समाचारं

बहुविधसकारात्मकप्रोत्साहनेन सह धनसङ्ग्रहार्थं ४०० अरबतः अधिकाः निधिः विपण्यां प्रविष्टाः, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के चतुर्वर्षेषु सर्वाधिकं एकदिवसीय-वृद्धिः अभवत्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लियू ज़ियानक्सिन्
दीर्घः अनावृष्टिः मधुरवृष्टिः आनयति, एषः जीवनस्य चतुर्णां महतीनां आनन्दानाम् एकः अस्ति । अद्यतनस्य ए-शेयर-विपणने एतादृशस्य सुखदस्य आयोजनस्य आरम्भः अभवत् ।
केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गस्य भाषणम् इत्यादीनां महत्त्वपूर्णानां सकारात्मकानां समाचारानां प्रभावेण शङ्घाई-शेन्झेन्-शेयर-बजारेषु दिनभरि मात्रायां वृद्धिः अभवत् २०२० तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्कात् परं सर्वाधिकं एकदिवसीयवृद्धिः अभवत् । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ९७१.३ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिवसस्य अपेक्षया ४२०.३ अरबं अधिकम् आसीत् । अस्य अपि अर्थः अस्ति यत् अद्यत्वे ४०० कोटिभ्यः अधिकाः ओवर-द-काउण्टर्-निधिः निधि-प्रतिस्पर्धाय विपण्यां आगच्छन्ति ।
बाजारे प्रमुखाः वित्तीय-समूहाः सम्पूर्णे बोर्ड्-मध्ये विस्फोटिताः, यत्र पॅसिफिक, कैपिटल-सिक्योरिटीज, होङ्गये-फ्यूचर्स्, जिउडिङ्ग् इन्वेस्टमेण्ट्-इत्यादीनां १० तः अधिकाः स्टॉक्-समूहाः स्वस्य दैनिक-सीमाः मारितवन्तः, ओरिएंटल-फॉर्च्यून्-इत्येतत् १०% अधिकं वर्धितम् अपराह्णे मद्यस्य भण्डारः तीव्ररूपेण वर्धितः, हुआङ्गताई मद्यउद्योगः दैनिकसीमां मारितवान्, क्वेइचो मौटाई च ८% अधिकं वर्धितः । इस्पातस्य स्टॉकेषु उतार-चढावः अभवत्, सुदृढः च अभवत्, यत्र झोङ्गनन् कम्पनी लिमिटेड्, ज़िन्स्टील् कम्पनी लिमिटेड्, अन्याङ्ग आयरन एण्ड् स्टील कम्पनी लिमिटेड् तथा बायी आयरन एण्ड् स्टील कम्पनी लिमिटेड इत्यादीनां प्रायः १० स्टॉक्स् स्वस्य दैनिकसीमायां वर्धन्ते स्म नवीन ऊर्जा-पट्टिका-भण्डारः पुनः उत्थितः, यत्र डेफाङ्ग-नैनो, लोङ्गपैन्-प्रौद्योगिकी, होङ्गयुआन्-ग्रीन-ऊर्जा, टीसीएल-झोन्घुआन् इत्यादयः स्वस्य दैनिकसीमाम् अवाप्तवन्तः । सामान्यतया व्यक्तिगत-समूहाः पतनात् अधिकं वर्धिताः, यत्र ५,१०० तः अधिकाः स्टॉकाः विपण्यां वर्धिताः । क्षेत्राणां दृष्ट्या विविधवित्तं, इस्पातं, प्रतिभूतिक्षेत्रं, मद्यम् इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिषु आसन्, यत्र क्षेत्रेषु क्षयः नासीत् । समापनसमये शङ्घाई-समष्टिसूचकाङ्के ४.१५%, शेन्झेन्-घटकसूचकाङ्के ४.३६%, चिनेक्स्ट्-सूचकाङ्के ५.५४% च वृद्धिः अभवत् ।
शङ्घाई शेयर सूचकांक चार्ट
gem सूचकांक प्रवृत्ति चार्ट
२४ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन पत्रकारसम्मेलनं कृतम् चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गस्य भाषणं अतीव सूचनाप्रदं निवेशकानां आशां च प्रेरितवान्। एतत् एव एकः निजी इक्विटी-व्यक्तिः शोचति स्म यत् ए-शेयराः वर्षत्रयं यावत् मन्दगतिम् अकुर्वन्, अन्ते च ते महतीं चालनं प्रतीक्षन्ते ऋक्षविपणनं समाप्तं भवितुमर्हति।
