समाचारं

“magic machine model” इति विमोचनं कृतम् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता सन याट्-सेन् विश्वविद्यालयस्य बुद्धिमान् अभियांत्रिकीविद्यालयात् ज्ञातवान् यत् आपत्कालीनविज्ञानस्य लोकप्रियीकरणाय विशेषतया निर्मितं प्रथमं बहुविधं बृहत् भाषाप्रतिरूपं - "शेन्जी बृहत् प्रतिरूपं" विद्यालयस्य शेन् यिंग-दलेन सम्पन्नं जातम् अस्ति, आधिकारिकतया च अद्यैव विमोचितम् अस्ति . इदं विशालं प्रतिरूपं कृत्रिमबुद्धिप्रौद्योगिकीम् आपत्कालीनप्रबन्धनव्यवस्थायाः सह गभीरं एकीकृत्य आपत्कालीनज्ञानलोकप्रियीकरणाय महत्त्वपूर्णं साधनं भवति
रिपोर्ट्-अनुसारं "जादू-यन्त्र-प्रतिरूपः" सामान्यजनाय व्यावहारिक-आपातकालीन-ज्ञानं आपत्काल-प्रतिक्रियायाः पद्धतयः च प्रदातुं शक्नोति, जनस्य सुरक्षा-जागरूकतायाः आत्म-उद्धारस्य च परस्पर-उद्धार-क्षमतायाः च सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति, तथा च लोकप्रियीकरणे नूतनं अध्यायं उद्घाटयितुं शक्नोति जनसामान्यस्य मध्ये आपत्कालीनविज्ञानम्। तत्सह, उद्योगे वेदनाबिन्दून् लक्ष्यं कृत्वा, एतत् विशालं प्रतिरूपं सर्वकाराणां, उद्यमानाम्, संस्थानां, जनसामान्यस्य च बुद्धिमान्, कुशलं, मानवीयं च आपत्कालीनपरिदृश्यसमाधानं प्रदातुं शक्नोति।
रिपोर्ट्-अनुसारं आपत्कालीन-विज्ञान-लोकप्रियीकरणे बुद्धिमान्, मानवीयं, परिष्कृतं च समाधानं प्रदातुं "जादू-प्रतिरूपं" सशक्तं कर्तुं प्रयोगशाला-दलेन घटना-पूर्व-निवारणं, घटना-नियन्त्रणं, तदनन्तरं च इत्यादीनां बहुविध-परिदृश्यानां कृते परामर्शस्य निर्णय-समर्थनस्य च डिजाइनं कृतम् अस्ति पुनर्प्राप्तिः भावनात्मकसमर्थनप्रश्नाउत्तरकार्येण सह कुलम् २०५,६१७ निर्देशयुग्मानि अस्माभिः निर्मिताः, तथा च मार्गदर्शकानां, श्वेतपत्राणां, समाचारानां, वास्तविकप्रकरणानाम्, अन्वेषणयन्त्राणां, ऑनलाइनसेवानां च बहुविधपरिक्रमणानां प्रश्नोत्तराणां च २२,३५३ सार्वजनिकदत्तांशकोर्पसाः सूक्ष्म-समायोजनाय प्रवर्तन्ते स्म, येन मॉडलस्य सामान्यीकरण-क्षमता अनुकूलनस्य गतिः च अधिकं वर्धिता । दलेन प्रस्तावितायाः आपत्कालीनविज्ञानलोकप्रियीकरणप्रतिरूपस्य व्यापकप्रदर्शनमूल्यांकनप्रणाली सुरक्षा आपत्कालीनप्रबन्धनज्ञानप्रश्नानां उत्तराणां च वस्तुनिष्ठमूल्यांकनं तथा विशेषज्ञानाम् व्यक्तिपरकमूल्यांकनं कवरयति, येन सुरक्षा, व्यावहारिकता, मानकीकरणस्य च दृष्ट्या प्रतिरूपस्य उच्चमानकानि सुनिश्चितं भवति .
