समाचारं

वैश्विकवित्तीयकेन्द्रसूचकाङ्के हाङ्गकाङ्गस्य क्रमाङ्कनं तृतीयस्थानं प्राप्तवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश जेड/येन् समूहः चीन (शेन्झेन्) व्यापकविकाससंशोधनसंस्था च संयुक्तरूपेण अद्य (२४ सितम्बर्) ३६ तमे वैश्विकवित्तीयकेन्द्रसूचकाङ्कस्य प्रतिवेदनं प्रकाशितवन्तौ, यत् अस्मिन् वर्षे मार्चमासस्य क्रमाङ्कात् एकस्थानं अधिकम् अस्ति प्रथमं एशिया-प्रशांतक्षेत्रे समग्ररूपेण अष्टाङ्कैः वृद्धिः अभवत्, यत् शीर्षपञ्चवित्तीयकेन्द्रेषु सर्वाधिकं सुधारः आसीत्

हाङ्गकाङ्ग-सर्वकारस्य प्रवक्ता अवदत् यत् - "प्रतिवेदने हाङ्गकाङ्गस्य विश्वस्य प्रमुखवित्तीयकेन्द्रत्वेन स्थितिः, सामर्थ्यं च स्पष्टतया पुष्टिः कृता अस्ति । हाङ्गकाङ्गस्य स्कोरः 'व्यापारपर्यावरणम्', 'मानवराजधानी', 'मूलसंरचना', 'प्रतिष्ठा च' इति विषयेषु प्रतिस्पर्धात्मकाः सन्ति व्यापकता'" सर्वोत्तमेषु क्रमाङ्किता। हाङ्गकाङ्गस्य विभिन्नवित्तीयउद्योगक्षेत्रेषु क्रमाङ्कनं अपि महत्त्वपूर्णतया वर्धितम् अस्ति, यत्र 'निवेशप्रबन्धनम्', 'बीमाउद्योगः', 'बैङ्किंग-उद्योगः', 'व्यावसायिकसेवाः' च सन्ति, येषु 'निवेशप्रबन्धने' श्रेणी अस्ति ' विश्वे प्रथमस्थानं प्राप्तवान् तदतिरिक्तं वित्तीयकेन्द्रेषु फिन्टेक्-स्तरस्य मूल्याङ्कनं प्रतिवेदने कृतम् अस्ति, यत्र हाङ्गकाङ्गः पञ्चस्थानानि वर्धमानः नवमस्थानं प्राप्तवान्, शीर्ष-१० फिन्टेक्-केन्द्रेषु स्थानं प्राप्तवान्

आँकडानि दर्शयन्ति यत् हाङ्गकाङ्गस्य सम्पत्तिप्रबन्धनव्यापारः प्रफुल्लितः अस्ति २०२३ तमस्य वर्षस्य अन्ते प्रबन्धनाधीनसम्पत्त्याः परिमाणं पूर्ववर्षात् प्रायः २% वर्धमानं ३१ खरब हाङ्गकाङ्ग डॉलरात् अधिकं यावत् अभवत्, शुद्धपूञ्जीप्रवाहः च ३९० हाङ्गकाङ्ग डॉलरस्य समीपे आसीत् अरबं, वर्षे वर्षे ३.४ गुणाधिकं वृद्धिः . हाङ्गकाङ्गस्य पारिवारिककार्यालयव्यापारस्य विकासः निरन्तरं भवति हाङ्गकाङ्गं प्रति १६.५ अब्ज हाङ्गकाङ्ग डॉलरात् अपेक्षया अधिकम् ।

प्रवक्ता अवदत् यत् - "हाङ्गकाङ्ग-सर्वकारः वित्तीय-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं परिवर्तनस्य सक्रियरूपेण स्वीकारं करिष्यति, प्रतिक्रियां करिष्यति, अनुसरणं च करिष्यति। शेयर-बजारस्य दृष्ट्या सः सक्रियरूपेण स्वस्य विस्तारं गभीरतां च विस्तारयिष्यति, तथा च बाजारस्य दक्षतां प्रतिस्पर्धां च, यत्र विशेषविशेषज्ञतायाः प्रौद्योगिकीकम्पनीसूचीकरणव्यवस्थायाः स्थापना, जीईएम-सुधारः, तीव्रमौसमस्य समये व्यापारस्य निर्वाहस्य कार्यान्वयनम्, पुनर्क्रयणस्य सुविधां कृत्वा नवीनकोषशेयरतन्त्राणां प्रारम्भः, निगमसूचीनां अधिकविस्तारः इत्यादयः सन्ति।”.

“अस्माभिः आभासीसम्पत्त्याः विकासाय स्थिराः अनुकूलाः च परिस्थितयः निर्मिताः सन्ति तथा च प्रासंगिकनियामकरूपरेखायाः उन्नयनार्थं प्रतिबद्धाः स्मः तथा च वयं फिएट् मुद्रा स्थिरमुद्राणां निर्गतानाम् आभासीसम्पत्त्याः ओवर-द-काउण्टरव्यापारसेवाप्रदातृणां कृते अनुज्ञापत्रप्रणालीं स्थापयितुं अनुशंसयामः promote the sustainable development of hong kong’s web3 ecosystem "प्रवक्ता इत्यनेन एतदपि उक्तं यत् वयं मुख्यभूमिस्य हाङ्गकाङ्गस्य च मध्ये वित्तीयपरस्परसम्बन्धं सक्रियरूपेण गभीरं करिष्यामः येन घरेलुविदेशीयपूञ्जीबाजारान् संयोजयितुं हाङ्गकाङ्गस्य भूमिकां अधिकं वर्धयिष्यामः, शङ्घाई-शेन्झेन्-नगरस्य पात्रव्याप्तेः विस्तारं करिष्यामः -हांगकाङ्ग स्टॉक विनिमय-व्यापारित-निधिं (etfs) संयोजयन्तु, तथा च स्विचिंग-तन्त्र-व्यवस्थानां कृते परस्पर-विनिमय-उपायानां श्रृङ्खलां प्रवर्तयन्तु । हरितवित्तस्य दृष्ट्या हाङ्गकाङ्गदेशः स्थायिवित्तीयप्रतिवेदनस्य अन्तर्राष्ट्रीयमानकानि (issb मानकानि) पूर्णतया स्वीकर्तुं सज्जः अस्ति । इदं विभिन्नवित्तीयक्षेत्रेषु प्रतिभासंवर्धनं सुदृढं कर्तुं तथा च हाङ्गकाङ्गस्य वित्तीयउद्योगस्य कृते स्थायिप्रतिभासमूहं स्थापयितुं इण्टर्न्शिप्-प्रशिक्षणकार्यक्रमानाम् एकां श्रृङ्खलां अपि प्रदाति

२००७ तमे वर्षात् प्रतिवर्षं मार्च-सेप्टेम्बर-मासेषु वैश्विकवित्तीयकेन्द्रसूचकाङ्कस्य प्रतिवेदनं प्रकाशितं भवति । ३६ तमे प्रतिवेदने विश्वस्य १२१ वित्तीयकेन्द्राणां मूल्याङ्कनं कृतम् अस्ति, हाङ्गकाङ्गः विश्वे तृतीयस्थाने अस्ति, यस्य समग्रं स्कोरः ७४९ अस्ति ।

प्रतिवेदन/प्रतिक्रिया