सभायां चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः त्रीणि नीतयः घोषितवान् - प्रथमं, निक्षेप-आरक्षित-अनुपातं नीति-व्याज-दरं च न्यूनीकर्तुं, तथा च मार्केट-बेन्चमार्क-व्याज-दरं अधः चालयितुं च। द्वितीयं, विद्यमानबन्धकानां व्याजदराणि न्यूनीकरोतु, बंधकानाम् न्यूनतमं पूर्वभुक्ति-अनुपातं च एकीकृत्य स्थापयन्तु । तृतीयम्, शेयरबजारस्य स्थिरविकासाय समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणं कुर्वन्तु।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् निकटभविष्यत्काले निक्षेप-आरक्षित-अनुपातः ०.५ प्रतिशताङ्केन न्यूनीकृतः भविष्यति, येन वित्तीय-बाजारे प्रायः १ खरब-युआन्-रूप्यकाणां दीर्घकालीनतरलता प्रदास्यति। तथा च परिस्थित्यानुसारं वर्षस्य अन्ते निक्षेपभण्डारस्य अनुपातः अधिकं न्यूनीकरिष्यते। तस्मिन् एव काले केन्द्रीयबैङ्कस्य नीतिव्याजदरः न्यूनीकरिष्यते, तथा च ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरः ०.२ प्रतिशताङ्कैः न्यूनीकरिष्यते, वर्तमान १.७% तः १.५% यावत्, ऋणविपण्यकोटेशनदरं निक्षेपं च मार्गदर्शनं करिष्यति व्याजदरं युगपत् पतति।
आवासऋणस्य दृष्ट्या विद्यमानस्य आवासऋणस्य व्याजदराणि न्यूनीकृत्य आवासऋणस्य न्यूनतमं पूर्वभुक्तिं अनुपातं एकीकृतं भविष्यति। विशेषतया : वाणिज्यिकबैङ्काः विद्यमानं बंधकव्याजदरं नूतनबन्धकऋणानां व्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शिताः भविष्यन्ति। द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं राष्ट्रियस्तरस्य २५% तः १५% यावत् न्यूनीकृतं भविष्यति, प्रथमद्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः एकीकृतः भविष्यति।
तदतिरिक्तं शेयरबजारस्य स्थिरविकासाय समर्थनार्थं निकटभविष्यत्काले नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणं भविष्यति। प्रतिभूति, निधि, बीमाकम्पनीनां कृते स्वैपसुविधाः निर्माय, तथा च सम्पत्तिप्रतिज्ञाद्वारा केन्द्रीयबैङ्कात् तरलतां प्राप्तुं योग्यप्रतिभूति, निधि, बीमाकम्पनीनां समर्थनं कुर्वन्तु, येन निधिं प्राप्तुं क्षमतायां बहुधा सुधारः भविष्यति तथा च स्टॉकधारणा वर्धते, विशेषपुनः सृजनं भविष्यति -lending, and guide बङ्काः सूचीकृतकम्पनीभ्यः प्रमुखेभ्यः भागधारकेभ्यः च ऋणं प्रदास्यन्ति, तथा च स्टॉकधारकाणां पुनः क्रयणं वर्धनं च समर्थयन्ति ।
qianhai guoyuan fund इत्यस्य निवेशनिदेशकः wang bian इत्यनेन chao news इति संवाददातृभ्यः उक्तं यत् अद्यत्वे मार्केट् इत्यनेन बहुविधाः नीतिलाभाः प्राप्ताः, परन्तु द्वौ महत्त्वपूर्णौ गृहक्रयणस्य जनानां व्ययभारं न्यूनीकर्तुं, अपि च महत्त्वपूर्णं यत्, निधिनां कृते चैनलानां नवीनीकरणं च अस्ति विपण्यां प्रविष्टुं । द्वितीयं तु कम्पनीभ्यः न्यूनव्याजयुक्तं ऋणं प्रदातव्यं यत् ते पुनः क्रयणं कुर्वन्ति, स्वस्य स्टॉकधारकाणां वर्धनं च कुर्वन्ति । रिपोर्ट्-अनुसारं पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् प्रतिभूति-निधि-बीमा-कम्पनी-अदला-बदली-सुविधायाः