समाचारं

गोताखोरी राष्ट्रियचैम्पियनशिप आरक्षितबलसमीक्षा, १३ वर्षीयस्य चॅम्पियनयुवकस्य लक्ष्यं क्वान् होङ्गचान् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाङ्घाई प्राच्यक्रीडाकेन्द्रे राष्ट्रियतैरणप्रतियोगिता अभवत् ।
यद्यपि सा केवलं १७ वर्षीयः अस्ति तथापि चीनीयगोताखोरीजगति यत्र नूतनाः तारा: उद्भवन्ति तत्र क्वान् होङ्गचान् पूर्वमेव "वरिष्ठः" अभवत् । २०२४ तमे वर्षे शङ्घाई प्राच्यक्रीडाकेन्द्रे आयोजिते राष्ट्रियगोताखोरीप्रतियोगितायां क्वान् होङ्गचान् अपि अनेकेषां युवानां क्रीडकानां लक्ष्यं प्राप्तवान् । राष्ट्रियदलस्य अनेकेषां प्रथमपङ्क्तिक्रीडकानां अभावात् एषा स्पर्धा राष्ट्रियगोताखोरीभण्डारस्य समीक्षा अधिका अभवत्
बीजिंगसमये २३ सितम्बर् दिनाङ्के महिलानां एकलदशमीटर् मञ्चस्य अन्तिमस्पर्धायां १३ वर्षीयः सिचुआन्-दलस्य खिलाडी ली रुइक्सी उत्कृष्टप्रदर्शनेन स्वर्णपदकं प्राप्तवान्
अन्तिमपक्षे पञ्च कूर्दनानन्तरं ली रुइक्सी ३५८.७५ अंकं प्राप्तवान्, यः गुआङ्गडोङ्ग-दलस्य उपविजेता जू नान् इत्यस्मात् २८.०५ अंकैः अग्रे अभवत् ।
मञ्चे "मिनी" ली रुइक्सी स्वविरोधिनां विपरीतम् उत्तिष्ठति स्म । अस्य स्वर्णपदकस्य ली रुइक्सी इत्यस्याः कृते अपि अद्वितीयः अर्थः अस्ति, यतः सा स्वस्य करियरस्य प्रथमं प्रौढराष्ट्रीयविजेतृत्वं प्राप्तवती ।
अस्मिन् वर्षे मार्चमासे राष्ट्रिययुवागोताखोरीप्रतियोगितायां ली रुइक्सी महिलानां समन्वयितदशमीटर्मञ्चे, मिश्रितसमन्वयितदशमीटरमञ्चे, मिश्रितदलविजेतृत्वे च विजयं प्राप्य "त्रयः स्वर्णराजा" इति अभिषिक्तवती
१३ वर्षीयः ली रुइक्सी महिला एकलदशमीटर् मञ्चे स्वर्णपदकं प्राप्तवान् ।
अद्यतनस्य २०२४ तमस्य वर्षस्य राष्ट्रियगोताखोरीप्रतियोगितायां यद्यपि राष्ट्रियदलस्य प्रथमपङ्क्तिक्रीडकाः यथा क्वान् होङ्गचान्, चेन् युक्सी च भागं ग्रहीतुं न आगतवन्तः तथापि युवानां ली रुइक्सि इत्यस्य कृते अद्यापि एतत् भारी स्वर्णपदकं वर्तते
यदा सा क्रीडायाः अनन्तरं संवाददातृणां समीपम् आगता तदा ली रुइक्सी इत्यस्याः मुखस्य उपरि अद्यापि बालसदृशं लज्जा आसीत्, "अहं प्रथमवारं व्यक्तिगतविजेतृत्वं प्राप्तुं बहु प्रसन्नः अस्मि, तदर्थं च प्रशिक्षकस्य, दलस्य च कृते अहं बहु कृतज्ञः अस्मि तेषां साहाय्यं समर्थनं च।"
"क्रीडायाः समये मम प्रदर्शनस्य अभावः अपि आसीत्, मम प्रतिद्वन्द्वी अपि त्रुटयः अकरोत् । प्रक्रियायाः कालखण्डे अहं केवलं स्वयमेव पृष्टवान् यत् अहं घबराहटः न भवेयम्, गभीरं निःश्वासं च गृह्णामि इति सा साक्षात्कारे अवदत्।
चीनीयगोताखोरीजगति यत्र नित्यं "पृष्ठतरङ्गाः" सन्ति, तत्र अल्पवयसि एव प्रसिद्धानां उदयमानानाम् अभावः नास्ति, यः केवलं १३ वर्षीयः अस्ति, सः स्वाभाविकतया बहिः जनानां ध्यानं अपेक्षां च आकर्षितवान् world.
