समाचारं

zhijie r7 प्रक्षेपितम् अस्ति, yu chengdong एकं विक्रयणं कृत्वा 30,000 हानिः अभवत् इति अवदत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के हुवावे इत्यस्य शरदऋतु-पूर्ण-परिदृश्य-नव-उत्पाद-प्रक्षेपण-सम्मेलने हुवावे-संस्थायाः प्रबन्धनिदेशकः, टर्मिनल्-बीजी-सङ्घस्य अध्यक्षः, स्मार्ट-कार-समाधान-बीयू-संस्थायाः अध्यक्षः च, स्मार्ट-वर्ल्ड्-आर.७-इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् इति घोषितवान् प्रो, मैक्स तथा अल्ट्रा संस्करणयोः मूल्यपरिधिः २५९,८०० तः ३३९,८०० युआन् यावत् अस्ति । यु चेङ्गडोङ्ग इत्यनेन उक्तं यत् प्रत्येकं ज़िजी आर ७ विक्रीतस्य कृते हुवावे इत्यस्य ३०,००० युआन् हानिः भविष्यति।
स्रोतः : huawei इत्यस्य शरदऋतुपूर्णपरिदृश्यस्य नूतनस्य उत्पादस्य प्रारम्भस्य लाइव प्रसारणस्य स्क्रीनशॉट्
अवगम्यते यत् zhijie इत्यस्य निर्माणं huawei तथा chery इत्यनेन संयुक्तरूपेण कृतम् अस्ति, तत् hongmeng zhixing इत्यस्य प्रथमा coupe suv इति रूपेण स्थापिता अस्ति, शुद्धविद्युत् मॉडल् इति zhijie r7 pro huawei इत्यस्य ads इत्यस्य मूलभूतसंस्करणेन सुसज्जितम् अस्ति, यस्य मूल्यं 259,800 yuan अस्ति; होङ्गमेङ्ग ज़िक्सिङ्ग् प्रतिज्ञां करोति यत् ज़िजी आर ७ शो कारः देशे २०० तः अधिकेषु भण्डारेषु प्रविष्टः अस्ति तथा च २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य मध्यभागे बैच-वितरणं आरभ्यते
यु चेङ्गडोङ्ग् इत्यनेन पत्रकारसम्मेलने उक्तं यत् प्रत्येकं ज़िजी आर ७ विक्रीतस्य कृते हुवावे इत्यस्य ३०,००० युआन् हानिः भविष्यति। सः अवदत् यत् zhijie r7 इत्यनेन सप्ताहद्वयात् न्यूनेन समये ३०,००० तः अधिकाः पूर्वादेशाः प्राप्ताः।
zhijie ब्राण्ड् huawei hongmeng zhixing तथा chery automobile इत्येतयोः मध्ये एकः सहकारी कार ब्राण्ड् अस्ति प्रथमः मॉडलः zhijie s7 आधिकारिकतया गतवर्षस्य नवम्बरमासे प्रदर्शितः आसीत् । अस्मिन् वर्षे अगस्तमासे विक्रयः केवलं १४२६ यूनिट् आसीत् ।
एषः यु चेङ्गडोङ्गस्य कारविक्रयणं कृत्वा धनहानिः इति उल्लेखः नास्ति । केवलं एकमासपूर्वं यदा यु चेङ्गडोङ्गः हुवावे होङ्गमेङ्ग स्मार्ट न्यू प्रोडक्ट लान्च सम्मेलने वेन्जी इत्यस्य नूतनस्य m7 pro इत्यस्य मूल्यं घोषितवान् तदा सः अपि उल्लेखितवान् यत् "एकं विक्रेतुं भवन्तः २०,००० युआन् अधिकं हानिम् अनुभविष्यन्ति" इति
अस्मिन् वर्षे जूनमासे यु चेङ्गडोङ्ग इत्यनेन २०२४ तमे वर्षे चीन-आटो-ब्लू-बुक-मञ्चे प्रकटितं यत् ३,००,००० युआन्-तः न्यूनं मूल्यं युक्तानां होङ्गमेङ्ग-झिक्सिङ्ग्-इत्यस्य मॉडल्-मध्ये मूलतः हानिः अभवत्, परन्तु उच्चस्तरीय-उत्पादानाम् ८०% अधिकं भागः अभवत्, तथा च औसत-विक्रय-मूल्यं वर्षस्य प्रथमार्धं ४,००,००० युआन् इत्यस्य समीपे आसीत् ।
अपस्ट्रीम न्यूज व्यापक
प्रतिवेदन/प्रतिक्रिया