आरम्भिकः परिमाणः ५०० अरबः अस्ति, तथा च प्राप्तस्य निधिस्य उपयोगः केवलं शेयर-बजारे निवेशार्थं कर्तुं शक्यते, भविष्ये च स्केलस्य विस्तारः तदनुसारं कर्तुं शक्यते परिस्थितेः विषये । "मया (चीनप्रतिभूतिनियामकआयोगस्य) अध्यक्षं वु किङ्ग् इत्यस्मै उक्तं यत् यावत्कालं यावत् एषः विषयः सम्यक् क्रियते तावत् भविष्ये वयं अन्यं ५०० अरब युआन्, अथवा तृतीयं ५०० अरब युआन् प्राप्तुं शक्नुमः। अस्माकं (वृत्तिः) उद्घाटिता अस्ति।
"एतयोः द्वयोः अपि अभूतपूर्वलाभः अस्ति। पूर्वं बैंकऋणनिधिषु विपण्यां प्रवेशः सख्यं निषिद्धः आसीत्। अधुना नीतिदिशा परिवर्तिता अस्ति, यत् स्वाभाविकतया निवेशकानां विश्वासं बहु वर्धयिष्यति इति वाङ्ग बियान् अवदत् यत् उद्योगः मूलतः अपेक्षितवान् यत्... thinking of decision-makers will change पश्चात् अर्थव्यवस्थायाः रक्षणार्थं अधिकवित्तनिधिनिवेशार्थं अक्टोबर् मासे एकः सभा आयोजिता आसीत् वास्तविकं कार्यान्वयनम् आगामिवर्षपर्यन्तं न स्यात्। "अन्ततः अस्मिन् समये वित्तीयव्यवस्था अग्रणीतां स्वीकृत्य अपेक्षाभ्यः अग्रे कार्यं कृतवती। ए-शेयर-विपण्यस्य एतादृशी प्रेरणा आवश्यकी अस्ति।"
वाङ्ग बियान् इत्यस्य मतं यत् वर्षत्रयस्य ऋक्षविपण्यस्य अनन्तरं ए-शेयर-विपण्यं बहुकालं यावत् नकारात्मकचक्रे अस्ति, तस्य भङ्गाय नीति-अवसरस्य आवश्यकता वर्तते इति अहम् आशासे। परन्तु कियत्कालं यावत् सशक्तं विपण्यं स्थातुं शक्नोति इति निर्भरं भवति यत् वास्तविक अर्थव्यवस्था पश्चात् उद्धर्तुं शक्नोति वा इति।
शङ्घाई लिडुओक्सिङ्ग् इत्यस्य मुख्यनिवेशसल्लाहकारः लिन् यी इत्यनेन उक्तं यत् केन्द्रीयबैङ्केन स्टॉकपुनर्क्रयणार्थं विशेषबाण्ड्-निर्माणं कृत्वा होल्डिङ्ग्-वृद्ध्यर्थं बङ्कानां मार्गदर्शनार्थं सूचीकृतकम्पनीभ्यः प्रमुख-शेयरधारकेभ्यः च ऋणं प्रदातुं पुनर्क्रयणस्य समर्थनार्थं स्टॉक-होल्डिङ्ग्-वर्धनार्थं च। २०१५ तमे वर्षे शेयरबजारस्य दुर्घटनायाः अनन्तरं प्रथमवारं बैंकनिधिनां शेयरबजारस्य च सम्बन्धः शिथिलः अभवत्! “उद्योगे मया श्रुतं यत् एतानि धनराशिः केवलं स्टॉकक्रयणार्थं एव उपयोक्तुं शक्यते, येन मम नेत्रेषु अश्रुपातः जातः stock market.’” इति लिन् यी अवदत्। परन्तु विपण्यदृष्टिकोणस्य विषये लिन् यी अद्यापि अधिकं अपेक्षां कर्तुं न साहसं करोति "अल्पकालीनरूपेण वयं पुनः उत्थापनं करिष्यामः, तथा च वित्त, वाहन, राज्यस्वामित्वयुक्त उद्यमसुधार इत्यादिषु अत्यन्तं लचीलक्षेत्रेषु ध्यानं दास्यामः।
भविष्ये ए-शेयरस्य किं भविष्यति ? लिन् यी इत्यस्य मतेन त्रीणि संभावनानि सन्ति यत् पश्चात् वित्तनीतिरिले भविष्यति, वृद्धिः च स्थायिरूपेण भविष्यति, ३००० बिन्दुभ्यः उपरि दृष्ट्वा। द्वितीयं, यदि केवलं अद्यतनस्य मौद्रिकनीतिः अस्ति तर्हि सम्भवति यत् अद्यतनः पुनः उत्थानः प्रायः स्थाने एव भविष्यति, २९०० बिन्दवः पश्यन्तु। तृतीयम्, राष्ट्रदिवसस्य अनन्तरं आर्थिकदत्तांशरिले इत्यनेन सह उदयः निरन्तरं भवितुं शक्नोति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया