समाचारं

प्रतिनिधिभ्यः अनुशंसाः·मीडिया एकीकरणं पर्यवेक्षणं च|सघनं “नर्सिंग शिक्षाजालम्” निर्मातुं मिलित्वा कार्यं करणम् प्रतिनिधिनां अनुशंसाः मूर्तपरिणामान् दर्शितवन्तः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गुइयाङ्ग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु तथा परितः क्षेत्रेषु सुरक्षां सुदृढं कर्तुं सुझावः" इति प्रस्तावः गुइयाङ्ग-नगरपालिका-जनकाङ्ग्रेसस्य प्रतिनिधिना ली झी इत्यनेन अस्मिन् वर्षे प्रारम्भे १५ तमे नगरीयजनकाङ्ग्रेसस्य चतुर्थसत्रे प्रस्तुतः आसीत्
“राष्ट्रीयजनकाङ्ग्रेसप्रतिनिधिः दलेन सह, जनानां च सह सम्बद्धाः सन्ति, प्रतिनिधिनां सुझावानां प्रत्येकं कार्यान्वयनेन जनानां सेवायाः प्रतिज्ञां पूर्णं भवति।” the results of the suggestions he made evaluation, "परिसरस्य परिसरस्य च सुरक्षा सहस्राणि गृहेषु सम्बद्धा अस्ति। अर्धवर्षेण अनन्तरं अहं सुझावैः उत्तरैः च पुनः आगतः। संयुक्तप्रयत्नेन तत् द्रष्टुं न कठिनम् of education, traffic control, public security, market supervision and other functional departments, my suggestions have come from' "कागजस्य उपरि, इदं स्थले अस्ति," छात्राणां अभिभावकानां च अधिकं मनःशान्तिं दत्त्वा, विद्यालयाय समाजाय च अधिकशान्तिं ददाति मस्तिष्कम्‌।"
उत्तमविशेषपाठ्यक्रमं कृत्वा “सुरक्षावृक्षं” रोपयन्तु ।
एकः प्रसन्नः सुरीला च रागः ध्वनितवान्, परिसरस्य "सुरक्षावर्गः" च आरब्धः!
"शाकाहारीगोमांसस्य घटकसूचौ गोमांसम् अस्ति वा? किं मसालेदारपट्टिकानां अस्य समूहस्य औपचारिकव्यापारचिह्नम् अस्ति?"
"दुष्टयातायात-अभ्यासानां, अवैध-व्यवहारस्य च यथा अनुसरणं, रक्तप्रकाशं धावनं, सुरक्षा-शिरस्त्राणं न धारणं च 'न' इति वदन्तु" - एषः यातायात-सुरक्षा-पाठः;
""किशोरअपराधनिवारणविषये चीनगणराज्यस्य कानूनम्" नाबालिकानां दुष्टव्यवहारस्य केषु वर्गेषु वर्गीकृतः अस्ति? - एषः कानूनी सुरक्षापाठ्यक्रमः अस्ति
……
विद्यालयस्य आरम्भात् एव विभिन्नाः सुरक्षावर्गाः गुइयाङ्ग-नगरस्य प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते नूतनं ज्ञानं आनयन्ति । विभिन्नकार्यात्मकविभागानाम् कर्मचारीः छात्रैः सह साक्षात्कारं कर्तुं "सुरक्षाशिक्षकाः" इति अंशकालिकरूपेण कार्यं कुर्वन्ति येन सुरक्षाज्ञानं बालकानां हृदयेषु जडं स्थापयितुं शक्नोति।
“राष्ट्रीयजनकाङ्ग्रेसप्रतिनिधिनां सुझावः एव जनाः यत् चिन्तयन्ति अपेक्षन्ते च अस्माकं शिक्षाविभागस्य दायित्वं यत् सः उच्चगुणवत्तापूर्वकं सम्पादयितुं प्रतिक्रियां दातुं च, जनानां स्वराणां प्रतिक्रियां दातुं, प्रतिनिधिनां इच्छां च साकारं करोतु।”. पार्टीसमितेः सदस्यः नगरीयशिक्षाब्यूरो इत्यस्य उपनिदेशकः च जू गैङ्गः उक्तवान् यत् "१५३०" सुरक्षाशिक्षाकार्यस्य आवश्यकतानुसारं ब्यूरो प्राथमिकमाध्यमिकविद्यालयेषु बालवाड़ीषु च "विद्यालयात् परं १-मिनिटस्य सुरक्षास्मरणं कार्यान्वितुं आवश्यकम् अस्ति प्रतिदिनं, प्रतिशुक्रवासरे विद्यालयात् निर्गन्तुं पूर्वं ५-मिनिट्-सुरक्षा-शिक्षा, दीर्घ-अवकाश-समये च ३०-मिनिट्-सुरक्षा-प्रचारः शिक्षा च", विद्यालयेभ्यः आग्रहं कृत्वा डुबने-निवारणं, यातायात-सुरक्षा, अग्नि-सुरक्षा इत्यादीनां विषये प्रचारं शिक्षा च कार्यान्वितं भवति सूक्ष्मचलच्चित्रेषु, मजेदारवर्गेषु अन्येषु च रूपेषु नियमितरूपेण अस्मिन् वर्षे आरभ्य छात्राणां अभिभावकानां च कृते सुरक्षाप्रचारज्ञानस्य ३० लक्षाधिकाः खण्डाः प्रदत्ताः सन्ति।
"प्रत्येकस्य 'विशेषवर्गस्य' माध्यमेन वयं बालकानां हृदये सुरक्षाजागरूकतां निहितं कर्तुं तस्य अभ्यासं कर्तुं च साहाय्यं कर्तुं शक्नुमः, तथा च जू गैङ्ग् इत्यनेन २०२३ तः कानूनीसुरक्षावर्गं उदाहरणरूपेण गृहीत्वा आँकडानां समुच्चयः सूचीबद्धः , 948 लोकसुरक्षाब्यूरो न्यायविभागेन च चयनितः "कानूनशासनस्य उपप्रधानाध्यापकः" विधिराज्यस्य प्रचारं शिक्षां च निरन्तरं कर्तुं नगरस्य 800 तः अधिकेषु प्राथमिकमाध्यमिकविद्यालयेषु प्रवेशं कृतवान् अस्ति।
अनेकाः पक्षाः मिलित्वा "सुरक्षाचौकायाः" रक्षणार्थं कार्यं कुर्वन्ति ।
१४ सितम्बर् दिनाङ्के प्रातः ७:५० वादने ली झी गुइयाङ्ग दैनिकमाध्यमसमूहस्य संवाददातृभिः सह "प्रातःकाशशिखरस्य" स्थितिं अन्वेष्टुं गुइयाङ्गप्रयोगात्मकप्राथमिकविद्यालयस्य परितः क्षेत्रं गतवन्तः विद्यालयस्य परितः पञ्चसु अस्थायीविरामस्थानेषु क्रमबद्धरूपेण विद्यालयप्रसववाहनानि निरुद्धानि, नर्सिंगपदेषु स्थिताः अभिभावकाः शिक्षकाः च बालकान् विद्यालयं प्रति अनुसरणार्थं रिले-वाहनानि गृहीतवन्तः
"अस्थायी स्थगितबिन्दुस्थापनेन न केवलं मातापितरौ सुविधा भवति, अपितु छात्रस्य अभिभावकः सुश्री काङ्गः व्यवस्थायाः प्रशंसाम् अकरोत् "प्रतिदिनं यातायातपुलिसः यातायातस्य निर्देशनं करोति, मातापितरः, स्वयंसेवकाः, शिक्षकाः च... nursing post together baby विद्यालये प्रवेशः सुरक्षितः अस्ति।”
