समाचारं

चीनीयसम्पत्त्याः विस्फोटः भवति! अपतटीय आरएमबी दिने ३०० बिन्दुभ्यः अधिकं वर्धितः, चीनीयसंकल्पना-समूहः च मार्केट् उद्घाटनात् पूर्वं वर्धितः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के चीनीयसम्पत्त्याः विस्फोटः अभवत्, आरएमबी-विनिमयदरः सुदृढः अभवत्, ए-शेयर्स्, हाङ्गकाङ्ग-स्टॉक्स् च उच्छ्रिताः, चीनीय-अवधारणा-स्टॉक्स् च अमेरिकी-विपण्यात् पूर्वं सामूहिकरूपेण वर्धिताः

अपतटीय-आरएमबी-रूप्यकाणां मूल्यं दिने अमेरिकी-डॉलरस्य विरुद्धं ३०० बिन्दुभ्यः अधिकं वर्धितम्, ७.०३-अङ्कात् उपरि वर्धितम् । प्रेससमयपर्यन्तं .अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः ७.०३०१० इति ज्ञातः ।२४ सितम्बर् दिनाङ्के १६:३० वादने अमेरिकी-डॉलरस्य विरुद्धं ७.०३८५ इति स्थले आरएमबी-मूल्येन समाप्तिः अभवत्, यत् पूर्वव्यापारदिनात् २०२ अंकैः अधिकम् अस्ति, येन १६ मासेषु नूतनं उच्चतमं स्तरं स्थापितं

एफटीएसई चीन ए५० सूचकाङ्कः ५.३५% अधिकः अभवत् ।

२०१९ तमे वर्षे २४ दिनाङ्के ए-शेयरस्य समापनपर्यन्तं ।शङ्घाई स्टॉक एक्सचेंज सूचकाङ्कः ४.१५% वर्धमानः २८६३.१३ अंकाः अभवत्, यत् ६ जुलै २०२० तः परं सर्वाधिकं एकदिवसीयं वृद्धिः अभवत्;

अद्यतनं शङ्घाई-शेन्झेन्-शेयर-बजारेषु ९७१.३ अर्ब-रूप्यकाणि, पूर्वव्यापारदिवसस्य अपेक्षया ४२०.३ अर्ब-अधिकं, द्वयोः मार्केट्-योः ५,१००-तमेभ्यः अधिकेभ्यः शेयर्-बजारेषु वृद्धिः अभवत् क्षेत्राणां दृष्ट्या अधिकांशक्षेत्राणि वर्धितानि, विविधवित्त, इस्पात, बीमा, प्रतिभूतिक्षेत्राणि च लाभस्य अग्रणीः आसन् ।

बाजारे प्रमुखाः वित्तीय-समूहाः सम्पूर्णे बोर्ड्-मध्ये उद्भूताः, यत्र पॅसिफिक, कैपिटल-सिक्योरिटीज, होङ्गये-फ्यूचर्स्, जिउडिङ्ग् इन्वेस्टमेण्ट्-इत्यादीनां १० तः अधिकाः स्टॉक्-समूहाः स्वस्य दैनिक-सीमाः मारितवन्तः, ओरिएंटल-फॉर्च्यून्-इत्येतत् १०% अधिकं वर्धितम्

मद्यस्य भण्डारः उच्छ्रितः, हुआङ्गताई मद्य उद्योगः दैनिकसीमाम् आहतवान्, क्वेइचो मौताई च ८% अधिकं वर्धितः कुलविपण्यमूल्यं १.७ खरब युआनतः उपरि पुनः आगतः, लेनदेनस्य मात्रा ११.१ अरब युआन् अतिक्रान्तवती, येन वर्षस्य कृते नूतनं उच्चतमं स्तरं स्थापितं लुझोउ लाओजिआओ ८% अधिकं, वुलियान्ग्ये ७% अधिकं, शान्क्सी फेन्जिउ ६% अधिकं, शेहे मद्य उद्योगः ५% अधिकं च वर्धितः ।

इस्पातस्य स्टॉकेषु उतार-चढावः अभवत्, सुदृढः च अभवत्, यत्र झोङ्गनन् कम्पनी लिमिटेड्, ज़िन्स्टील् कम्पनी लिमिटेड्, अन्याङ्ग आयरन एण्ड् स्टील कम्पनी लिमिटेड् तथा बायी आयरन एण्ड् स्टील कम्पनी लिमिटेड इत्यादीनां प्रायः १० स्टॉक्स् स्वस्य दैनिकसीमायां वर्धन्ते स्म

