दाओचेङ्ग याडिंग् दर्शनीयक्षेत्रे तत्क्षणं नूडल्स् प्रतिबन्धितम् अस्ति : पर्यावरणसंरक्षणस्य सुविधायाः च समस्यानां समाधानं कथं करणीयम्?
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
□झोउ xintong (चोंगकिंग विश्वविद्यालय)
सिचुआन्-देशस्य गन्जी-नगरस्य दाओचेङ्ग-याडिङ्ग्-दृश्यक्षेत्रे पर्यावरणसंरक्षणसम्बद्धायाः नीतेः विषये उष्णचर्चा उत्पन्ना । २० सितम्बर् दिनाङ्के केचन नेटिजनाः अवदन् यत् दाओचेङ्ग याडिङ्ग् दर्शनीयक्षेत्रं पर्यटकानां कृते स्वस्य तत्क्षणिकनूडल्स् आनेतुं निषिद्धं भवति, परन्तु जलेन सिक्तं उष्णशुष्कं नूडल्स् प्रतिकटोरा २२ युआन् मूल्येन विक्रयति, नूडलसूपं सम्यक् न सम्पादयति च अस्य प्रतिक्रियारूपेण गन्जी-प्रान्तस्य दाओचेङ्ग-याडिंग्-दृश्यस्थानस्य प्रशासन-ब्यूरो-संस्थायाः प्रतिक्रिया अभवत् यत्, तस्मिन् भिडियो-मध्ये उष्ण-शुष्क-नूडल-विक्रयणं, स्वच्छता-कर्मचारिणः च नियमानुसारं नूडल-सूपं न सम्पादयन्ति इति प्रतिबिम्बितम् अस्ति संचालनकम्पनीं तथा संचालनकम्पनीं सुधारणार्थं परिचालनं स्थगयितुं आदेशं दत्तवान् . ये पर्यटकाः स्वकीयानि तत्क्षणिकनूडल्स् आनयन्ति, तेषां कृते दर्शनीयस्थलं निःशुल्कं क्वथनं जलं स्थानानि च प्रदास्यति, तथा च कचराविसर्जनस्य एकरूपेण संग्रहणं मानकीकरणं च करिष्यति (पत्रम्, २१ सितम्बर) २.
सरलं सुलभं च द्रुतभोजनं इति नाम्ना बहिः गच्छन् बहवः बैकपैकर्-जनाः तत्क्षणिक-नूडल्स्-इत्येतत् अनिवार्यं भवति । परन्तु दाओचेङ्ग यादिङ्ग दर्शनीयक्षेत्रे पर्यटकाः स्वस्य तत्क्षणिकनूडल्स् आनेतुं निषिद्धाः सन्ति, परन्तु उच्चमूल्येन उष्णशुष्कनूडल्स् विक्रयन्ति एतादृशः विरोधाभासपूर्णः व्यवहारः जादुई युक्तिः इव अस्ति, येन जनसमूहः वञ्चितः अस्ति अस्मिन् विषये दाओचेङ्ग यादिंग् दर्शनीयक्षेत्रस्य कर्मचारिभिः पत्रकारैः सह साक्षात्कारे प्रतिक्रिया दत्ता यत् दाओचेङ्ग यादिंग् न केवलं ५ए-स्तरीयं दर्शनीयस्थलं, अपितु राष्ट्रियप्रकृतिसंरक्षणमपि अस्ति तत्क्षणिकनूडलस्य सूपं जलं च पर्यावरणं प्रदूषयिष्यति , तथा च स्वयमेव तापयन्तः तण्डुलाः, उष्णनूडल्स् इत्यादीनि वस्तूनि पर्यावरणस्य प्रदूषणं करिष्यन्ति। द्रष्टुं शक्यते यत् तत्क्षणिक-नूडल्स्-विषये अयं विवादः केवलं तत्क्षणिक-नूडल्स्-कटोरे विषये एव विषयः नास्ति, अपितु पर्यावरण-संरक्षणं, दर्शनीय-स्थान-सेवाः, पर्यटन-दायित्वं च इत्यादीन् अनेकान् पक्षान् अपि स्पृशति
