समाचारं

तियानवेन्-२ आगामिवर्षे प्रक्षेपणं भविष्यति, क्षुद्रग्रहस्य नमूनाकरणस्य पुनरागमनं कार्यान्वितं भविष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रिय-अन्तरिक्ष-प्रशासनेन अद्य (२४ सितम्बर) घोषितं यत् चाङ्ग-६-मिशनस्य समाप्तेः अनन्तरं चीनस्य चन्द्र-अन्वेषण-परियोजना अपि अन्तर्राष्ट्रीय-चन्द्र-वैज्ञानिक-संशोधन-केन्द्रस्य आधारं स्थापयितुं प्रक्षेपण-मिशनद्वयं करिष्यति | carried out as early as 2026. प्रक्षेपणमिशनम्। चन्द्र-अन्वेषण-परियोजना-सम्बद्धानां कार्याणां निरन्तर-उन्नति-अतिरिक्तं मम देशस्य गहन-अन्तरिक्ष-अन्वेषणस्य बहवः योजनाः अपि युगपत् क्रियन्ते |.समाचारानुसारं तियानवेन्-२ आगामिवर्षे प्रक्षेपणं भविष्यति, क्षुद्रग्रहस्य नमूनाकरणं, पुनरागमनं च सम्पन्नं करिष्यति ।

सौरमण्डलस्य उत्पत्तिः विकासः च, पृथिव्यां लघुआकाशपिण्डानां सौरक्रियाकलापस्य च प्रभावः, अलौकिकजीवनस्य सूचनायाः अन्वेषणं च इत्यादिषु प्रमुखेषु वैज्ञानिकविषयेषु केन्द्रीकृत्य मम देशः क्षुद्रग्रहादिगहन-अन्तरिक्ष-अन्वेषण-मिशनं करिष्यति | अन्वेषणं, मंगलस्य नमूनाप्रत्यागमनं, योजनानुसारं बृहस्पति-आकाशगङ्गा-परिचयः च ।

राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य उपनिदेशकः बियान् झीगाङ्गः अवदत् यत्,तियानवेन्-२ आगामिवर्षे प्रक्षेपणं भविष्यति, यत् क्षुद्रग्रहाणां अन्वेषणं कृत्वा प्रत्यागन्तुं भवति, तियानवेन्-३ २०२८ तमस्य वर्षस्य समीपे प्रक्षेपणं करिष्यति, तथा च तियानवेन्-४ इत्यस्य प्रक्षेपणद्वयस्य माध्यमेन मंगलस्य नमूनानि प्रत्यागन्तुं च भविष्यति;अत्र भारी-उत्थापन-प्रक्षेपण-वाहनानां, पुनः उपयोगाय योग्यानां अन्तरिक्ष-प्रक्षेपण-प्रणालीनां च गहन-प्रदर्शनं भविष्यति ।

बियान् ज़िगाङ्गः पत्रकारैः उक्तवान् यत् गहन-अन्तरिक्ष-अन्वेषण-मिशनस्य उन्नतिं त्वरयन् अस्माकं देशः चीनस्य अन्तरिक्ष-“मित्रमण्डलस्य” विस्तारं निरन्तरं कर्तुं अन्तर्राष्ट्रीय-आदान-प्रदानं सहकार्यं च गभीरं करिष्यति |.

बियान् ज़िगाङ्ग् इत्यनेन दर्शितं यत् भविष्ये क्षुद्रग्रहात् मंगलग्रहात् च प्रत्यागतानां नमूनानां सहितं चाङ्ग'ए-५ तथा चाङ्ग'ए-६ इत्यनेन एकत्रितस्य चन्द्रमृदाया: संयुक्तरूपेण अध्ययनार्थं विश्वस्य सर्वेभ्यः चीनीयवैज्ञानिकानां वैज्ञानिकानां च आयोजनं भविष्यति। अस्माकं अन्तर्राष्ट्रीयसहकार्यस्य स्तरः अधिकाधिकं भवति, तथा च भविष्ये अधिकाधिकाः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च चन्द्रवैज्ञानिकसंशोधनकेन्द्रनिर्माणे भागं गृह्णन्ति।

(सीसीटीवी संवाददाता कुई ज़िया, ली निङ्ग, ताओ जियाशु, वू तियानबाई, फेङ्ग मेलिंग् च)