समाचारं

झूझोउ-नगरे लुसोङ्ग-सेतु-दुर्घटनायाः अनन्तरं प्रथम-प्रभातस्य भीड-समयस्य भ्रमणम् : किआओटौ-चतुष्पथे यातायात-पुलिसः कार्यरतः आसीत्, मार्गः च सुचारुः आसीत्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता झान लू एवं तांग जियायन

२४ सितम्बर् दिनाङ्कस्य प्रातःकाले हुनानस्य झूझोउ-नगरस्य लुसोङ्ग-सेतुस्थे षट्-जनाः मृताः सप्त जनाः च घातिताः इति दुर्घटनायाः परदिने जिमु-न्यूज-सम्वादकाः घटनास्थले आगत्य प्रातःकाले व्यस्तसमये अस्मिन् खण्डे मार्गः सुस्पष्टः इति ज्ञातवान् तथा च किआओटौ-चतुष्पथे यातायातपुलिसः कार्यरताः आसन् ।

२४ सेप्टेम्बर् दिनाङ्के प्रातः ८ वादने हुनान्-देशस्य झुझौ-नगरे दुर्घटनायाः २४ घण्टाः व्यतीताः आसन् । जिमु न्यूजस्य एकः संवाददाता लुसोङ्ग् सेतुपर्यन्तं वाहनेन गतः तदा प्रातःकाले शिखरसमये अस्मिन् खण्डे यातायातस्य प्रवाहः विशालः नास्ति, मार्गः सुस्पष्टः अस्ति, प्रतिघण्टां ४० किलोमीटर् यावत् वाहनस्य गतिः नियन्त्रयितुं शक्यते इति ज्ञातवान् १.८ किलोमीटर् व्यासस्य मुख्यरेखासेतुस्य पारं गन्तुं ५ निमेषेभ्यः अधिकं समयः न भवति । प्रातःकाले हाङ्गगाङ्ग वेस्ट् रोड् इत्यत्र किआओडोङ्ग् इत्यस्मिन् चौराहे च यातायातपुलिसः कार्यरतः अस्ति। सेतुस्थे अद्यापि रम्पात् दक्षिणतः अधः गच्छन्तीनां मोटरवाहनानां, सीधा गच्छन्तीनां विद्युत्साइकिलानां च मध्ये "द्वन्द्वाः" भविष्यन्ति ।

२३ तमे दिनाङ्के सामाजिकमञ्चे झुझौ-नगरस्य एकः नेटिजनः अवदत् यत् दुर्घटनायाः अनन्तरं प्रत्येकं झुझौ-व्यक्तिः हृदयविदारितः आसीत् "सायंकाले व्यस्तसमये अद्यापि बहु काराः आसन्, परन्तु ते सर्वे मन्दं कृतवन्तः इव" इति

केचन नेटिजनाः अवदन् यत् झुझौ-नगरस्य जनानां कृते एषः दिवसः वाहनचालनस्य मन्दतमः दिवसः अस्ति ।

२३ सितम्बर् दिनाङ्के प्रातःकाले हुनान्-प्रान्तस्य झुझौ-नगरे लुसोङ्ग्-सेतुषु बहुवाहनानां टकरावः अभवत्, यस्मिन् ६ जनाः मृताः, ७ जनाः च घातिताः