ताइवान-जलसन्धिः अमेरिकीसैन्यस्य "ब्लिट्जक्रीग्"-अभ्यासं कर्तुं न शक्नोति इति ज्ञात्वा ।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [तैवान-जलसन्धिं दृष्ट्वा] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
ताइवान-माध्यमानां समाचारानुसारं अमेरिका-देशः "भारत-प्रशांतक्षेत्रे" अमेरिकीसैन्यस्य सुदृढीकरणाय, तस्मात् चीन-देशस्य निवारणाय च बहूनां न्यून-लाभ-जहाज-विरोधी-शस्त्राणां संग्रहणं कुर्वन् अस्ति विश्लेषकाः अवदन् यत् एतत् कदमः चीनदेशस्य "भारत-प्रशांतक्षेत्रे" निरोधस्य अमेरिकी-रणनीतिक-अवधारणायां परिवर्तनं दर्शयति ।
ताइवानदेशस्य केचन माध्यमाः रायटर्-पत्रिकायाः उद्धृत्य उक्तवन्तः यत् अमेरिकादेशः स्वस्य "द्रुतरूपेण डुबन्तः" शस्त्राणां परीक्षणं वर्धयति। इदं सस्तो, सामूहिकरूपेण उत्पादितः मार्गदर्शितः बम्बः अस्ति, यः न्यूनलाभयुक्तेन ग्लोबल पोजिशनिंग सिस्टम् (gps) मार्गदर्शनघटकेन सुसज्जितः अस्ति तथा च एकः साधकः यः चलवस्तूनाम् अनुसरणं कर्तुं शक्नोति anti-ship शस्त्रसंख्याभेदः । गतमासे अमेरिकीवायुसेना मेक्सिको खाते बम्बस्य परीक्षणार्थं बी-२ चोरीबम्बविमानानाम् उपयोगेन लक्ष्यजहाजं डुबकी मारितवती ।
अमेरिकीसैन्यस्य "शीघ्र-मस्त"-शस्त्रस्य विषये यत् अमेरिकीसैनिकं गर्वम् करोति, तस्य विषये ताइवान-देशस्य शि ह्सिन्-विश्वविद्यालयस्य प्राध्यापकः यू जिक्सियाङ्ग् इत्यनेन दर्शितं यत् तस्य बृहत्तमः लाभः अस्ति यत् एतत् "मूकबम्बं" सटीकशस्त्रेषु परिणमयति, तत् च दूरं सस्ताम् अस्ति तथा च टार्पीडो अथवा जहाजविरोधी क्षेपणास्त्राणाम् अपेक्षया परिपालनं सुलभं भवति । "अतः अमेरिकीसैन्यं प्रतिद्वन्द्वस्य जहाजस्य रक्षाव्यवस्थां उपभोक्तुं वा भङ्गयितुं वा तस्य उपयोगं कर्तुम् इच्छति।"
"एतेन अतीव खतरनाकं नूतनं संकेतं मुक्तं भवति" इति अमेरिकीसैन्यस्य "शीघ्र-डुबन्त"-गोलाबारूदानां नित्यं परीक्षणस्य प्रतिक्रियारूपेण शाङ्घाई-अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्र-विश्वविद्यालयस्य सहायक-प्रोफेसरः हू योङ्गः विश्लेषितवान् यत् अमेरिकी-वायुसेनायाः विशालः सञ्चयः अभवत् number of low-cost anti-ship weapons इति विशेषतया स्वस्य मुख्यप्रतियोगिनां समुद्रीयजहाजानां समुद्रीयसैनिकानाम् विरुद्धं बृहत्परिमाणस्य संघर्षस्य सज्जतां कुर्वन् अस्ति ।
तदतिरिक्तं हू योङ्ग् इत्यनेन अस्य "शीघ्र- डुबन्तस्य" गोलाबारूदस्य स्पष्टानि दोषाणि अपि दर्शितानि : अस्य शक्ति-एककं नास्ति तथा च केवलं ग्लाइड् कर्तुं शक्नोति अस्य चोरी-क्षमता अपि नास्ति तथा च आधुनिक-बेडा-वायु-रक्षा-प्रणालीभिः सहजतया आविष्कृता, अवरुद्धा च भवति केवलं उल्लेखनीयं लाभं यत् एतत् सस्तो अस्ति, यत् किञ्चित्पर्यन्तं अमेरिकादेशे अपर्याप्तस्य जहाजविरोधी क्षेपणास्त्रनिर्माणक्षमतायाः लज्जायाः पूर्तिः अपि भवति
केचन सैन्यविशेषज्ञाः सूचितवन्तः यत् "द्रुतरूपेण डुबकी" इति रणनीतिः अमेरिकीवायुसेनाद्वारा स्वस्य सामरिकविरोधिनां समुद्रीयशक्तेः विरुद्धं निर्मितं जहाजविरोधी रणनीतिः अस्ति एतत् रणनीतिं क्रैक कर्तुं अन्यवायुप्रणाल्याः सह वाहक-आधारित-विमानानाम् उपयोगेन वायु-अग्निना तस्य अवरोधः, आक्रमणं च कर्तुं शक्यते, येन तस्य गोलाबारूद-प्रक्षेपणस्य अवसरः नष्टः भवति
चीनस्य वर्धमानस्य व्यापकराष्ट्रीयशक्तेः विषये अमेरिकादेशः अतीव चिन्तितः अस्ति अतः केचन अमेरिकनराजनेतारः तथाकथितस्य "चीनधमकीसिद्धान्तस्य" प्रचारं च कुर्वन्ति, परन्तु एतेन अमेरिकादेशस्य चिन्ताविकारस्य चिकित्सा कर्तुं न शक्यते अमेरिकादेशस्य "चीन-देशस्य निरोधाय ताइवान-देशस्य उपयोगः" अथवा डीपीपी-अधिकारिणां "अमेरिका-देशस्य उपरि अवलम्ब्य स्वातन्त्र्यं प्राप्तुं" प्रयासः वा, तेषां असफलता नियतिः अस्ति
व्यापकः चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य "जलडमरूमध्यं पारं कुर्वन्तु", इत्यादि।