2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, कजान, रूस, २४ सितम्बर (रिपोर्टर हुआङ्ग हे लियू काई) "ब्रिक्स सभ्यता संवाद" इति कार्यक्रमस्य श्रृङ्खला रूसस्य कजाननगरे २४ दिनाङ्के आयोजिता , दक्षिण अफ्रीका, इरान् च प्रासंगिकसंस्थाः, विभिन्नक्षेत्रेषु विशेषज्ञाः, विद्वांसः च, युवाप्रतिनिधिभिः च सह ३०० तः अधिकाः जनाः भागं गृहीतवन्तः
"उत्तम-ब्रिक्स-भविष्यस्य निर्माणार्थं जन-जन-आदान-प्रदानस्य शक्तिं सङ्ग्रहणम्" इति विषयेण अस्य आयोजनस्य आयोजनं चीन-राज्यपरिषदः सूचनाकार्यालयेन, रूसीसङ्घस्य तातारस्तान्-गणराज्यस्य सर्वकारेण संयुक्तरूपेण कृतम् , तथा कजाननगरे चीनीयवाणिज्यदूतावासः शान् संघीयविश्वविद्यालयेन आयोजितः।
आयोजनस्य आयोजकः अवदत् यत् सभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च मानवसभ्यतायाः प्रगतेः विश्वशान्तिविकासस्य च महत्त्वपूर्णं चालकशक्तिः अस्ति। विश्वासः अस्ति यत् एषा सभ्यतासंवादकार्यक्रमः ब्रिक्सदेशानां जनानां मध्ये परस्परं अवगमनं पारम्परिकमैत्रीं च वर्धयिष्यति, सांस्कृतिकसम्बन्धं अधिकं कठिनं करिष्यति, ब्रिक्सदेशेषु अधिकान् जनान् सभ्यसंवादस्य दूताः भवितुम् संयोजयिष्यति च। आशास्ति यत् ब्रिक्स-देशाः वैश्विकसभ्यता-उपक्रमं सक्रियरूपेण कार्यान्विष्यन्ति, जन-जन-संपर्कं प्रयोजनरूपेण गृह्णन्ति, तथा च "ब्रिक्स+"-सहकार्यस्य उपयोगं मञ्चरूपेण करिष्यन्ति येन जन-जन-सांस्कृतिक-आदान-प्रदानं निरन्तरं गभीरं भवति, एकत्र कार्यं करिष्यति | परस्परं अवगमनस्य मैत्रीयाश्च नूतनं अध्यायं लिखितुं, मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणे योगदानं दातुं च।" bric power”.
रूसीसङ्घस्य तातारस्तानगणराज्यस्य उपप्रधानमन्त्री लीला फज्लेयेवा इत्यनेन उक्तं यत् ब्रिक्स्-सहकार-तन्त्रस्य मार्गदर्शनेन ब्रिक्स-देशानां मध्ये सांस्कृतिक-आदान-प्रदानस्य, सहकार्यस्य च आधारः निरन्तरं सुदृढः अभवत्, व्यापकता च and scope of mutual learning among civilizations have been गभीरता निरन्तरं विस्तारं प्राप्नोति। आशास्ति यत् विस्तारिताः ब्रिक्स-देशाः सभ्यतानां मध्ये संवादस्य बैनरं उच्चैः धारयिष्यन्ति, आदान-प्रदानस्य सामग्रीं समृद्धं करिष्यन्ति, सहकार्य-जालस्य निर्माणं करिष्यन्ति, संयुक्तरूपेण च जनानां मध्ये जनानां सांस्कृतिक-आदान-प्रदानस्य च सुन्दर-दृष्टेः परिवर्तनं प्रवर्धयिष्यन्ति | "greater brics cooperation" इत्यस्य नूतनयुगं यथार्थरूपेण परिणतम्।
आयोजनस्य कालखण्डे सर्वकारीयाधिकारिणः, क्रीडाविषये विश्वविजेतारः, ब्रिक्सदेशेभ्यः सम्बन्धितक्षेत्रेभ्यः विशेषज्ञाः विद्वांसः च साझां कृतवन्तः यत् कथं ब्रिक्सदेशैः सीमापारविनिमयस्य आदानप्रदानस्य च माध्यमेन अवगमनं वर्धितं मैत्रीं च गभीरं कृतम्, तथा च व्यावहारिकसहकार्ये एकत्र प्रगतिः कृता यत् प्रेरयति तथा च परस्परं साहाय्यं करोति , सामान्यविकासस्य मर्मस्पर्शी कथा। चीन-प्राच्य-वाद्यसमूहस्य गुझेङ्ग-वादकाः ब्रिक्स-देशानां क्लासिक-सङ्गीत-कृतीनां वादयन्ति स्म, रूस-देशस्य कजान्-चैम्बर-वाद्यसमूहेन च पारम्परिक-तातार-सङ्गीतं वादयति स्म, यत्र समृद्ध-राष्ट्रीय-लक्षणैः सह सांस्कृतिक-भोजः प्रस्तुतः आसीत् चीनदेशस्य झेजियांग विश्वविद्यालयेन "अतीतवंशानां चीनी चित्रकलाविभागः" इति पुस्तकं कजानसङ्घीयविश्वविद्यालयाय प्रस्तुतम् ।
आयोजनस्य दिने "brics countries through the lens" इति विडियोप्रदर्शनं, "chinese painting series of ancient dynasties" इति कजान् विशेषप्रदर्शनी तथा च jingdezhen, jiangxi इत्यत्र चीनीमिश्रणस्य चित्रकला कौशलप्रदर्शनम् अपि अनेके प्रेक्षकाः स्थगयित्वा द्रष्टुं आकर्षितवन्तः (उपरि)