आपत्कालीनविज्ञानलोकप्रियीकरणे "शेन्जी बिग मॉडल्" इत्यस्य उत्तमं प्रदर्शनं सुनिश्चित्य "शेन्जी बिग मॉडल्" इत्यस्य पूर्वप्रशिक्षितं २ युगानां कृते कृतम् आसीत् तथा च ३६ ४०जीबी एनवीडिया ए१०० जीपीयू इत्यत्र ३ युगानां कृते पूर्णतया सूक्ष्मरूपेण ट्यून्ड् कृतम् आसीत्, तथा च ७बी आसीत् क्रमशः प्रशिक्षिताः 72b पैरामीटर् सह मॉडल संस्करणम्। आपत्कालीनप्रबन्धनज्ञानप्रश्नानां उत्तराणां च मूल्याङ्कने आदर्शसटीकतादरः ७१.५३% यावत् आसीत्, येन हस्तहस्तक्षेपस्य आवश्यकता बहुधा न्यूनीकृता, उत्तमं समयबद्धतां विश्वसनीयतां च प्रदर्शितवती
एकनिमेषे एव एतत् प्रतिरूपं १,००० तः अधिकानां उपयोक्तृप्रतिक्रियाणां सेवाक्षमतां प्रदातुं शक्नोति, येन आपत्कालीनक्षेत्रे कर्मचारिणां भारं न्यूनीकरोति, आपत्कालीनप्रतिक्रियादक्षता च सुधारः भविष्यति इति अपेक्षा अस्ति सर्वकाराणां, उद्यमानाम्, संस्थानां, सामान्यजनानाम् च कृते एतत् प्रतिरूपं सुरक्षितं सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्मातुं सहायतार्थं परिष्कृतं आपत्कालीनपरिदृश्यपरामर्शं आपत्कालीनमनोवैज्ञानिकपरामर्शसेवाः च प्रदाति।
सम्प्रति, शेन्जी बृहत् मॉडलस्य संस्करणं 1.0 यत् प्रारब्धम् अस्ति, तस्य अनेकाः व्यावहारिकाः कार्याणि सन्ति: एतत् सामान्य आपत्कालीनसुरक्षाज्ञानस्य विषये प्रश्नोत्तराणि संचालितुं शक्नोति, तथा च उपयोक्तृभ्यः मूलभूतं आपत्कालीनपरामर्शं प्रदातुं शक्नोति, एतत् शीघ्रं प्रतिक्रियां ददाति, सशक्तव्यावसायिकतया च उत्तरं ददाति अन्वेषण-वर्धित-जनरेशन-प्रौद्योगिक्याः (rag) आधारेण, शेन्जी-बृहत्-प्रतिरूपं सर्वेषां उत्पन्न-उत्तराणां ज्ञानं अनुसन्धानं करोति, उपयोक्तृभ्यः विश्वसनीय-व्यावसायिक-मूल-ज्ञान-दस्तावेज-सूचनाः प्रदाति, भिन्न-भिन्न-आपातकालीन-प्रबन्धन-आँकडा-मानकानां कारणात्, सशक्त-व्यावसायिकतायाः सह, शेन्जी-बृहत्-प्रतिरूपं एकीकृतं करोति ऐतिहासिकदत्तांशस्य विशालमात्रायां नियमविनियमानाञ्च प्रश्नं कर्तुं सुलभं भवति, यत् प्रभावीरूपेण ज्ञानविखण्डनस्य आँकडाप्रसारणस्य च समस्यानां समाधानं करोति, शेन्जीबृहत्प्रतिरूपं आपत्कालीनप्रबन्धनयोजनानां निर्माणे, आपत्कालीनयोजनादस्तावेजानां लेखने, दुर्घटनाजागृतिप्रतिवेदनलेखने च प्रासंगिकव्यावसायिकानां सहायतां कर्तुं शक्नोति , इत्यादि श्रमव्ययस्य महतीं मुक्तिं करोति।
तदतिरिक्तं अग्निप्रकोपस्य, निर्माणदुर्घटनानां, भूकम्पस्य इत्यादीनां पश्चात् आपदाराहतकार्य्ये सम्बद्धानां पीडितानां उद्धारकाणां च नकारात्मकं मनोवैज्ञानिकप्रभावं भवितुम् अर्हति शेन्जी-बृहत् मॉडल् आपत्कालीन-मनोवैज्ञानिक-उद्धारं मनोवैज्ञानिकपरामर्श-सहायता च दातुं शक्नोति
सन याट्-सेन् विश्वविद्यालयस्य बुद्धिमान् अभियांत्रिकीविद्यालयस्य सहायकप्रोफेसरः शेन् यिंग् इत्ययं कथयति यत् "'शेन्जी लार्ज मॉडल्' इत्यस्य विमोचनं बुद्धिमान् आपत्कालीनविज्ञानस्य लोकप्रियतायाः अस्माकं मार्गे एकं ठोसपदं चिह्नयति। वयं तस्य प्रतीक्षां कुर्मः आपत्कालीनविज्ञानस्य लोकप्रियीकरणस्य क्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहन् आपत्कालीनविज्ञानस्य लोकप्रियीकरणे च योगदानं दत्तवान्।" सार्वजनिक आपत्कालीनसुरक्षाशिक्षा तथा सामञ्जस्यपूर्णस्य सुरक्षितस्य च समाजस्य निर्माणे सामाजिकयोगदानम्।”.
पाठ |.रिपोर्टर ली गैंग, गुओ सिकी, इंटर्न लियू जियाकी
प्रतिवेदन/प्रतिक्रिया