तथा च अयं युवा खिलाडी पूर्वमेव क्वान् होङ्गचान्, चेन् युक्सी, सिचुआन् गोताखोरी ओलम्पिकविजेता रेन कियान् इत्यादीनां वरिष्ठानां कृते स्वस्य कृते आदर्शरूपेण, तस्मात् शिक्षितुं च मानदण्डरूपेण मन्यते।
पूर्वविश्वचैम्पियनशिपपरीक्षासु ली रुइक्सी क्वान् होङ्गचान् चेन् युक्सी च सह स्पर्धां कृतवती आसीत् सा अवदत् यत् एतैः भगिनीभिः सह स्पर्धां कुर्वन्ती किञ्चित् घबराहटं अनुभवति स्म, परन्तु अनुभवः अपि अतीव मूल्यवान् आसीत् "तेषां नृत्यं दृष्ट्वा अहम् अपि यथा नृत्यं कर्तुम् इच्छामि।" तथैव तेषां” इति ।
तथा च ली रुइक्सी इदमपि जानाति यत् यदि सा शीर्षस्तरस्य समीपं गन्तुम् इच्छति तर्हि अद्यापि परिश्रमं कर्तुं आवश्यकम् "भवता स्वस्य वजनं सम्यक् नियन्त्रितव्यं, ततः चोटं परिहरितुं अधिकं प्रशिक्षणं कर्तव्यम्। बृहत्तमं लक्ष्यं भवति मञ्चः, ओलम्पिकक्रीडायाः शीर्षनेतृत्वं च।" मञ्चः।”
केवलं १३ वर्षीयस्य युवानस्य क्रीडकस्य कृते एतत् लक्ष्यं खलु महत्त्वाकांक्षी भवति, परन्तु नायकस्य यौवनस्य साहसं सर्वदा प्रोत्साहयितुं प्रतीक्षितुं च योग्यं भवति राष्ट्रियस्वर्णपदकं प्राप्त्वा अपि ली रुइक्सी इत्यस्याः भविष्ये पूर्णतां प्राप्तुं बहवः आव्हानाः प्रतीक्षन्ते ।
प्रथमदिनद्वयस्य स्पर्धायाः अनन्तरं २०२४ तमस्य वर्षस्य राष्ट्रियगोताखोरीप्रतियोगिता शङ्घाई प्राच्यक्रीडाकेन्द्रे निरन्तरं भविष्यति, प्रतियोगिता च २८ सितम्बर् दिनाङ्के समाप्तं भविष्यति
"प्रेक्षकाणां उत्साहः अद्यापि अतीव अधिकः अस्ति, तथा च टिकटं विक्रयणार्थं गतस्य अनन्तरं शीघ्रमेव विक्रीतम् अभवत्, पार्टीशाखासचिवः, शङ्घाई जिउशी-क्रीडा-उद्योग-विकासस्य (समूह) कम्पनीयाः पूर्व-क्रीडा-स्थल-शाखायाः महाप्रबन्धकः च। लिमिटेड इति पत्रकारैः उक्तम्।
"जलस्य गुणवत्तां सुनिश्चित्य सुविधासुधारार्थं वयं सर्वं कृतवन्तः। चोटस्य प्रभावं न्यूनीकर्तुं चिकित्सासेवाः अपि सुदृढाः कृतवन्तः। अस्मात् आयोजनात् द्रष्टुं शक्यते यत् अस्माकं सम्पूर्णः गोताखोरीप्रतिभाकुण्डः अतीव प्रबलः अस्ति, आशास्महे च इतः विकासं कर्तुं समर्थाः भवेयुः।
द पेपर रिपोर्टर पु याओलेई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया