समाचारं

चीनप्रतिभूतिनियामकआयोगेन सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारं गहनं कर्तुं तथा च सूचीबद्धकम्पनीनां औद्योगिकसमायोजनं सुदृढं कर्तुं प्रोत्साहयितुं घोषणा जारीकृता।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

24 सितम्बर दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गहनीकरणस्य विषये रायाः" जारीकृताः मुख्यसामग्री निम्नलिखितरूपेण अस्ति: प्रथमं, सूचीकृतकम्पनीनां परिवर्तनस्य उन्नयनस्य च दिशं समर्थनं कुर्वन्तु नवीन गुणवत्ता उत्पादकता। चीन प्रतिभूति नियामकआयोगः रणनीतिक-उदयमान-उद्योगानाम्, भविष्य-उद्योगानाम् च परितः विलय-अधिग्रहण-पुनर्गठनयोः सूचीकृत-कम्पनीनां सक्रियरूपेण समर्थनं करिष्यति, यत्र परिवर्तन-उन्नयन-आदि-लक्ष्य-आधारित-उद्योग-पार-विलय-अधिग्रहणं च, तथा च अलाभकारी-सम्पत्त्याः अधिग्रहणं च समाविष्टम् अस्ति, यत् श्रृङ्खलानां सुदृढीकरणे सहायकं भविष्यति तथा च प्रमुखप्रौद्योगिकीस्तरं सुधारयितुम्।तथा औद्योगिकशृङ्खलायां इत्यादिषु अपस्ट्रीम-डाउनस्ट्रीम-सम्पत्तयः प्राप्तुं "द्वौ नवीनता"क्षेत्रे कम्पनीनां समर्थनं कुर्वन्तु, तथा च नूतनानां उत्पादकशक्तीनां दिशि एकत्रितुं अधिकसंसाधनतत्त्वानां मार्गदर्शनं कुर्वन्ति।

द्वितीयं सूचीकृतकम्पनीनां औद्योगिकसमायोजनं सुदृढं कर्तुं प्रोत्साहयितुं। उदयमान-उद्योगानाम् विकासाय समर्थनं कुर्वन् पूंजी-बाजारः पुनर्गठनस्य माध्यमेन पारम्परिक-उद्योगानाम् औद्योगिक-सान्द्रतां तर्कसंगतरूपेण वर्धयितुं संसाधन-विनियोग-दक्षतायां सुधारं कर्तुं च सहायतां करिष्यति |. सूचीकृतकम्पनीनां मध्ये एकीकरणस्य आवश्यकताः तालाबन्दीकालविनियमानाम् उन्नतिं कृत्वा समीक्षाप्रक्रियासु महतीं सरलीकरणं कृत्वा समर्थिताः भविष्यन्ति। तस्मिन् एव काले निजीइक्विटीनिवेशनिधिभ्यः लॉकअपकालस्य मध्ये "विपरीतलिङ्केज" इत्यादिव्यवस्थानां माध्यमेन विलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहितं भवति

तृतीयः नियामकसहिष्णुतायाः अधिकं सुधारः भवति । नियमानाम् आदरं कुर्वन् चीन-प्रतिभूति-नियामक-आयोगः विपण्य-कायदानानां, अर्थव्यवस्थायाः नियमानाम्, नवीनतायाः च नियमानाम् अपि आदरं करिष्यति , तथा सम्बन्धितव्यवहाराः, येन संसाधनविनियोगस्य अनुकूलनार्थं विपण्यस्य भूमिकायाः ​​उत्तमः उपयोगः भवति ।

चतुर्थं विपण्यव्यवहारस्य पुनर्गठनस्य कार्यक्षमतायाः उन्नयनम् अस्ति । चीन प्रतिभूति नियामक आयोगः सूचीकृतकम्पनीनां समर्थनं करिष्यति यत् ते किस्तेषु शेयर्स् तथा परिवर्तनीयबाण्ड् इत्यादीन् भुगतानसाधनं निर्गन्तुं, लेनदेनविचारं किस्तेषु भुङ्क्ते, लेनदेनस्य लचीलतां पूंजीप्रयोगदक्षतां च सुधारयितुम् लेनदेनव्यवस्थानुसारं किस्तेषु सहायकवित्तपोषणं प्रदास्यति। तस्मिन् एव काले पुनर्गठनार्थं सरलीकृतसमीक्षाप्रक्रिया स्थापिता भविष्यति यत् समीक्षाप्रक्रियायाः महत्त्वपूर्णतया सरलीकरणाय, समीक्षासमयसीमायाः लघुकरणाय, योग्यसूचीकृतकम्पनीनां पुनर्गठनदक्षतायां सुधारः च भविष्यति।

पञ्चमः मध्यस्थानां सेवास्तरस्य उन्नयनम् अस्ति । सक्रियः m&a पुनर्गठन-विपण्यं मध्यस्थानां कार्येभ्यः अविभाज्यम् अस्ति । चीन प्रतिभूति नियामक आयोगः प्रतिभूतिकम्पनीनां अन्यसंस्थानां च सेवाक्षमतासु सुधारं कर्तुं मार्गदर्शनं करिष्यति, लेनदेनमेलनस्य व्यावसायिकसेवानां च भूमिकां पूर्णतया क्रीडति, सूचीबद्धकम्पनीभ्यः उच्चगुणवत्तायुक्तविलयनं, अधिग्रहणं, पुनर्गठनं च कार्यान्वितुं साहाय्यं करिष्यति।

षष्ठं, कानूनानुसारं पर्यवेक्षणं सुदृढं कुर्वन्तु। चीन प्रतिभूति नियामक आयोगः विलयस्य, अधिग्रहणस्य पुनर्गठनक्रियाकलापस्य मानकीकरणाय, सूचनाप्रकटीकरणस्य अन्यकानूनीदायित्वस्य च सख्तीपूर्वकं निष्पादनार्थं, कानूनविनियमानाम् विभिन्नानां उल्लङ्घनानाम् उपरि दमनं कर्तुं, पुनर्गठनबाजारस्य क्रमं प्रभावीरूपेण निर्वाहयितुं, तथा च लेनदेनस्य सर्वेषां पक्षानाम् मार्गदर्शनं करिष्यति लघु-मध्यम-निवेशकानां वैध-अधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं भवति ।