समाचारं

सिचुआन् ज़िंग्गुआङ्ग'आन् इत्यनेन चीनीयविदेशीयैः सुप्रसिद्धैः उद्यमैः सह ४४ परियोजनासु हस्ताक्षरं कृतम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग लिन्, हुआङ्ग हैलिन्, सिचुआन् न्यूज नेटवर्क-प्रथमपर्दे समाचारपत्रकारेन चेन् लिन् इत्यनेन छायाचित्रणप्रतिवेदनम्
२४ सितम्बर् दिनाङ्के सुप्रसिद्धस्य चीनीयविदेशीय-उद्यमानां २०२४ तमस्य वर्षस्य सिचुआन्-भ्रमणस्य इवेण्ट्-मञ्चस्य साहाय्येन गुआङ्ग-आन्-नगरेण चेङ्गडु-नगरे "धनस्य स्रोतस्य साझेदारी तथा च गुआङ्ग-आन्-नगरस्य निर्माणं एकत्र" इति निवेश-प्रवर्धन-सम्मेलनं परियोजना-हस्ताक्षर-समारोहः च आयोजितः . यथा उपकरणनिर्माणं, चिकित्सा तथा स्वास्थ्यं, इलेक्ट्रॉनिकसूचना, उन्नतसामग्री च ।
इवेण्ट् साइट्
लाभ तेल तथा गैस अभियांत्रिकी (जियांगसु) कं, लिमिटेड गुआंग'आन नगरस्य लिन्शुई काउण्टी इत्यस्मिन् पाश्चात्यतैलगैससाधनउद्योगनगरस्य विकासाय ५ अरब युआन् निवेशं कर्तुं योजनां करोति। परियोजनायां तेल-गैस-उपकरण-भाग-उत्पादन-रेखाः, अन्तिम-संयोजन-रेखाः, ताप-उपचार-रेखाः, लेपन-रेखाः, तेल-क्षेत्र-उपकरण-अनुसन्धान-केन्द्राणि तथा च राष्ट्रिय-तैल-गैस-क्षेत्र-उपकरणानाम् प्रमुख-प्रयोगशालानां निर्माणं च समाविष्टम् अस्ति, येन 1990 तमे वर्षे बृहत्तमः तैल-गैस-उपकरण-उत्पादन-आधारः निर्मितः पश्चिमे चीनदेशे, चतुर्तारकस्य वा ततः अधिकस्य होटेलस्य निर्माणस्य समर्थनं च । एषा परियोजना अपस्ट्रीम-उद्योगे २३ सहायक-कम्पनीनां गुआङ्ग-आन्-नगरे निवसितुं प्रेरयिष्यति, येन तेल-गैस-क्षेत्र-उपकरण-उद्योग-समूहः निर्मीयते
"परियोजनायां सम्पर्कवार्तालापात् हस्ताक्षरं निपटनं च यावत् केवलं ५० दिवसाः यावत् समयः अभवत्, येन अस्माभिः 'गुआंग'आन् गतिः' पूर्णतया साक्षी भवितुम् अभवत्।" हस्ताक्षरसमारोहे गुआंग'आनस्य कृते "समर्थनार्थं" उपक्रमः: चेङ्गडु-चोङ्गकिंग-युग्मनगर-आर्थिक-वृत्तस्य निर्माणस्य रणनीतिक-समागमः, नवीनयुगे पश्चिम-क्षेत्रस्य विकासः, तथा च बेल्ट् एण्ड् रोड्" देशैः गुआङ्ग-आन्-नगरं असीमितव्यापार-अवकाशैः परिपूर्णं कृत्वा सुधारं गभीरं कृत्वा उद्घाटितं नगरं कृतम् अस्ति । गुआंग'आन् सिचुआन्-नगरस्य चोङ्गकिंग्-नगरस्य मध्यनगरीयक्षेत्रस्य निकटतमं नगरम् अपि अस्ति , उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-समर्थक-उद्योगानाम् अधिकसुविधां प्रदाति ।
इवेण्ट् साइट्
न केवलं लियू ऐवु इत्यस्य "उत्साही समर्थनम्", दृश्ये बहवः व्यापारिणः अपि प्रशंसन्ति स्म: गुआङ्ग'आन्, यस्य रणनीतिकरूपेण अनुकूलः अस्ति, तस्य बहुविधाः अवसराः सन्ति, गतिं च प्राप्नोति, गुआंग'आन्, यः सुधारं कृतवान्, उद्घाटितः च अस्ति, सः जीवन्ततायाः पूर्णः अस्ति तथा च विशालक्षमता अस्ति। गुआंग-आन्-नगरे निवेशं कृत्वा, भवान् विकासस्य अवसरान् साझां कर्तुं शक्नोति, परस्परं लाभं च प्राप्तुं शक्नोति, गुआंग-आन्-नगरे व्यापारस्य विकासं कृत्वा, भवान् सुधारस्य लयं अनुभवितुं शक्नोति, मुक्ततायाः आन्दोलनं च कर्तुं शक्नोति। वर्तमान समये चेङ्गडु-चोङ्गकिंग-युग्म-नगर-आर्थिक-वृत्तस्य निर्माणे गुआंग-आन्-नगरस्य सामरिक-सुधार-सीमा-स्थितिः अधिकं प्रमुखा अस्ति "331" आधुनिक औद्योगिक औद्योगिकव्यवस्थायाः निर्माणं त्वरितम् अस्ति, तथा च "4 +n" दशकशः औद्योगिकपरियोजनाप्रतिमानं क्रमेण आकारं गृहीतवान् "सुधारस्य गहनीकरणस्य च वर्षे", प्रतिष्ठितेन सह सुधारस्य अनेकाः उपलब्धयः मान्यतायाः अन्वेषणं कृतम् अस्ति सिचुआन तथा चोंगकिंग गाओझू नवीन जिला, चेंगडु गुआंग'आन "डबल एन्क्लेव" जैव चिकित्सा औद्योगिक उद्यान, गुआंग'आन (शेन्ज़ेन) औद्योगिक उद्यान, नानक्सुन गुआंग'आन पूर्व-पश्चिम सहित पञ्च प्रमुख सहयोग मञ्चों के निर्माण सहकारि औद्योगिकनिकुञ्जं, तथा च सिचुआन्-हाङ्गकाङ्ग (गुआङ्ग'आन्) सहकारि औद्योगिकनिकुञ्जं गभीरं ठोसरूपेण च कृतम् अस्ति, येन गुआंग'आन्-नगरस्य "मित्रवृत्तं" बृहत्तरं बृहत्तरं च अभवत्
बृहत्-शक्तिशालिनः जनान् आकर्षयितुं ध्यानं ददातु। अस्मिन् वर्षे आरम्भात् एव गुआङ्ग'आन् निवेशपरियोजनानां आकर्षणार्थं सर्वं सम्भवं कृतवान्, निवेशप्रवर्धनार्थं "वसन्तप्रभार", "ग्रीष्मकालीनप्रतियोगिता", "शरदप्रतियोगिता" इत्यादीनां सशक्तं आक्रमणं प्रारब्धवान् जनवरीतः अगस्तपर्यन्तं नगरेण १० कोटियुआनाधिकनिवेशेन ७६ औद्योगिकपरियोजनानि आरब्धानि, येषु १ अरबयुआनाधिकनिवेशयुक्तानि १६ औद्योगिकपरियोजनानि सन्ति, यथा प्राकृतिकगैसविकासशुद्धिकरणपरियोजनानि, ताइयाङ्गपिङ्गस्वास्थ्यपर्यटनरिसोर्ट् च
प्रतिवेदन/प्रतिक्रिया