यत्र यत्र कारणं तत्र तत्र प्रभावः एव भवितुमर्हति। पर्यटकानाम् आकर्षणस्थानेषु तत्क्षणिकनूडल्स् खादने प्रतिबन्धः अयुक्तं प्रतीयते, परन्तु वस्तुतः एतत् दीर्घकालीनम् असभ्यव्यवहारं प्रतिबिम्बयति । यथार्थतः केषाञ्चन पर्यटकानां पर्यावरणसंरक्षणस्य जननीतिशास्त्रस्य च विषये दुर्बलजागरूकता वर्तते, तथा च तेषां दुर्बोधता भवति यथा कचरापातः इत्यादयः असभ्यपर्यटनव्यवहाराः पर्यटनसमस्याः अपि अधिकाः सन्ति किं च, केचन जनाः मन्यन्ते यत् यदि तत्क्षणिकनूडल्स् इत्यस्य छिलका, कोरः, अवशेषाः च वन्यजन्तुभिः खादिताः भवन्ति अथवा मृत्तिकायां प्रविशन्ति तर्हि न केवलं दुष्टं कार्यं न भवति, अपितु वस्तुतः वन्यजीवानां साहाय्यं करोति, मृत्तिकायां उर्वरकं च योजयति वस्तुतः एतत् कदमः न केवलं पर्यावरणं दूषयति, अपितु दृश्यस्थलस्य सौन्दर्यं अपि कलङ्कयति ।
अवश्यं न केवलं पर्यटकाः सभ्यरूपेण यात्रां कर्तुं अर्हन्ति, अपितु दर्शनीयस्थलेषु प्रबन्धनप्रयत्नाः अपि वर्धयितुं आवश्यकाः जनशक्तिः भौतिकसम्पदां च निवेशः करणीयः येन पर्यटकाः दर्शनीयस्थलेषु कचरान् न पातुं शक्नुवन्ति तत्सह, दर्शनीयस्थानप्रबन्धकाः अपि उदाहरणं स्थापयितव्याः, कर्मचारिणां पर्यावरणजागरूकतां सुदृढां कुर्वन्तु, येन एतादृशः द्विमानकव्यवहारः पर्यटकानाम् हृदयं शीतलं न कर्तुं शक्नोति।
तदतिरिक्तं उद्घाटनात् अवरुद्धं श्रेयस्करम्, उद्घाटनं च नेतृत्वात् दुष्टतरम्। यद्यपि पर्यटनस्थलेषु तत्क्षणिकनूडल्स् खादितुम् निषेधः युक्तः तथापि ते आक्रामकाः न भवेयुः, ते शिथिलाः, शिथिलाः च भवेयुः पर्यावरणसंरक्षणस्य अतिरिक्तं अस्मिन् तत्क्षणिकनूडल-प्रसङ्गे अन्यः अपि महत् प्रश्नः चिन्तनीयः अस्ति यत् किं दर्शनीयस्थले दीर्घकालं यावत् सस्तीः द्रुताः च भोजनसेवाः प्रदत्ताः सन्ति? वस्तुतः पर्यटकाः दृश्यस्थानेषु भोजनस्य उच्चमूल्यानां प्रतिरोधाय स्वकीयानि तत्क्षणिकनूडल्स् आनयन्ति । अतः दर्शनीयस्थानप्रबन्धनेन अधिकानि मानवीयपरिहाराः करणीयाः, तथा च केषाञ्चन पर्यटकानाम् आवश्यकतानां पूर्तये तुल्यकालिकरूपेण सस्तेषु द्रुतगतिना च वैकल्पिकं उत्पादं प्रदातुं आवश्यकम् संक्षेपेण पर्यावरणसंरक्षणस्य सुविधायाश्च समस्यायाः यथार्थतया समाधानार्थं पर्यटकानां, दर्शनीयस्थलप्रबन्धनस्य च संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।