समाचारं

अमेरिकादेशेन आविष्कृतम् : चीनीयक्षेपणास्त्रं डुबयितुं आवश्यकता नास्ति यावत् चीनदेशस्य क्षेपणास्त्रं अमेरिकीविमानवाहकस्य क्षतिं करोति तावत् अमेरिकीसैन्यं समाप्तं भविष्यति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य क्षेपणास्त्रप्रौद्योगिक्याः तीव्रविकासेन विशेषतः जहाजविरोधी बैलिस्टिकक्षेपणास्त्रानाम् आगमनेन विमानवाहकानां सुरक्षा अभूतपूर्वचुनौत्यस्य सम्मुखीभवति।

अन्तिमेषु वर्षेषु अमेरिकनजनाः आविष्कृतवन्तः यत् चीनदेशस्य क्षेपणास्त्रैः केवलं अमेरिकीविमानवाहकस्य क्षतिः करणीयः, तस्य क्षतिः न भवति, अमेरिकीसैन्यं च समाप्तं भविष्यति किं प्रचलति ?

विमानवाहकाः समुद्रे सर्वदा सर्वाधिकं शक्तिशालिनः शस्त्रमञ्चः इति गण्यन्ते परन्तु जहाजविरोधी क्षेपणास्त्रप्रौद्योगिक्याः, बैलिस्टिकक्षेपणास्त्रप्रौद्योगिक्याः विकासेन विमानवाहकानां पारम्परिकलाभः क्रमेण दुर्बलः अभवत्

चीनस्य डोङ्गफेङ्ग-विरोधी-क्षेपणास्त्र-श्रृङ्खला विशेषतः डोङ्गफेङ्ग-२१डी, डोङ्गफेङ्ग-२६ च "विमानवाहक-हत्याराः" इति नाम्ना प्रसिद्धाः सन्ति । एतेषु क्षेपणास्त्रेषु अत्यन्तं उच्चं युक्तिक्षमता, सटीकमार्गदर्शनक्षमता च भवति, तथा च सहस्राणि किलोमीटर् दूरतः समुद्रे चललक्ष्याणि प्रहारयितुं शक्नुवन्ति यद्यपि अमेरिकीविमानवाहकेषु एजिस्-प्रणाली, अल्पदूर-शस्त्र-प्रणाली इत्यादीनां शक्तिशालिनः वायु-रक्षा-व्यवस्थाः सन्ति तथापि बहूनां संख्यायाः, द्रुत-क्षेपणास्त्र-आक्रमणानां च सम्मुखे, रक्षा-व्यवस्था सर्वाणि आगच्छन्तीनि क्षेपणास्त्राणि पूर्णतया अवरुद्धुं न शक्नोति