समाचारं

एप्पल् इत्यस्य आरोपः अस्ति यत् सः अत्यधिकं पाखण्डी अस्ति! iphone 16 हार्डवेयर् ai क्षमतायां महत्त्वपूर्णं सुधारं न करिष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन स्वस्य नवीनतमस्य iphone 16 श्रृङ्खलायां ai कार्याणां प्रबलतया प्रचारः कृतः, परन्तु समीक्षकाः मन्यन्ते यत् एषा विपणनपद्धतिः अतिशयोक्तिः इति शङ्का अस्ति।

सुप्रसिद्धः प्रौद्योगिकीसम्वादकः मार्क गुर्मन् इत्यनेन दर्शितं यत् एप्पल् नूतनयन्त्राणां क्रयणस्य प्रचारार्थं एप्पल् इन्टेलिजेन्स इत्यस्य उपयोगं नौटंकीरूपेण करोति इति कोऽपि दुर्घटना नास्ति, अस्मिन् विषये एप्पल् इत्यस्य विपणनम् अपि किञ्चित् "पाखण्डी" अस्ति

एप्पल् इत्यस्य दावानुसारं iphone 16 प्रथमं मॉडलं "एप्पल् एआइ कृते भूमितः निर्मितम्" अस्ति, परन्तु वास्तविकता एषा यत् iphone 16 इत्यस्य प्रोसेसरः अन्ये च हार्डवेयर् एआइ कृते महत्त्वपूर्णं सुधारं न कृतवन्तः, तदर्थं 8gb स्मृतिः आवश्यकी अस्ति न्यूनतम आवश्यकताः apple ai चालयन्तु।

गुर्मन् इत्यनेन सुझावः दत्तः यत् यदि एप्पल् यथार्थतया मन्यते यत् हार्डवेयर-उन्नयनं तस्य उत्पादानाम् विक्रय-बिन्दुः अस्ति तर्हि कम्पनी केवलं एआइ-क्षमतायाः उपरि बलं न दत्त्वा एतेषु हार्डवेयर-सुधारेषु एव स्वस्य विपणनं केन्द्रीक्रियताम्

सः अपि अवदत् यत् अधिकांशः उपभोक्तारः अल्पकालीनरूपेण एतानि एआइ कार्याणि वास्तवतः उपयोक्तुं न शक्नुवन्ति, केचन आगामिवर्षपर्यन्तं अपि न उपलभ्यन्ते, एप्पल् इत्यस्य प्रतियोगिनां एआइ इत्यस्य तुलने अद्यापि महत् अन्तरं वर्तते।