समाचारं

चीनदेशः चन्द्रे वायरलेस् नेटवर्क् निर्मास्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रिय-अन्तरिक्ष-प्रशासनेन अद्य (२४ सितम्बर) घोषितं यत् चाङ्ग-६-मिशनस्य समाप्तेः अनन्तरं चीनस्य चन्द्र-अन्वेषण-परियोजना अपि अन्तर्राष्ट्रीय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्रस्य आधारं स्थापयितुं प्रक्षेपण-मिशनद्वयं करिष्यति | carried out as early as 2026. प्रक्षेपणमिशनम्।

योजनानुसारं मम देशः २०२६ तमे वर्षे चाङ्ग-७, २०२८ तमे वर्षे चाङ्ग-८ च प्रक्षेपयिष्यति ।

राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य उपनिदेशकः बियान् ज़िगाङ्गः अवदत् यत् चाङ्ग-७ चन्द्रस्य दक्षिणध्रुवस्य पर्यावरणस्य संसाधनानाञ्च सर्वेक्षणं कर्तुं भवति, चाङ्ग-८ चन्द्रसंसाधनानाम् स्थले एव उपयोगप्रौद्योगिक्याः सत्यापनम् अस्ति तथा च... तदनन्तरं चन्द्रवैज्ञानिकसंशोधनस्थानकनिर्माणस्य आधारं स्थापयितुं। २०३५ तमे वर्षे मूलभूतप्रकारस्य चन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणं भविष्यति ।

समाचारानुसारं अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनकेन्द्रस्य निर्माणं द्वयोः चरणयोः विभक्तं भविष्यति- १.

प्रथमः चरणः मूलभूतनिर्माणम् अस्ति, यत् चन्द्रस्य दक्षिणध्रुवक्षेत्रे केन्द्रीकृतं भविष्यति, तस्य वैज्ञानिकसंशोधनक्षमता १०० किलोमीटर् परिधिमध्ये भविष्यति पृथिवी-चन्द्र एकीकृतसूचनाजालस्य माध्यमेन मानवरहितचन्द्रस्य अन्वेषणं, मानवयुक्तचन्द्रस्य अवरोहणं, अन्तर्राष्ट्रीयसहकार्यं च इत्यादीनां बहुविधकार्यस्य मध्ये अन्तरसंयोजनं, अन्तरक्रियाशीलता च साकारं भविष्यति, येन मूलतः पूर्णकार्यं तत्त्वानि च चन्द्राधारितं व्यापकं वैज्ञानिकसंशोधनमञ्चं निर्मास्यति

द्वितीयः चरणः विस्तारनिर्माणम् अस्ति २०५० तमे वर्षात् पूर्वं चन्द्रकक्षास्थानकं केन्द्ररूपेण, चन्द्रस्य दक्षिणध्रुवस्थानकं केन्द्ररूपेण, चन्द्रविषुववृत्तं चन्द्रस्य दूरभागं च अन्वेषणग्रन्थिरूपेण कृत्वा व्यापकं चन्द्रस्थानकजालं निर्मितं भविष्यति , forming a long-term unmanned, short-term मानवसंसाधनं, सम्पूर्णकार्यं, निरन्तरं स्थिरं च संचालनं च सहितं बृहत्परिमाणं व्यापकं वैज्ञानिकसंशोधनमञ्चम्।

अतः, चन्द्रे अन्तर्जालस्य प्रवेशः सम्भवति वा ? किं जीवितुं शक्यते ? राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य चन्द्र-अन्वेषण-अन्तरिक्ष-इञ्जिनीयरिङ्ग-केन्द्रस्य उपनिदेशकः गुआन्-८ इत्यनेन सूचितं यत् चाङ्ग-८ चन्द्रे निश्चितरूपेण वायरलेस्-जालम् ऊर्जा च भविष्यति वा इति शाकानि, वैज्ञानिकाः अद्यापि अध्ययनं कुर्वन्ति chang'e-8 अस्मिन् क्षेत्रे वैज्ञानिकं शोधं कर्तुं शक्यते।

(सीसीटीवी संवाददाता कुई क्षिया, ली निङ्ग, ताओ जियाशु, वू तियानबाई, फेङ्ग मेलिंग् च)