समाचारं

एकः घोटालाबाजः जियाङ्गसुनगरस्य एकस्मिन् मध्यविद्यालये वर्गशिक्षकत्वेन अभिनयं कृत्वा वीचैट् इत्यत्र मातापितृभ्यः आरोपं कृतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मातापितरौ wechat मध्ये योजयितुं "वर्गशिक्षकस्य" शुल्कं भवति वा? धनं स्थानान्तरयितुं त्वरितम् मा कुरुत, अयं "प्रमुखः शिक्षकः" अन्यः "प्रमुखः शिक्षकः" नास्ति तथा च सः/सा मृषावादी भवितुम् अर्हति! अधुना एव जियाङ्गसु-प्रान्तस्य सुइनिङ्ग-नम्बर-१ मध्यविद्यालयस्य छात्राणां बहवः अभिभावकाः वञ्चिताः अभवन् ।

सेमेस्टरस्य आरम्भस्य किञ्चित्कालानन्तरं सुइनिङ्ग् नम्बर १ मिडिलस्कूलस्य एकः वर्गशिक्षकः wechat वर्गसमूहे सन्देशं प्रेषितवान् यत् "छात्रैः अस्य सेमेस्टरस्य जीवनव्ययस्य दातव्यः" इति वु, यः चालयति स्म, सः मार्गस्य पार्श्वे स्वकारं निक्षिप्य धनं स्थानान्तरयितुं प्रवृत्तः आसीत् यदा सः आविष्कृतवान् यत् "वर्गसमूहः" इति समूहचर्चाद्वारा मित्राणि योजयितुं सन्देशः अस्ति यथा कक्षायाः शिक्षकः यः केवलं समूहे एव उक्तवान्। मित्रं योजयति इति कक्षायाः शिक्षकः एव इति दृष्ट्वा वु इत्यस्य पिता तत्क्षणमेव "agree to friend verification" इति क्लिक् कृत्वा एकं वचनं न वदन् धनं स्थानान्तरितवान्

परन्तु मुख्याध्यापकः "ली गुइ" एव वु इत्यस्य पिता धनं स्थानान्तरितवान् । वर्गे अन्ये त्रयः मातापितरः अपि वु-पितुः इव धोखाधड़ीं कृतवन्तः इति ज्ञातम् । अस्मिन् मातापितृसमूहे कथं घोटालाबाजः प्रविष्टः ? एतत् निष्पद्यते यत् विद्यालयेन मातापितृणां सुविधायै प्रत्येकस्य वर्गस्य समूह-क्यूआर-सङ्केताः प्रकाशिताः, येन घोटालाकारानाम् अवसरः प्राप्तः। सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

पुलिस स्मरणं करोति यत् एतादृशी स्थानान्तरणस्य प्रेषणस्य च सूचनां प्राप्य यथाशीघ्रं विद्यालयेन वा अन्येषां छात्राणां मातापितृभिः सह दूरभाषेण वा व्यक्तिगतरूपेण वा सत्यापनं अवश्यं कुर्वन्तु। तदतिरिक्तं विद्यालयेन समूहप्रबन्धनस्य उत्तरदायित्वं दायित्वं च अवश्यं गृह्णीयात् तथा च समूहस्य सदस्यानां सदस्यानां च प्रभावीरूपेण प्रबन्धनं करणीयम् एकदा समूहे धोखाधड़ी वा अन्याः अवैधक्रियाकलापाः आविष्कृताः भवन्ति तदा निवारणार्थं यथाशीघ्रं औपचारिकमार्गेण स्पष्टीकरणसूचनाः प्रकाशिताः भविष्यन्ति मातापितरौ वञ्चितत्वात् .