परिसरस्य परितः जामस्य निवारणं कथं करणीयम् ? नगरीयजनसुरक्षायातायातप्रबन्धनब्यूरो इत्यस्य प्रचारशिक्षाविभागस्य पुलिसाधिकारी सन क्षियाओटोङ्गः "रणनीति" साझां कृतवान् । "स्वस्य अधिकारक्षेत्रे स्थितस्य क्षेत्रस्य वास्तविकस्थितेः आधारेण नगरपालिकाजनसुरक्षायातायातप्रबन्धनब्यूरो इत्यनेन मार्गयातायातप्रबन्धनार्थं पुलिसस्य पूर्वमेव कर्तव्यस्य व्यवस्था कृता, तथा च नर्सिंगपदस्थापनम्, लिङ्किंग् इत्यादीनि विविधानि उपायानि कृतानि विद्यालयपुलिसः, 'विद्यालयद्वारं अग्रे सारयितुं', परिसरस्य परितः मार्गाणां सुदृढीकरणाय अतिरिक्तकर्तव्यस्य कृते मार्गे गन्तुं पुलिसबलानाम् आयोजनं वर्तमानकाले अस्माकं ब्यूरो इत्यनेन पुलिसाधिकारिणां नर्सिंगपदस्थापनस्य व्यवस्था कृता अस्ति in 64 schools across the city तदतिरिक्तं केन्द्रीकृतयानयानस्य जामस्य निवारणाय छात्राणां परिवहनं मार्गान्तरयितुं अनुकूलितबसानां, शटलबसानां च उपयोगं कुर्वन्ति
खाद्यसुरक्षा अपि ली झी इत्यस्य केन्द्रबिन्दुषु अन्यतमम् अस्ति । "कक्षासमूहेषु अभिभावक-शिक्षक-समागमेषु च परिसरे तस्य परितः च खाद्यसुरक्षाज्ञानस्य विषये ज्ञातुं शक्नुवन्ति यदा सेन्चुरी-सिटी-प्राथमिकविद्यालयं गच्छन्ति तदा अभिभावका सुश्री चेङ्ग ली झी इत्यस्मै अवदत्।
भ्रमणकाले ली झी इत्यनेन ज्ञातं यत् दीर्घकालं यावत् नगरपालिकाशिक्षाब्यूरो नगरीयबाजारनिरीक्षणब्यूरो इत्यनेन सह निकटसम्पर्कं कुर्वन् अस्ति यत् परिसरस्य परितः विद्यालयान् भोजनसेवासञ्चालकान् च आग्रहं कर्तुं मार्गदर्शनं च करोति यत् ते स्वस्य खाद्यसुरक्षापरिवेक्षणदायित्वं सख्तीपूर्वकं निर्वहन्ति, निर्वहन्ति च खाद्यसुरक्षाखतराणाम् समये अन्वेषणं सुधारणं च। "प्रत्येकं वसन्तऋतौ शरदऋतौ च वयं परिसरे परितः च खाद्यसुरक्षायाः बहुधा नियमितनिरीक्षणं कुर्मः, परिसरे च खाद्यसुरक्षायाः पूर्णकवरेजनिरीक्षणं कुर्मः। अस्मिन् वर्षे आरभ्य नगरपालिकबाजारनिरीक्षणब्यूरो इत्यनेन प्रायः ८,००० कानूनप्रवर्तनाधिकारिणः प्रेषिताः inspect the market 11,000 तः अधिकाः ग्राहकाः सन्ति” इति नगरीयबाजारनिरीक्षणब्यूरो इत्यस्य खाद्यसञ्चारसुरक्षानिरीक्षणप्रबन्धनकार्यालयस्य उपनिदेशकः याङ्गचुन्फुः अवदत्।
रक्षात्मकं वृत्तं निर्माय "सुरक्षाकवचम्" निर्मायताम् ।
"प्रतिदिनं यदा विद्यालयः आगच्छति गच्छति च तदा विद्यालयस्य परितः जनानां सघनजनानाम् च विशालः प्रवाहः भवति। परितः क्षेत्रस्य सुरक्षां सुनिश्चित्य युन्यान्-मण्डलस्य बगेयन्-पुलिस-स्थानकं प्रतिदिनं पर्याप्त-पुलिस-कर्मचारिणां व्यवस्थां करोति यत् ते गस्तीं कर्तुं शक्नुवन्ति तथा च बालकानां सुरक्षां सुनिश्चित्य रक्षात्मकं वृत्तं निर्मातुं प्रमुखकालेषु कर्तव्यं कुर्वन्तु ” इति भ्रमणकाले गुइयांग् प्रयोगात्मकप्राथमिकविद्यालयस्य उपाध्यक्षः लियाओ युफेई अवदत्।
