समाचारं

प्रथमः चीन ४ २ सायकल रिले आयोजितः, "अस्मिन् जीवने भवन्तः किआण्डाओ-सरोवरस्य सवारीं कर्तुं अर्हन्ति" इति क्लासिकमार्गः मुक्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् २१ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं प्रथमस्य चीनस्य ४+२ सायकिलिंग् रिले चैलेन्जस्य "walk to the sun" इत्यस्य प्रथमः विरामः हाङ्गझौ-नगरस्य किआण्डाओ-सरोवरे आयोजितः इयं प्रतियोगिता चीनीयसाइकिलसङ्घः, चुन'आन् काउण्टी जनसर्वकारः, डेङ्गचेडी च आयोजिता अस्ति आयोजनस्य समये चुन'आन्-मण्डलेन दश क्लासिकमार्गाः घोषिताः येषां "अस्मिन् जीवने किआण्डाओ-सरोवरस्य सवारी अवश्यं कर्तव्या" ।
समाचारानुसारं एतेषु दश क्लासिकमार्गेषु "अस्मिन् जीवने किआण्डाओ-सरोवरस्य सवारी अवश्यं कर्तव्या" इति जिएशौ जीजी, चुनबेई काङ्गटु, लेक टूर् क्लासिक, एशियाई गेम्स् ड्रीम्स् ड्रीम्स् कम् ट्रू, हजार्स् आफ् माइल्स् आफ् रिवर्स एण्ड् माउंटेन्स्, लेक ग्लिम्पसेस्, चुन्याङ्ग लेकसाइड, वाइब्रेण्ट् च सन्ति xiajiang, and high-speed ​​railway lake tour , सरोवरस्य परितः एकः शब्दः । अस्याः सायकलस्पर्धायाः सहस्रद्वीपसरोवरसरोवरपरिधि-ईशानसरोवरसाइकिलमार्गः अपि दशशास्त्रीयमार्गाणां व्याप्तेः अन्तः अस्ति आयोजनस्य समये सायकलगुरुः झाङ्ग जिंगकुन्, कारगुरुः जिओयी शुओचे, सांस्कृतिकपर्यटनं च लुओक्सी लुसी इत्यस्मै "अस्मिन् जीवने किआण्डाओ झीलस्य सवारी अवश्यं कुर्वन्तु" इति प्रचारराजदूतप्रमाणपत्रेण पुरस्कृताः भविष्ये ते संयुक्तरूपेण किआण्डाओ झीलस्य सायकलयानस्य पर्यटनस्य च प्रचारं स्वस्य माध्यमेन करिष्यन्ति स्वकीयं संचारः।
चुन'आन् काउण्टी जनसर्वकारस्य उपप्रमुखः जियांग् जुन् इत्यनेन परिचयः कृतः यत् अन्तिमेषु वर्षेषु चुन्'आन् काउण्टी स्वस्य पारिस्थितिकलाभानां कृते पूर्णं क्रीडां दत्तवान्, उच्चगुणवत्तायुक्तेन क्रीडा-उद्योगस्य विकासं कृतवान्, "3 +x" इवेण्ट् सिस्टम् यत्र सायकलयानं, रोड् रनिंग्, जलक्रीडा च कोररूपेण भवति, तथा च संवर्धयन्तु सहस्रद्वीपसरोवरमार्गसाइकिलदौडः, सहस्रद्वीपसरोवरमैराथन् इत्यादयः प्रभावशालिनः इवेण्ट्-सङ्ख्याः सन्ति चुन'आन् काउण्टी क्रीडा-कार्यक्रमानाम् गुणक-प्रभावस्य, चालन-प्रभावस्य, सुपरपोजिशन-प्रभावस्य च गहनतया अन्वेषणं करिष्यति, तथा च चुन'ान्-इत्यस्य निर्माणं याङ्गत्से-नदी-डेल्टा-क्षेत्रे सायकल-स्वर्गं, सायकिल-रिसोर्टं च कर्तुं प्रयतते, यथा सुविधानां समेकनं, आयोजनानां आयोजनं, परियोजनानि आकर्षयन्, उद्योगान् च विकसितुं "भवतः जीवने qiandao lake सवारी" एकं नूतनं फैशन लेबलं भवतु।
इयं स्पर्धा knowchedi इत्यनेन आयोजिता प्रथमा अफलाइन-साइकिल-क्रीडा-कार्यक्रमः अपि अस्ति । मञ्चस्य कुलदीर्घता ५३ किलोमीटर् अस्ति, यस्य प्रायः अर्धं नवनिर्मितः सायकलयानस्य हरितमार्गः अस्ति । समयसूचनानिर्धारणस्य दृष्ट्या स्पर्धा ४+२ रिलेसमूहः व्यक्तिगतसाइकिलसमूहः च इति द्वयोः वर्गयोः विभक्तः अस्ति । २२ सितम्बर् दिनाङ्के प्रातः ७:३० वादने ६०० तः अधिकाः प्रतियोगिनः बी वेन्जिङ्ग् इत्यादिभिः विजेताभिः सह स्पर्धां कर्तुं आयोजनस्य मुख्यस्थलात् बैच-रूपेण प्रस्थिताः सम्पूर्णा दौडः डौयिन्, डायन्चेडी च मञ्चेषु लाइव् प्रसारितः, प्रायः १५ लक्षं जनाः च एतत् अन्तर्जालद्वारा दृष्टवन्तः । सर्वेषां क्रीडकानां स्पर्धायाः समाप्तेः अनन्तरं ५५ क्रीडकाः विविधाः पुरस्काराः प्राप्तवन्तः ।
डोङ्गचेडी इत्यस्य सायकलव्यापारस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् प्रथमं चीन 4+2 सायकल रिले चैलेन्जं कृत्वा डोङ्गचेडी उपयोक्तृभ्यः समृद्धतरं सायकलसामग्रीम् प्रदास्यति, तथा च तत्सहकालं किआण्डाओ लेक साइकिलिंग संस्कृतिं प्रवर्धयितुं पर्यावरणसंरक्षणसंकल्पनानां प्रचारार्थं च सहायतां करिष्यति .
उद्योगस्य प्रमुखः एक-विराम-वाहन-सूचना, व्यवहारः, सेवा-मञ्चः इति नाम्ना, उपयोक्तृभ्यः उच्चगुणवत्तायुक्तानि वाहन-सामग्री-कार-क्रयण-सेवाः च प्रदातुं अतिरिक्तं, अन्तिमेषु वर्षेषु, dianchedi इत्यनेन क्रमेण समृद्धं विविधं च सामग्री-पारिस्थितिकीतन्त्रं निर्मितम् विभिन्नाः "रुचिवृत्ताः" विविधप्रकारस्य उत्साहिणः एकत्रयन्ति, यथा द्विचक्रिकाः, डिजिटल-उत्पादाः, घडिकाः, कैम्पिंग्, स्कीइंग् इत्यादयः । तेषु डायन्चेडी इत्यस्य बाईक विभागेन सायकलचैनलः, मॉडल् पुस्तकालयः च प्रारब्धः, यत्र उपयोक्तृभ्यः विस्तृतविन्याससूचना, १०,००० तः अधिकानां सायकलानां वास्तविकजीवनस्य चित्राणि च प्राप्यन्ते
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया