समाचारं

जिनानः - गृहसुधारः विद्युत्वाहनस्य व्यापारः च अपि आगच्छति!

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के जिनाननगरसर्वकारस्य पत्रकारसम्मेलनेन संवाददातृभिः ज्ञातं यत् उपभोक्तृवस्तूनाम् नूतनानां वस्तूनाम् व्यापारः एकः व्यापकनीतिः अस्ति यस्याः लाभः जनानां कृते भवति यतः देशेन नूतनौ कार्यद्वयं नियोजितम्, तस्मात् जिनाननगरपालिकायाः ​​वाणिज्यब्यूरो सर्वदा विवेकपूर्वकं वर्तते प्रासंगिकराष्ट्रीय, प्रान्तीय, नगरपालिका नीतयः कार्यान्वितवान्, तथा च नगरस्य पुरातन उपभोक्तृवस्तूनाम् नूतनानां वस्तूनाम् प्रतिस्थापनं सक्रियरूपेण प्रवर्धितवान्। पार्टी नेतृत्वसमूहस्य उपसचिवः जिनान् नगर वाणिज्य ब्यूरो इत्यस्य उपनिदेशकः च वाङ्ग झीगाङ्गः अवदत् यत् उपभोक्तृवस्तूनाम् व्यापार-नीतेः देशस्य वर्धितसमर्थनस्य नूतनावसरस्य अन्तर्गतं जिनान-नगरं "व्यापार- in" उपभोक्तृभ्यः त्रयाणां प्रमुखपक्षेभ्यः लाभं प्राप्नोति।
कारव्यापार-कार्यक्रमं कुर्वन्तु
जिनाननगरं सक्रियरूपेण राष्ट्रियनीतिआवश्यकतानां कार्यान्वयनं करोति तथा च कार-स्क्रैपिंग-व्यापार-सहायता-स्तरं वर्धयति । विशेषतया, २०२४ तमस्य वर्षस्य अप्रैल-मासस्य २४ दिनाङ्कात् (समाहितः) ३१ दिसम्बरपर्यन्तं व्यक्तिगत-उपभोक्तृभिः राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः न्यूनैः ईंधन-यात्री-वाहनानि त्यक्तवन्तः अथवा ३० अप्रैल-मासस्य २०१८ (समावेशी) नवीन-ऊर्जा-यात्रीकाराः, तथा च ये नवीन-ऊर्जा-यात्रीकाराः क्रियन्ते, तेषां कृते पञ्जीकरणं कृतवन्तः अथवा उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयस्य "वाहनक्रयणकर-कमीकरण-मुक्ति-युक्तानां नवीन-ऊर्जा-वाहन-माडल-सूची"-मध्ये समाविष्टानां 2.0 लीटर-विस्थापनं न्यूनं च युक्तानां ईंधन-आधारित-यात्रीकारानाम् एकवारं नियत-अनुदानं दत्तं भविष्यति
तेषु ये उपर्युक्तयोः प्रकारयोः पुरातनकारयोः परित्यागं कुर्वन्ति, नूतनाः ऊर्जायात्रीकाराः क्रियन्ते च, तेषां कृते २०,००० युआन्-रूप्यकाणां अनुदानं प्राप्नुयुः, ये राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः अधः च ईंधन-यात्रीकार-वाहनानि त्यक्त्वा २.०-विस्थापनेन ईंधन-यात्रीकाराः क्रियन्ते लीटरं न्यूनं च २०,००० युआन् अनुदानं प्राप्स्यति ।
विशेषस्मरणं यत् तत्सम्बद्धानि स्क्रैप्ड् मोटरवाहनानि 25 जुलाई 2024 इत्यस्मात् पूर्वं मम नामधेयेन पञ्जीकृतानि भवेयुः, तस्मिन् एव काले, अनुदान-आवेदनस्य समीक्षा-कालस्य कालखण्डे, आवेदकस्य नवक्रीतस्य कारस्य मम नाम्ना पञ्जीकरणं करणीयम्।
ये व्यक्तिगत उपभोक्तारः कार-स्क्रैपिंग-व्यापार-सहायता-निधिभ्यः आवेदनं कर्तुं योजनां कुर्वन्ति, तेषां कृते 10 जनवरी, 2025 इत्यस्मात् पूर्वं राष्ट्रिय-वाहन-सञ्चार-सूचना-प्रबन्धन-प्रणाली-जालस्थले प्रवेशः करणीयः अथवा alipay, wechat, douyin इत्यत्र "कार-व्यापार-इन्" एप्लेट्-मध्ये प्रवेशः करणीयः , तथा quickpass मञ्चेषु, तथा च क्रयनिर्देशानां अनुसरणं कुर्वन्तु, नूतनकारानाम् कृते "एकीकृतमोटरवाहनविक्रयचालानम्" तस्मिन् स्थाने निर्गतं भवेत् यत्र अनुदानं स्वीकृतं भवति, आवेदनसामग्री च स्पष्टतया, पूर्णतया, सटीकतया च भर्तव्या।
