2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घः, सितम्बर् २४ दिनाङ्कः : न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये २४ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य ७९ तमे महासभायाः सामान्यविमर्शः आरब्धः। बहुदेशानां राज्यप्रमुखाः, सर्वकारप्रमुखाः, उच्चस्तरीयप्रतिनिधिः च स्वस्वराष्ट्रीयस्थितिं प्रकटयिष्यन्ति, अन्तर्राष्ट्रीयसमुदायस्य सामान्यचिन्तानां प्रमुखविषयेषु समाधानं प्रस्तावयिष्यन्ति, यथा भूराजनीतिकसङ्घर्षेषु क्षीणतां प्राप्तुं, स्थायिविकासस्य प्रवर्धनं, प्रतिक्रियां च वैश्विकसंकटाः।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वभाषणे अवदत् यत् भूराजनीतिकभेदाः गभीराः भवन्ति, पृथिवी निरन्तरं तापयति, उग्रयुद्धानि शान्तिप्रभातम् द्रष्टुं कठिनाः सन्ति, परमाणुमुद्रा नूतनशस्त्राणि च अपि अभवन् cast a shadow."
गुटेरेस् इत्यनेन उक्तं यत् युक्रेनदेशे युद्धं प्रसरति, गाजादेशस्य युद्धं च सम्पूर्णे प्रदेशे व्याप्तं भवितुम् अर्हति। सः लेबनान-इजरायल-देशयोः स्थितिः वर्धमानस्य विरुद्धं सतर्कतायाः आह्वानं कृतवान्, "लेबनान-देशस्य जनाः, इजरायल-जनाः, विश्वस्य जनाः च लेबनान-देशस्य अग्रिम-गाजा-देशः भवितुम् न शक्नुवन्ति" इति बोधयन्
गुटेरेस् बहुपक्षीयतायाः सुदृढीकरणस्य, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः, वैश्विकवित्तीयवास्तुकलायां च सुधारस्य अपि आह्वानं कृतवान् । सः अवदत् यत् यथा "भविष्यस्य अनुबन्धः" बोधयति, असमानतायाः समस्यायाः समाधानार्थं सुधारस्य त्वरिततां कर्तुं आवश्यकं भवति, तथैव विश्वस्य स्थायिविकासं प्रवर्धयितुं, कृत्रिमबुद्धिसहितानाम् नूतनानां प्रौद्योगिकीनां विकासेन आनितानां नूतनानां विषयाणां गम्भीरतापूर्वकं सम्बोधनं च आवश्यकम्।
७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः उद्घाटनसमारोहस्य अध्यक्षतां कृतवान् । स्वभाषणे सः बोधितवान् यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शः विश्वस्य सर्वाधिकसमावेशी, प्रतिनिधिः, आधिकारिकः च वादविवादः अस्ति, वैश्विकचिन्तनस्य, सामूहिककार्याणां च मञ्चः अस्ति अस्मिन् वर्षे कार्याणि अत्यन्तं तात्कालिकाः सन्ति जलवायुपरिवर्तनस्य समस्या अधिकाधिकं स्पष्टा भवति स्थायिविकासलक्ष्याणां प्रगतिः। सः सर्वेभ्यः देशेभ्यः सामूहिकं कार्यं कर्तुं, मिलित्वा आव्हानानां सामना कर्तुं च आह्वानं कृतवान् ।
संयुक्तराष्ट्रसङ्घस्य महासभायाः अस्य सत्रस्य सामान्यविमर्शस्य विषयः अस्ति "कमपि पृष्ठतः न त्यक्त्वा: वर्तमानस्य भविष्यस्य च पीढीनां हिताय शान्तिं, सततविकासं, मानवगौरवं च प्रवर्धयितुं एकत्र कार्यं करणम्।
७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः आरम्भः १० दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मुख्यालये अभवत् । संयुक्तराष्ट्रसङ्घस्य महासभा संयुक्तराष्ट्रसङ्घस्य मुख्यविमर्शात्मका, पर्यवेक्षणी, समीक्षासंस्था च अस्ति, सा संयुक्तराष्ट्रसङ्घस्य सर्वैः सदस्यराज्यैः निर्मितः अस्ति । सम्मेलने प्रतिवर्षं सेप्टेम्बरमासात् डिसेम्बरमासपर्यन्तं नियमितसत्रं भवति । नियमितसमागमाः प्रायः द्वयोः चरणयोः विभक्ताः भवन्ति, प्रथमः चरणः सामान्यविमर्शपदः, द्वितीयः चरणः कार्यसूचौ समाविष्टानां विविधविषयाणां सम्मेलनसमीक्षाचरणं च भवति