समाचारं

ए-शेयरं वर्धयितुं नूतनानि साधनानि निर्माय दीर्घकालीनवित्तपोषणनीतीनां संयोजनं प्रवर्तयन्तु

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषद् सूचनाकार्यालयेन आयोजिते वित्तीयक्षेत्रस्य पत्रकारसम्मेलने ब्लॉकबस्टरसूचनानां श्रृङ्खला प्रकाशिता। न केवलं रिजर्व-आवश्यकता-अनुपात-कटाहः, व्याज-दर-कटाहः, विद्यमान-बंधक-ऋणं च इत्यादीनां शक्तिशालिनां नीतीनां प्रारम्भं करिष्यति, अपितु केन्द्रीयबैङ्केन प्रथमवारं अपि उक्तं यत् सः शेयर-बजारस्य स्थिर-विकासस्य समर्थनार्थं नूतनानि मौद्रिक-नीति-उपकरणं निर्मास्यति | . चीनप्रतिभूतिनियामकआयोगः दीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयितुं सूचीकृतकम्पनीनां मूल्यवर्धनार्थं च अनेकाः नूतनाः उपायाः प्रारभते।

चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन पत्रकारसम्मेलनस्य आरम्भे त्रीणि महत्त्वपूर्णानि नीतयः घोषितानि : प्रथमं, निक्षेप-आरक्षित-अनुपातं नीति-व्याज-दरं च न्यूनीकर्तुं, तथा च मार्केट-बेन्चमार्क-व्याज-दरं अधः चालयितुं, द्वितीयं, विद्यमान बंधकऋणानां ब्याजदरं तथा बंधकऋणानां न्यूनतमं पूर्वभुगतानानुपातं एकीकृत्य तृतीयं भवति यत् शेयरबजारस्य स्थिरविकासस्य समर्थनार्थं नवीनमौद्रिकनीतिसाधनानाम् निर्माणं करणीयम्।

चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वू किङ्ग् इत्यनेन उक्तं यत् निकटभविष्यत्काले "मध्यमदीर्घकालीनपुञ्जस्य बाजारे प्रवेशं प्रवर्तयितुं मार्गदर्शकमताः" प्रकाशिताः भविष्यन्ति तथा च... मध्यमदीर्घकालीनपुञ्जस्य विपण्यां प्रवेशः। चीन प्रतिभूति नियामक आयोगेन "षट् विलयम् अधिग्रहणं च" अपि निर्मितम् अस्ति, अर्थात् "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च बाजारसुधारस्य गहनीकरणस्य रायाः" इति निगमविलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनार्थं तथा च प्रभावीविनियोगस्य अग्रे प्रवर्धनार्थं संसाधनाः। तस्मिन् एव काले वू किङ्ग् इत्यनेन उक्तं यत् चीनप्रतिभूतिनियामकआयोगः निकटभविष्यत्काले बाजारमूल्यप्रबन्धनमार्गदर्शिकानां विषये सार्वजनिकरूपेण मतं याचयिष्यति, तथा च विपण्यां आधारितप्रोत्साहनसंयमतन्त्रस्य स्थापनां प्रवर्धयितुं प्रासंगिकमन्त्रालयैः आयोगैः च सह कार्यं करिष्यति सूचीकृतकम्पनीनां शेयरपुनर्क्रयणं प्रमुखभागधारकाणां, वरिष्ठकार्यकारीणां च सूचीकृतकम्पनीनां अन्येषां प्रासंगिकसंस्थानां अन्तःजातप्रेरणाम् उत्तेजितुं , सूचीकृतकम्पनीनां निवेशमूल्यं अधिकं वर्धयितुं।

नीतिसङ्कुलस्य आरम्भेण विपण्यस्य उन्नयनार्थं तत्कालं प्रभावः भविष्यति। समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ४.१५%, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्के ४.३६%, चिनेक्स्ट्-सूचकाङ्के च ५.५४% वृद्धिः अभवत् शङ्घाई-शेन्झेन्-शेयर-बजारयोः लेनदेन-मात्रायां महती वृद्धिः अभवत्, यत्र द्वयोः नगरयोः लेनदेन-मात्रा ९७० अरब-युआन्-अधिकं जातम्