तदतिरिक्तं, कारप्रतिस्थापनस्य व्यापारस्य च कार्याणां कृते यस्य विषये सर्वेषां चिन्ता वर्तते, प्रान्तीयविभागः सम्प्रति कार्यान्वयनयोजनां निर्माति, तथा च जिनाननगरं सक्रियरूपेण अनुवर्तयिष्यति एकदा प्रान्तीयनीतिः प्रकाशिता भवति तदा नीतेः प्रचारं करिष्यति, आयोजनं च करिष्यति यथाशीघ्रं तस्य कार्यान्वयनम्।
गृहउपकरणव्यापार-कार्यं कुर्वन्तु
शाण्डोङ्ग प्रान्तीयवाणिज्यविभागेन अन्यचतुर्विभागैः च निर्गतं "गृहसाधनानाम् व्यापार-प्रवर्धनार्थं शाण्डोङ्ग-प्रान्तस्य कार्यान्वयनयोजनां" सक्रियरूपेण कार्यान्वितुं, तथा च "गृहसाधनानाम् व्यापार-प्रवर्धनार्थं जिनान-नगरस्य कार्यान्वयन-नियमानाम् निर्माणं निर्गमनं च ". १५ सितम्बर् दिनाङ्के जिनान-नगरस्य गृह-उपकरण-व्यापार-सहायता-क्रियाकलापस्य नूतन-चरणस्य आधिकारिकतया आरम्भः अभवत् । अस्मिन् वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं एषः कार्यक्रमः स्थास्यति।"
उपभोक्तारः नूतनानि क्रेतुं पुरातनयन्त्राणि विक्रीय अथवा प्रत्यक्षतया नवीनयन्त्राणि क्रीतवान् इति क्रियाकलापस्य भागं ग्रहीतुं शक्नुवन्ति यत् अनुदानं प्राप्य गृहोपकरणानाम् व्याप्तिः ८ प्रकारेषु सामान्यतया प्रयुक्तानां गृहोपकरणानाम् (फ्रिज, वाशिंग मशीन, दूरदर्शन, वातानुकूलक, सङ्गणक) यावत् वर्धिता अस्ति , जलतापकं, गृहचूल्हं, रेन्ज हुडं च ), द्वितीयस्तरीय ऊर्जादक्षतायुक्तानां गृहउपकरणानाम् क्रयणार्थं १५% अनुदानं तथा च ततः परं, प्रथमस्तरीय ऊर्जायुक्तानां गृहउपकरणानाम् क्रयणार्थं २०% अनुदानं दक्षतां च ततः परं, एकस्य गृहोपकरणस्य अधिकतमं २००० युआन् अनुदानं च ।
अधुना यावत् जिनान-नगरेण गृह-उपकरणानाम् कृते २०.९४३४ मिलियन-युआन्-रूप्यकाणां व्यापार-अनुदानं जारीकृतम्, २१,४४९ गृह-उपकरणानाम् विक्रयणं कृतम्, ११३ मिलियन-युआन्-रूप्यकाणां विक्रय-राशिः च प्राप्ता येषां नागरिकानां नूतनानां आदानप्रदानस्य आवश्यकता वर्तते, ते भागं गृह्णन्तः क्रियाकलापानाम् विषये ज्ञातुं लघुकार्यक्रमे प्रवेशं कर्तुं क्लाउड् क्विक पास तथा वीचैट् इत्यादीनां एप्स् माध्यमेन "quancheng buying home appliances trade-in service platform" इति अन्वेषणं कर्तुं शक्नुवन्ति।
विद्युत्साइकिलस्य गृहसज्जायाः व्यापारस्य च सक्रियरूपेण सज्जतां कुर्वन्तु
वर्तमान समये राष्ट्रिय-प्रान्तीयस्तरयोः एतयोः क्षेत्रयोः स्पष्टसहायतानीतयः न निर्गताः जिनाननगरवाणिज्यब्यूरो व्यापार-सहायता-नीति-प्रचारस्य तथा प्रचार-उपभोग-प्रवर्धन-क्रियाकलापानाम् आयोजनार्थं प्रासंगिक-उद्योग-सङ्घटनानाम् प्रमुख-उद्यमानां च सक्रियरूपेण मार्गदर्शनं करोति अधुना यावत् प्रान्तीयसज्जासङ्घस्य प्रान्तीयफर्निचरसङ्घस्य च सहकार्यं कृत्वा ५ भण्डारान् ५०० तः अधिकानि च कम्पनयः संयोजयित्वा गृह उपभोगमहोत्सवः गृहसज्जा उपभोगमहोत्सवः इत्यादीनां १० तः अधिकानां प्रचारकार्यक्रमानाम् श्रृङ्खलां कृत्वा... समुदायः व्यापार-प्रवेशार्थं सहभागि-उद्यमानां श्वेतसूचीनां संग्रहणस्य सज्जता, तथा च श्रेष्ठनीतीनां स्पष्टीकरणानन्तरं समये एव नगरपालिका-सहायता-क्रियाकलापाः निर्वहन्ति
(लोकप्रियसमाचारस्य संवाददाता duan tingting)
प्रतिवेदन/प्रतिक्रिया