हाङ्गकाङ्ग-नगरस्य प्रमुखत्रयेषु स्टॉक-सूचकाङ्केषु अपि तीव्रलाभः अभवत् । २४ तमे दिनाङ्के समापनपर्यन्तं हाङ्गसेङ्गसूचकाङ्के ४.१३%, राज्यस्वामित्वयुक्ते उद्यमसूचकाङ्के ५.०९%, हाङ्गसेङ्गप्रौद्योगिकीसूचकाङ्के ५.८८% च वृद्धिः अभवत्

व्यक्तिगत-स्टॉकस्य दृष्ट्या एनआईओ ११% अधिकं, जेडी डॉट कॉम्, ली ऑटो च १०% अधिकं, बिलिबिली ७% अधिकं, अलीबाबा, एक्सपेङ्ग मोटर्स् च ६% अधिकं, नेटईज् च प्रायः ६% अधिकं च वृद्धिं प्राप्नोत्

अमेरिकीबाजारस्य उद्घाटनात् पूर्वं चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामूहिकरूपेण तीव्ररूपेण वर्धिताः, li auto, gaotu, xpeng motors, bilibili, iqiyi च ७% अधिकं, एनआईओ प्रायः ७%, अलीबाबा च ५% अधिकं वर्धिताः % ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारम् अद्यतनस्य (सितम्बर् २४) “एकः बैंकः, एकः सभा, एकः ब्यूरो” इति पत्रकारसम्मेलने पान गोङ्गशेङ्गः अनेकानि वृद्धिशीलमौद्रिकनीतीनि घोषितवान् : प्रथमं,निक्षेप आरक्षित अनुपातं नीतिव्याजदरं च न्यूनीकरोतु। निक्षेप आरक्षित अनुपातं निकटभविष्यत्काले ०.५ प्रतिशताङ्केन न्यूनीकृत्य वित्तीयबाजारं प्रायः १ खरब युआन् दीर्घकालीनतरलतां प्रदास्यति।; केन्द्रीयबैङ्कस्य नीतिव्याजदरः न्यूनीकृतः, ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः च ०.२ प्रतिशताङ्केन न्यूनीकृतःवर्तमान १.७% तः १.५% यावत् न्यूनीकरिष्यते, येन ऋणविपण्यकोटेशनदरः निक्षेपव्याजदरश्च एकत्रैव पतति, येन वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं स्थिरं भविष्यति।

द्वितीयं विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं बंधकस्य न्यूनतमं पूर्वभुगतानानुपातं च एकीकृत्य ।वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं शक्यते।. प्रथम-द्वितीय-गृह-बन्धकानां कृते न्यूनतम-पूर्व-भुगतान-अनुपातं एकीकृत्य अर्थात्द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुक्ति-अनुपातं २५% तः १५% यावत् न्यूनीकृतम् अस्ति ।मे मासे चीनस्य जनबैङ्केन निर्मितस्य ३०० अरब युआन् किफायती आवासपुनर्वित्तपोषणस्य केन्द्रीयबैङ्कस्य वित्तीयसमर्थनानुपातः ६०% तः १००% यावत् वर्धितः भविष्यति, येन बङ्कानां अधिग्रहणसंस्थानां च कृते विपण्य-आधारितप्रोत्साहनं सुदृढं भविष्यति। वर्षस्य अन्ते देयस्य परिचालनसम्पत्त्याः ऋणस्य विस्तारस्य नीतिद्वयं तथा च "वित्तीय १६" विद्यमानवित्तपोषणं २०२६ तमस्य वर्षस्य अन्ते यावत् विस्तारितं भविष्यति।

तृतीयं तु शेयरबजारस्य स्थिरविकासाय समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणम् । प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधानां स्थापना, तथा च सम्पत्ति-प्रतिज्ञा-माध्यमेन केन्द्रीय-बैङ्कात् तरलतां प्राप्तुं योग्य-प्रतिभूति-निधि-बीमा-कम्पनीनां समर्थनं करणं, निधि-प्राप्त्यर्थं क्षमतां बहुधा वर्धयिष्यति, स्टॉक-धारणां च वर्धयिष्यति स्टॉकपुनर्क्रयणार्थं विशेषपुनर्वित्तपोषणं निर्माय होल्डिङ्ग् वर्धयितुं, सूचीकृतकम्पनीभ्यः प्रमुखशेयरधारकेभ्यः च ऋणं प्रदातुं बैंकान् मार्गदर्शनं कुर्वन्तु, पुनःक्रयणस्य समर्थनं कुर्वन्तु तथा च स्टॉकहोल्डिंग् वर्धयन्तु।

प्रश्नोत्तरसत्रे पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् प्रमुखा अर्थव्यवस्थानां मौद्रिकनीतिषु अद्यतनकाले समायोजनं कृतम् अस्ति, आरएमबी-विनिमयदरस्य अवमूल्यनस्य दबावः च महत्त्वपूर्णतया निवृत्तः, तस्य च मूल्याङ्कनस्य कृते परिणतः।

सः अवदत् यत् चीनस्य जनबैङ्कस्य विनिमयदरनीतेः वृत्तिः स्पष्टा पारदर्शी च अस्ति। प्रथमं वयं विनिमयदरस्य निर्माणे विपण्यस्य निर्णायकभूमिकायाः ​​आग्रहं कुर्मः, विनिमयदरस्य लचीलतां च निर्वाहयामः । द्वितीयं, अपेक्षाणां मार्गदर्शनं सुदृढं कर्तुं, विदेशीयविनिमयविपण्यस्य एकपक्षीयसहमतेः अपेक्षाः निर्माय तान् स्वयमेव पूरयितुं च निवारयितुं, विनिमयदरस्य अतिक्रमणस्य जोखिमं निवारयितुं, आरएमबी-विनिमयदरस्य मूलभूतस्थिरतां च उचिते तथा च सन्तुलित स्तर।

सः इदमपि दर्शितवान् यत् बाह्यस्थित्याः कारणात् विभिन्नेषु देशेषु आर्थिकप्रवृत्तीनां विचलनात्, अमेरिकीनिर्वाचनादिभूराजनैतिकपरिवर्तनात्, अन्तर्राष्ट्रीयवित्तीयविपण्ये उतार-चढावः च, बाह्यवातावरणे अनिश्चितताः, अमेरिकीडॉलरस्य प्रवृत्तिः च अद्यापि अस्ति। चीनस्य आन्तरिकस्थितेः आधारेण वयं मन्यामहे यत् आरएमबी-विनिमयदरस्य अद्यापि तुल्यकालिकरूपेण स्थिरः ठोसः च आधारः अस्ति ।

प्रथमं स्थूलस्तरात् आर्थिकस्थिरीकरणस्य सुधारस्य च प्रवृत्तिः अधिकं समेकिता वर्धिता च भविष्यति। अस्मिन् समये चीनस्य जनबैङ्केन तुल्यकालिकरूपेण सशक्तं मौद्रिकनीतिः प्रवर्तते, या वास्तविक-अर्थव्यवस्थायाः समर्थने, निवासिनः उपभोगं प्रवर्धयितुं, विपण्यविश्वासं च वर्धयितुं साहाय्यं करिष्यति |.

द्वितीयं, अन्तर्राष्ट्रीय-देयता-सन्तुलनं मूलतः स्थिरं एव अभवत् । वर्षस्य प्रथमार्धे वर्तमानलेखा अधिशेषस्य सकलराष्ट्रीयउत्पादस्य अनुपातः १.१% आसीत्, यत् उचितपरिधिमध्ये एव इति वक्तव्यम् ।

तृतीयम्, चीनस्य जनबैङ्कः, विदेशीयविनिमयराज्यप्रशासनं च विदेशीयविनिमयविपण्यस्य निर्माणे महत् महत्त्वं ददति । विपण्यभागिनः अधिकं परिपक्वाः सन्ति, तेषां व्यापारव्यवहाराः अधिकं तर्कसंगताः सन्ति, विपण्यस्य लचीलापनं च महत्त्वपूर्णतया वर्धितम् अस्ति । अस्मिन् वर्षे प्रथमार्धे आयातनिर्यात-उद्यमानां हेजिंग-अनुपातः २७% यावत् अभवत्, आरएमबी-इत्यस्य उपयोगेन मालव्यापारे सीमापार-निपटनस्य अनुपातः ३०% भवति । विदेशव्यापारनिर्यातेषु उद्यमाः विनिमयदरजोखिमैः तुल्यकालिकरूपेण न्यूनाः भवन्ति । यथा चीनस्य जनबैङ्केन बहुवारं विपण्यं प्रति उक्तं यत्, आरएमबी-विनिमयदरस्य द्विपक्षीय-प्लवनस्य सन्दर्भे प्रतिभागिभिः विनिमयदरस्य उतार-चढावः अपि तर्कसंगतरूपेण द्रष्टव्यः, जोखिमतटस्थतायाः अवधारणां सुदृढं कर्तव्यं, न तु "दिशायां दावः" इति of the exchange rate" or "bet on the unilateral trend." उद्यमाः अवश्यं स्वमुख्यव्यापारे केन्द्रीकृत्य वित्तीयसंस्थाः वास्तविक अर्थव्यवस्थायाः सेवायां दृढाः भवितुमर्हन्ति।