब्धवान्, प्रथमवारं व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृतवान्, यत् मार्केट् अपेक्षां किञ्चित्पर्यन्तं अतिक्रान्तवान्। अमेरिकी-शेयर-बजारे महत्त्वपूर्णः उछालः प्राप्तः, अस्मिन् सप्ताहे अपि एषा वृद्धिः अभवत्, सोमवासरे पुनः एस एण्ड पी ५०० सूचकाङ्कः अभिलेख-उच्चतायां समाप्तः अभवत् ।