2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मंगलवासरे, सितम्बर् २४ दिनाङ्के, मूडीज-दलेन, यः गतवर्षे अमेरिका-देशस्य एएए-सर्वोच्च-सार्वभौम-ऋण-रेटिंग्-इत्यस्य दृष्टिकोणं "स्थिर"तः "नकारात्मकं" यावत् न्यूनीकृतवान्, अन्यं शोध-प्रतिवेदनं जारीकृतवान् यत् चेतयति यत् पर्याप्त-ऋण-कमीकरण-उपायान् विना अमेरिका-देशः विश्वस्य त्रयाणां बृहत्तमानां मध्ये स्वस्थानं नष्टं करिष्यति रेटिंग् एजेन्सीषु एकमात्रं एएए रेटिंग्।
मूडी इत्यस्य वरिष्ठः उपराष्ट्रपतिः विलियम फोस्टरः अवदत् यत् नवम्बरमासस्य राष्ट्रपतिनिर्वाचनानन्तरं नूतनेन अमेरिकीसर्वकारेण विस्तारितायाः बजटघातसमस्यायाः निवारणं करणीयम् यदि सुधारात्मकाः उपायाः न क्रियन्ते तर्हि ऋणस्य स्थितिः अधिकाधिकं अस्थायित्वं प्राप्स्यति तथा च एएए-रेटिंग्-सङ्गतिं न करिष्यति।
"अमेरिका-सर्वकारस्य कर-व्यय-नीतयः भविष्यस्य बजट-घातानां आकारं, अमेरिकी-वित्त-शक्तेः अपेक्षित-क्षयस्य च प्रभावं करिष्यन्ति, यस्य अमेरिकी-सार्वभौम-ऋण-प्रोफाइल-उपरि महत्त्वपूर्णः प्रभावः भवितुम् अर्हति
"अमेरिका-सर्वकारस्य कर-व्यय-नीतयः भविष्यस्य बजट-घातानां आकारं, अमेरिकी-वित्त-शक्तेः अपेक्षित-क्षयस्य च प्रभावं करिष्यन्ति, यस्य अमेरिकी-सार्वभौम-ऋण-प्रोफाइल-उपरि महत्त्वपूर्णः प्रभावः भवितुम् अर्हति
सः अपि अवदत् यत् मूडीजः अमेरिकीसार्वभौमऋणमूल्याङ्कनस्य दृष्टिकोणस्य निर्णयं कर्तुं पूर्वं निर्वाचनानन्तरं आगामिवर्षे नूतनः अमेरिकीकाङ्ग्रेसः व्हाइट हाउसः च अमेरिकीवित्तस्थितिं कथं समेकयिष्यति इति द्रष्टुं प्रतीक्षते:
"यतो हि दीर्घकालं यावत् वित्तनीतिः विस्तारमाणस्य घातस्य सामना कर्तुं न शक्नोति तर्हि एएए-रेटिंग् वर्धमानस्य दबावस्य सामनां करिष्यति। अतः वित्तनीतिः सर्वोच्चप्राथमिकता अस्ति, अतः एव वयं वित्तनीतेः घाते प्रभावं प्रति निकटतया ध्यानं दद्मः issue.