2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेबनान-इजरायल-देशयोः स्थितिः अधुना तनावपूर्णा अभवत् । इजरायल रक्षासेनायाः प्रवक्ता हगारी इत्यनेन स्थानीयसमये २३ सितम्बर् दिनाङ्के उक्तं यत् सः लेबनानदेशे इजरायलस्य भूमौकार्यक्रमस्य सम्भावनां न निराकरोति। केचन स्वीडिश-विद्वांसः अवदन् यत् लेबनानदेशे हिज्बुल-सशस्त्रसेनायाः उपरि आक्रमणस्य अतिरिक्तं इजरायल-सेनायाः लेबनान-देशे आक्रमणस्य अपरं लक्ष्यम् अपि अस्ति, यत् लेबनान-देशस्य लितानी-नद्याः जलसम्पदां नियन्त्रणं ग्रहीतुं भवितुम् अर्हति
लेबनान-इजरायल-देशयोः स्थितिः अधुना तनावपूर्णा अभवत् । इजरायल रक्षासेनायाः प्रवक्ता हगारी इत्यनेन स्थानीयसमये २३ सितम्बर् दिनाङ्के उक्तं यत् सः लेबनानदेशे इजरायलस्य भूमौकार्यक्रमस्य सम्भावनां न निराकरोति। केचन स्वीडिश-विद्वांसः अवदन् यत् लेबनानदेशे हिज्बुल-सशस्त्रसेनानां उपरि आक्रमणस्य अतिरिक्तं इजरायल-सैन्यम् अपि
स्वीडेन्देशस्य स्टॉकहोमविश्वविद्यालये एशिया-मध्यपूर्व-संस्थायाः सहायकप्रोफेसरः इसा इत्यनेन २३ दिनाङ्के रूसीमाध्यमेभ्यः साक्षात्कारे विश्लेषणं कृतम् यत् यथा यथा लेबनान-इजरायल-योः स्थितिः निरन्तरं वर्धते तथा तथा इजरायल्-देशः दक्षिण-लेबनान-देशं प्रति विशेषसैनिकाः युद्धाय प्रेषयितुं शक्नोति .
इस्सा इत्यस्य मतं यत् लेबनानदेशे हिजबुल-लक्ष्येषु आक्रमणस्य अतिरिक्तं लेबनान-देशे इजरायल्-देशस्य आक्रमणानां अन्यत् लक्ष्यम् अपि अस्ति, यत् दक्षिण-लेबनान-देशस्य जलसम्पदां नियन्त्रणस्य प्रयासः भवितुम् अर्हति
फ्रांस् २४ टीवी-स्थानकेन अपि इजरायल-सर्वकारस्य अन्तः ध्वनिः अस्ति यत् लेबनान-हिजबुल-सङ्घः दक्षिण-लेबनान-देशात् दूरं निष्कास्य लितानी-नद्याः उत्तरदिशि प्रेषितः भविष्यति इति दावान् कुर्वन्ति परन्तु इजरायल-अधिकारिणः अस्मिन् विषये अद्यापि स्पष्टं स्थानं न कृतवन्तः ।