समाचारं

झोउ हैमेई इत्यस्य पूर्वप्रेमी : रोमान्टिकतारकात् भिक्षुत्वं यावत् लिन् वेइलियाङ्ग् वैभवात् शान्तिं प्रति प्रत्यागतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-नगरस्य प्रसिद्धः रोमान्टिक-चलच्चित्र-अभिनेता लम् वाइ-लियाङ्गः विश्वस्य माध्यमेन दृष्टवान्, सः बहुवर्षेभ्यः भिक्षुः अभवत्, ततः परं स्वस्य सद्यःकालिकं छायाचित्रं प्रकाशितं जातम्, यत् तस्य प्रतिबिम्बस्य तीक्ष्णविपरीतम् आसीत् प्रारम्भिकवर्षेषु यदा सः रोमान्टिकचलच्चित्रेषु अभिनयस्य कृते प्रसिद्धः अभवत् । इति

गुआङ्गडोङ्ग-नगरस्य झोङ्गशान्-नगरस्य साधारणकुटुम्बे जन्म प्राप्य लिन् वेइलियाङ्गः बाल्यकालात् एव अज्ञात-जगत् अन्वेष्टुं जिज्ञासां, इच्छां च दर्शितवान् प्रौढः सन् सः अमेरिकादेशे अध्ययनार्थं न्यूयॉर्कनगरं गतः चीनदेशं प्रत्यागत्य स्वस्य उत्कृष्टरूपेण मनोरञ्जनक्षेत्रे प्रवेशं कृतवान्, आरम्भे च आदर्शरूपेण अनुबन्धं कृतवान् । इति

यथा यथा सः उद्योगे प्रमुखतां प्राप्तवान् तथा तथा सः चलच्चित्रदूरदर्शनक्षेत्रे गतः, विशेषतः "द क्वीन् आफ् डेमन स्ट्रीट्" इत्यस्मिन् साहसिकं प्रदर्शनं कृत्वा रात्रौ एव प्रसिद्धः अभवत् लिन् वेइलियाङ्गः १९९० तमे दशके मध्यभागे मनोरञ्जन-उद्योगे प्रवेशं कृतवान्, केषुचित् रोमान्टिक-चलच्चित्रेषु स्वस्य साहसिक-प्रदर्शनेन शीघ्रमेव लोकप्रियः अभवत्, विशेषतः हाङ्गकाङ्ग-चलच्चित्रेषु स्वर्णयुगे, सः अनेकेषां चलच्चित्रेषु भागं गृहीतवान्, येषु सः was the most representative सर्वाधिकं रोचकं " ९७ युवा खतरनाकं च: अजेयः" इति । इति

परन्तु स्वस्य कार्यक्षेत्रस्य चरमसमये लिन् वेइलियाङ्गः सर्वेषां अपेक्षाभ्यः परं मार्गं चिनोति स्म - भिक्षुः भूत्वा भिक्षुत्वस्य अभ्यासं करोति स्म एषः निर्णयः न केवलं तस्य आन्तरिकशान्तिं गहनं अनुसरणं प्रदर्शितवान्, अपितु तस्य जीवनस्य मार्गं आख्यायिकापूर्णं कृतवान् । इति

लिन् वेइलियाङ्गः भिक्षुः अभवत् इति कारणं मुख्यतया मर्त्यलोकस्य माध्यमेन दृष्टवान् इति कथ्यते । प्रारम्भिकवर्षेषु सः अनेके दुःखदसम्बन्धान् अनुभवितवान्, विशेषतः हाङ्गकाङ्ग-नगरस्य सुप्रसिद्धा अभिनेत्री झोउ हैमेई इत्यनेन सह तस्य सम्बन्धः यद्यपि एकदा तौ परस्परं प्रशंसितवन्तौ, दम्पतीरूपेण च विकसितौ, परन्तु अन्ततः व्यक्तित्वे, करियर-विषये च विग्रहात् तौ विच्छेदौ अभवताम् विच्छेदं कर्तुं क्षम्यतां। एतेषां असफलभावनानुभवानाम् अधिकः प्रभावः तस्य उपरि अभवत् स्यात्, येन सः भिक्षुत्वस्य निर्णयं कर्तुं प्रेरितवान् । इति

भिक्षुः भूत्वा लिन् वेइलियाङ्गः जीवनस्य विषये निम्नस्तरीयं दृष्टिकोणं धारयति सः स्वस्य विषये व्यक्तिगतप्रश्नानां उत्तरं दातुं न अस्वीकृतवान्, तस्य स्थाने मन्दिरप्रचाराय पर्यटनमार्गदर्शनाय च अधिका ऊर्जा समर्पितवान् सः स्वस्य पूर्वलोकप्रियतायाः उपयोगेन मन्दिरस्य सर्वोत्तमः प्रचारदूतः अभवत् । तस्मिन् एव काले सः मनोरञ्जनक्षेत्रे मित्रैः सह अपि सम्पर्कं कुर्वन् आसीत्, "अनुपलब्धः" न अभवत् । इति

अद्यतन-फोटोभ्यः द्रष्टुं शक्यते यत् पूर्वस्य तुलने लिन् वेइलिङ्गस्य स्वभावः महत्त्वपूर्णतया परिवर्तितः अस्ति, सः च अधिकं दयालुः, सौहार्दपूर्णः च अभवत् एषः परिवर्तनः तस्य वर्षाणां अभ्यासस्य, तस्य अन्तःजगति परिवर्तनस्य च सम्बन्धी भवेत् । यद्यपि सः मनोरञ्जन-उद्योगस्य सदस्यः नास्ति तथापि सः स्वस्य परितः जनान् स्वकीयेन प्रकारेण प्रभावितं करोति, सकारात्मकं ऊर्जां च प्रदाति । इति