समाचारं

सा एकदा "गायनस्य राज्ञी" आसीत्, "जीवितबुद्धेन" सह बालकं जनयति स्म ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआन् शुयी, एतत् नाम, पूर्वं सङ्गीतजगति एतावत् प्रकाशमानम् आसीत्, परन्तु अधुना, सा जीवनस्य दलदले अटति, सा च मूलभूततमं जीवनव्ययमपि न स्वीकुर्वति।

एकदा "a lover is hard to find" इति गीतेन लोकप्रियतां प्राप्तवती सा सङ्गीतराज्ञी एतादृशी स्थितिः यथार्थतया विषादजनकः इति कः चिन्तयिष्यति स्म।

अहं मन्ये तदा गुआन् शुयी इत्यस्य गायनस्वरः प्रकृतेः शब्दवत् प्रत्येकं कोणे प्लवमानः आसीत् ।

तस्याः सङ्गीतप्रतिभा, तेषु गौरवपूर्णेषु वर्षेषु, सम्पूर्णं सङ्गीतक्षेत्रं प्रकाशयति स्म, उज्ज्वलतारकवत् आसीत् ।

परन्तु १९९७ तमे वर्षे तस्य आकस्मिकनिवृत्तिः आकाशे उल्का इव आसीत्, जनान् आहतं कृत्वा प्रशंसकान् उद्योगं च अनन्तं खेदं त्यक्तवान्

गुआन् शुयी इत्यस्य पदार्पणस्य विषये वदन् वस्तुतः एषा आख्यायिका अस्ति।

१९८६ तमे वर्षे सा मूलतः केवलं लेस्ली चेउङ्ग् इत्यस्य हस्ताक्षरयुक्तं छायाचित्रं इच्छति स्म, परन्तु आकस्मिकतया मनोरञ्जन-उद्योगे पदानि स्थापयति स्म ।

तस्याः गायनक्षमता उद्योगेन शीघ्रमेव ज्ञाता, विशेषतः जापानदेशे "bluemarine" गायनस्पर्धायां विजयं प्राप्य सा polygram इत्यनेन सह अनुबन्धं कृत्वा स्वस्य सङ्गीतयात्राम् आरब्धवती

ततः, तस्याः त्रयः क्रमशः एल्बमाः सर्वे महतीः सफलताः अभवन्, तस्याः "ए रेयर लवर्" इति गीतस्य कृते गोल्डन् मेलोडी पुरस्काराय नामाङ्किता अभवत् ।

तस्मिन् युगे यदा चत्वारि स्वर्गराजाः प्रचण्डाः आसन्, तदापि सा १९९० तमे दशके हाङ्गकाङ्ग-सङ्गीतक्षेत्रे भित्त्वा प्रतिनिधि-व्यक्तित्वं प्राप्तुं समर्था आसीत्

परन्तु यदा तस्याः करियरस्य चरमस्थाने आसीत् तदा एव आकस्मिकं "अविवाहितगर्भधारणम्" इति घटनायाः कारणात् तस्याः जीवने पृथिवीकम्पनं परिवर्तनं जातम् ।

एषः निजीनिर्णयः बम्बवत् सम्पूर्णं मनोरञ्जन-उद्योगं विस्फोटितवान् ।

१९९७ तमे वर्षे सा दृढतया मनोरञ्जन-उद्योगात् निवृत्तेः घोषणां कृतवती एषः निर्णयः न केवलं हाङ्गकाङ्ग-नगरं स्तब्धं कृतवान्, अपितु असंख्य-प्रशंसकान् अपि खेदं जनयति स्म ।

अद्यपर्यन्तं तस्याः निवृत्तेः वास्तविकं कारणं रहस्यं वर्तते, तस्याः जीवने रहस्यस्य स्तरं योजयति ।

पञ्चवर्षेभ्यः निवृत्तेः अनन्तरं क्वान् शु-यी २००२ तमे वर्षे स्वस्य पुनरागमनस्य घोषणां कृतवती ।

परन्तु एतत् पुनरागमनं यथा अपेक्षितं तथा सुचारुरूपेण न अभवत् ।

यद्यपि सा नूतनानि सङ्गीतकार्यम् आनयत् तथापि तत्सह तस्याः निजजीवनम् अपि जनसमुदायस्य केन्द्रं जातम् ।

तस्याः गर्भघोषणया तस्मात् अपि महत्तरं हलचलं जातम् ।

तस्मिन् तुल्यकालिकरूपेण रूढिवादीयुगे "अविवाहितगर्भधारणम्" इति लेबलेन तस्याः महती विवादः अभवत् इति न संशयः ।

एकदा प्रसिद्धा एषा गायिका स्वस्य व्यक्तिगतजीवनविकल्पानां कारणेन प्रतिबिम्बस्य, करियरस्य च द्विगुणदुविधायां पतिता ।

बालस्य पितुः परिचयः सर्वदा अनुमानस्य केन्द्रं भवति, परन्तु गुआन् शुयी सर्वदा कठिनओष्ठः एव अस्ति ।

तस्याः मौनेन केवलं काण्डं अधिकं भ्रान्तिकं जातम्, सार्वजनिक-अनुमानं आलोचना च तीव्रताम् अवाप्तवती ।

२०१४ तमे वर्षे साक्षात्कारे एव तस्याः मनोरञ्जन-उद्योगात् निवृत्तेः कारणं प्रकाशितम् - सा भूटानस्य जीवितबुद्धं स्वस्य करियरस्य चरमसमये मिलितवती अस्य अनुभवस्य तस्याः जीवने गहनः प्रभावः अभवत्, अपि च अभवत् मनोरञ्जन-उद्योगं त्यक्तुं तस्याः निर्णयः ।

अनुमानाः सूचयन्ति यत् तस्याः बालकः तत्कालीनस्य प्रेमिकायाः ​​सह सम्बन्धात् आगतः स्यात् अस्य प्रेम्णः कृते सा स्वस्य करियरस्य चरमसमये निवृत्तः भवितुम् इच्छति स्म love, but life इदानीं दबावेन तां कठिनपरिस्थितौ स्थापिता यद्यपि सा आग्रहं करोति यत् सा कदापि एकमातृत्वस्य पश्चात्तापं न कृतवती तथापि क्रूरवास्तविकता जनान् तस्याः अनुभवस्य विषये सहानुभूतिम् अनुभवति।

अधुना यद्यपि गुआन शुयी इत्यस्याः पूर्वकालस्य आभाः नास्ति तथापि तस्याः कथा अतीव मर्मस्पर्शी अस्ति तथापि तस्याः जीवने अत्यधिकं उतार-चढावः परिवर्तनं च अभवत् सा अद्यापि स्वस्य दृढतां, अविश्वासं च धारयति तस्याः कथा अस्मान् द्रष्टुं शक्नोति यत् कियत् अपि कठिनं भवतु, अस्माभिः सकारात्मकं मनोवृत्तिः धारणीया, भविष्यस्य साहसेन सामना कर्तव्यः च एषा न केवलं तस्याः जीवनस्य गहनव्याख्या अपितु प्रतिबिम्बम् अपि अस्ति तस्याः।निष्कपटाः कामनाः।