समाचारं

१५० अरब उपकरण-अद्यतन-निधिभिः ४६००-तमेभ्यः अधिकेभ्यः परियोजनाभ्यः समर्थनं कृतम् अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन बृहत्प्रमाणेन उपकरणनवीकरणसञ्चालनस्य नवीनतमप्रगतेः परिचयार्थं विशेषपत्रकारसम्मेलनं कृतम्

राष्ट्रीयविकाससुधारआयोगस्य संसाधनसंरक्षणपर्यावरणसंरक्षणविभागस्य निदेशकः लियू डेचुन् इत्यनेन उक्तं यत् वर्तमानकाले उद्योगस्य, पर्यावरणस्य च समर्थनं कृत्वा परियोजनाभ्यः सुपरदीर्घकालीनविशेषसरकारीबन्धननिधिः १५० अरब युआन् आवंटितः अस्ति infrastructure, transportation, logistics, education, सांस्कृतिकपर्यटनं, चिकित्सासेवा, ऊर्जासाधनं, ऊर्जा तथा विद्युत्, पुरातनाः आवासीयलिफ्टाः, पुनःप्रयोगः, पुनःप्रयोगः च इति क्षेत्रेषु ४,६०० तः अधिकाः परियोजनाः सन्ति

लियू डेचुन् इत्यनेन उक्तं यत् प्रारम्भिकगणनाभिः ज्ञायते यत् अस्मिन् वर्षे राष्ट्रियऋणनिधिभिः समर्थितेषु उपकरणनवीकरणपरियोजनासु कुलनिवेशः प्रायः ८०० अरब युआन् अस्ति, यत् विभिन्नप्रकारस्य उपकरणानां २० लक्षं यूनिट् (सेट्) तः अधिकस्य नवीकरणं चालयितुं शक्नोति, यस्य परिणामः अस्ति प्रतिवर्षं प्रायः २५ मिलियन टन मानक अङ्गारस्य ऊर्जाबचनं भवति ।

लियू डेचुन् इत्यनेन एतत् बोधितं यत् बृहत्-स्तरीय-उपकरण-उन्नयनस्य नूतन-चक्रस्य प्रचारः अल्पकालीन-आर्थिक-उत्तेजना न भवति, अपितु कम्पनीयाः आधारं समेकयितुं तस्याः सम्पत्ति-संवर्धनार्थं च मध्यम-दीर्घकालीन-उपायः अस्ति अस्मिन् वर्षे समर्थितानां परियोजनानां निर्माणं सम्पन्नीकरणस्य आधारेण राष्ट्रियविकाससुधारआयोगः प्रासंगिकविभागैः सह कार्यं करिष्यति यत् परियोजनाभण्डारं निरन्तरं सुदृढं कर्तुं विविधक्षेत्राणां प्रासंगिककेन्द्रीयैककानां च मार्गदर्शनं करिष्यति तथा च उच्चगुणवत्तायुक्तानां उत्तेजकानाम् उत्तमपरियोजनानां समूहस्य योजनां करिष्यति as early as possible to ensure the realization of पूंजीतत्त्वानि परियोजनायाः अनुसरणं करिष्यन्ति, प्रभावीरूपेण राष्ट्रियऋणनिधिनां समर्थनलाभान् पूर्णं क्रीडां दास्यन्ति, अस्माकं देशस्य अर्थव्यवस्थायाः हरित-कम-कार्बन-परिवर्तने उच्चगुणवत्तायुक्तविकासे च योगदानं दास्यन्ति |.

मम देशः विनिर्माण-उद्योगे बृहत्तमः देशः अस्ति । नूतन औद्योगिकीकरणस्य नूतननगरीकरणस्य च गहनतायाः सङ्गमेन उन्नतसाधनानाम् आग्रहः अद्यापि वर्धमानः अस्ति, उपकरणानां अद्यतनीकरणस्य महती क्षमता महत्त्वं च अस्ति