समाचारं

महान् विजयः ! शाङ्ग जुन्चेङ्ग् शीर्षबीजं २-० इति स्कोरेन स्वीकृत्य प्रथमवारं भ्रमणविजेतृत्वं प्राप्तवान्, इतिहासे च प्रविष्टवान् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः महत्त्वपूर्णः क्रीडा! २०२४ एटीपी चेङ्गडु ओपन, पुरुषाणां एकलस्य अन्तिमपक्षस्य केन्द्रबिन्दुः, शाङ्ग जुन्चेङ्गः मुसेट्टी इत्यस्य सामनां कृतवान् अन्ते शाङ्ग जुन्चेङ्गः शीर्षबीजं २-० इति स्कोरेन स्वीकृत्य प्रथमवारं भ्रमणस्य चॅम्पियनशिपं प्राप्तवान्, महती विजयः !

चीनस्य २००० तमे वर्षे पश्चात् प्रतिभाशाली इति नाम्ना शाङ्ग जुन्चेङ्गः अद्यापि २० वर्षीयः नास्ति तथा च सः अधुना एव स्वस्य १९ वर्षाणि आचरितवान् तथापि ग्राण्डस्लैम्-क्षेत्रे शाङ्ग-जुन्चेङ्गः निरन्तरं सफलतां प्राप्तवान्, ३२ वर्षाणि यावत् अपि प्राप्तवान् सशक्तः भवितुं दुर्गमः कष्टः नास्ति ! सः सम्प्रति विश्वे ५५ तमे स्थाने अस्ति इति वक्तुं शक्यते यत् तस्य मातापितृभ्यः उत्तमाः क्रीडाजीनाः प्राप्ताः, तस्य भविष्यं च प्रतीक्षितुम् अर्हति । अस्मिन् समये सः ओपन-क्रीडायाः सफलतया उत्तीर्णः अभवत्, अन्तिम-पर्यन्तं च सः चॅम्पियनशिप-क्रीडायाः एकं पदं दूरम् आसीत् यद्यपि भ्रमणस्य स्तरः इवेण्ट् उच्चः नासीत्, पूर्वमेव महती विजयः आसीत्।

तस्य तुलनायां मुसेट्टी ओलम्पिकक्रीडायां तृतीयः उपविजेता, प्रतियोगितायां च शीर्षबीजत्वेन इटालियनतारकस्य शाङ्ग जुन्चेङ्गस्य व्यापकशक्तिः अद्यापि शाङ्गजुन्चेङ्ग् इत्यस्मात् अधिकं बलवती अस्ति, ततः पूर्वं सः बहुवारं भ्रमणं कृतवान् अन्तिमपक्षे क्रमाङ्कनात् न्याय्यं चेत् मुसेट्टी १९ तमे स्थाने आसीत्, यत् स्पष्टतया डेङ्ग चेङ्गचेङ्ग् इत्यस्मात् अधिकं आसीत् । अवश्यं शाङ्ग जुन्चेङ्ग इदानीं अतीव उत्तमः अस्ति, तस्य गृहे एव प्रथमं करियर-चैम्पियनशिपं प्राप्तुं सर्वा आशा अस्ति ।

प्रथमे सेट् मध्ये द्वयोः खिलाडयः अतीव निकटतया क्रीडितवन्तौ प्रथमेषु १० क्रीडासु उभौ अपि स्वसर्वं धारयन्तौ, प्रतिद्वन्द्वस्य सर्व्स् भङ्गं कर्तुं च असफलौ अभवताम् । निर्णायक-११ तमे क्रीडायां शाङ्ग-जुन्चेङ्ग् इत्यनेन सर्व्-इत्येतत् सुचारुतया भङ्गं कृतम्, परन्तु मुसेट्टी अपि शीघ्रमेव ६-६ इति स्कोरेन भङ्गं कृतवान् । टाईब्रेकर्-क्रीडायां शाङ्ग-जुन्चेङ्ग् ५-२ इति स्कोरेन मुसेट्टी-इत्यस्य अनुसरणं सहित्वा ७-४ इति स्कोरेन विजयं प्राप्तवान् । द्वितीयसेट् मध्ये शाङ्ग जुन्चेङ्गः ३-० इति आरम्भं कृतवान् उत्तमरूपेण च आसीत् यद्यपि मुसेट्टी सर्व् धारयति स्म तथापि शाङ्ग जुन्चेङ्गः ६-१ इति स्कोरेन विजयं प्राप्तवान्, २-० इति महता स्कोरेन मेलनं जित्वा