एकं रक्षात्मकं वृत्तं निर्मातुं "सुरक्षाकवचम्" निर्मातुं नगरपालिकाशिक्षाब्यूरो, जनसुरक्षाविभागः च "सुरक्षितपरिसरस्य" निर्माणार्थं सहकार्यं कृतवन्तौ एकतः वयं विद्यालयपरिसरस्य बन्दप्रबन्धनं प्राप्तुं, एकस्पर्श-आपातकालीन-अलार्म-यन्त्राणि परिसर-वीडियो-निगरानीयं च स्थापयितुं, अपरतः जनसुरक्षाविभागेन सह संजालं स्थापयितुं च "त्रय-रक्षा"-निर्माणं निरन्तरं सुदृढं कुर्मः परिसरकेन्द्रस्य परितः ५०० मीटर् त्रिज्यायाः अन्तः विकिरणं कुर्वन्ति यत् परिसरं गस्ती निवारणं नियन्त्रणं च सुदृढं करोति तथा च तत्समीपस्थेषु क्षेत्रेषु, तथा च द्रुतप्रतिक्रियां प्रभावी निष्कासनं च सुनिश्चित्य "१, ३, ५ मिनिट्" त्वरितप्रतिक्रियातन्त्रं कार्यान्वितुं शक्नुवन्ति
समस्यानां भवितुं पूर्वं निवारयितुं, "विद्यालयसुरक्षाकार्यस्य (परीक्षणस्य) ग्रिडप्रबन्धनस्य कार्यान्वयनयोजनायाः" तथा "गुइयाङ्गनगरशिक्षाप्रणालीसुरक्षास्थिरतापूर्वचेतावनीप्रणाली (परीक्षण)" इत्यादिदस्तावेजानां अनुसारं, सर्वे प्राथमिकाः च नगरस्य माध्यमिकविद्यालयाः बालवाड़ीः च नियमितरूपेण परिसरसुरक्षाखतरानिवारणं कुर्वन्ति अन्वेषणं सुधारणं च। जू गैङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे एव प्रथमार्धे नगरपालिकाशिक्षाब्यूरो इत्यनेन ५ सुरक्षानिरीक्षणं कृतम्, ५६ विद्यालयानां प्रशिक्षणसंस्थानां च निरीक्षणं कृतम्, ३५८ सुरक्षासमस्याः ज्ञाताः, तथा च मण्डलस्य (नगरस्य काउण्टी च) शिक्षाब्यूरोभ्यः आग्रहः कृतः यत् ते विद्यालयान् मार्गदर्शनं कुर्वन्तु आवश्यकतानुसारं सुधारणानि कुर्वन्तु।
"जनमतस्य बुद्धिमत्स्य च संग्रहणस्य आरम्भात् समस्यानिराकरणस्य प्रवर्धनपर्यन्तं मम मूल अभिप्रायः अस्ति यत् अभिभावकाः, छात्राः, विद्यालयाः च यथार्थतया अनुभूय यत् राष्ट्रियजनकाङ्ग्रेसस्य कार्यं दृश्यमानं मूर्तं च अस्ति, तथा च राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिः परितः सन्ति इति तेषां ।" बहुषु बिन्दुषु बहुवारं भ्रमणं कृतवान्। तदनन्तरं ली झी "कागजात्" "भूमौ" यावत् प्रतिनिधिनां सुझावस्य कार्यान्वयनस्य पुष्टिं कृतवान्। सः आशासत् यत् सर्वे विभागाः मिलित्वा चिन्तयिष्यन्ति तथा च व्यापकं कार्यं निरन्तरं कर्तुं मिलित्वा कार्यं करिष्यन्ति परिसरस्य परिवेशस्य प्रबन्धनं च सहस्राणां "छात्राणां" रक्षणं च ।
संवाददाता दु ली
प्रतिवेदन/प्रतिक्रिया