समाचारं

मद्यस्य भण्डारः सामूहिकं उदयं प्रारभत, बहुविधसुसमाचारात् लाभं च प्राप्तवान् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर यू किशु
२४ सितम्बर् दिनाङ्के मद्यस्य भण्डारः सामूहिकरूपेण तीव्ररूपेण वर्धितः, बहुविधसुसमाचारस्य गहनप्रकाशनस्य लाभः अभवत् ।
दिनस्य समाप्तेः समये क्वेइचोव मौटाई ८.८०%, लुझौ लाओजिआओ ८.०८%, वुलियान्ग्ये ७.१९%, शान्क्सी फेन्जिउ ६.८४%, यान्घे इत्यस्य शेयर्स् ४.००% च वृद्धिः अभवत् ।
समाचारस्य दृष्ट्या २४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन रिजर्व-आवश्यकता-अनुपातस्य न्यूनीकरणं, विद्यमान-बंधक-ऋण-व्याजदराणां न्यूनीकरणं, नूतनानां मौद्रिक-नीति-उपकरणानाम् निर्माणं च इत्यादीनां नीतीनां श्रृङ्खलायाः घोषणां कृत्वा पत्रकारसम्मेलनं कृतम्
सिचुआन् वित्तप्रतिभूतिशास्त्रस्य मुख्या अर्थशास्त्री चेन् ली इत्यनेन उक्तं यत् आरआरआर-कटाहेन १ खरब-युआन्-निधिः मुक्तः भविष्यति, येन महत्त्वपूर्ण-वृद्धि-निधिः विपण्यां आनयिष्यति |.
एतया वार्तायां प्रभावितः ए इत्यस्य शेयर्स् २४ सेप्टेम्बर् दिनाङ्के विस्फोटं कृतवान् । समापनसमये शङ्घाई-समष्टिसूचकाङ्कस्य ४.१५%, शेन्झेन्-समष्टिसूचकाङ्कस्य ४.३६%, जीईएम-सूचकाङ्कस्य ५.५४% च वृद्धिः अभवत् । विपण्यां ५१०० तः अधिकाः स्टॉक्स् वर्धिताः, यत्र ९७१.३ अरब युआन् कारोबारः अभवत् ।
प्रमुखवित्तीयक्षेत्रेषु दैनिकसीमायाः प्रवृत्तिः आरब्धा, यत्र गुओहाई सिक्योरिटीज, होङ्गये फ्यूचर्स, तियानफेङ्ग सिक्योरिटीज इत्यादयः स्टॉक्स् दैनिकसीमां मारयन्ति स्म इस्पातक्षेत्रे उदयः जातः, अन्यङ्ग इस्पातः, बायी इस्पातः इत्यादीनां भण्डारस्य दैनिकसीमायाः वृद्धिः अभवत् । मद्यं, अङ्गारं, ऊर्जा, धातुक्षेत्रं च शीर्षलाभानां मध्ये आसीत् ।
मद्यक्षेत्रे वार्तायां विशिष्टः क्वेइचौ मौताई इत्यनेन अद्यैव घोषितं यत् कम्पनी स्वस्य निधितः ३ अरबतः ६ अरबपर्यन्तं युआन् यावत् भागपुनर्क्रयणयोजनां कार्यान्वितुं योजनां करोति। इदमपि घोषितं यत् २०२४ तः २०२६ पर्यन्तं कम्पनीद्वारा प्रतिवर्षं वितरितस्य नगदलाभांशस्य कुलराशिः तस्मिन् वर्षे मूलकम्पनीयाः कारणीयस्य शुद्धलाभस्य ७५% तः न्यूना न भविष्यति
वुलियान्ग्ये इत्यनेन अपि २३ सितम्बर् दिनाङ्के स्वस्य अन्तरक्रियाशीलमञ्चे उक्तं यत् सः सक्रियरूपेण स्टॉक् क्रयणस्य अथवा विशेषलाभांशस्य अध्ययनं कुर्वन् अस्ति । पूर्वं शेडे वाइनरी, शुइजिङ्ग्फाङ्ग इत्यादयः पुनः क्रयणं निर्गतवन्तः, कार्यान्वितवन्तः च ।
प्रतिवेदन/प्रतिक्रिया