समाचारं

इराकी-छात्राः "चीनी-विद्यालये" गच्छन्ति ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराकदेशस्य छात्राः नूतनानां कक्षासु गच्छन्ति। फोटो इनास इब्राहिम द्वारा
people’s daily online, dubai, september 23 (reporter guan kejiang) अद्यैव इराक्-देशः विद्यालयस्य सत्रे प्रविष्टवान् अस्ति। आँकडानुसारं इराक्-देशे सम्प्रति प्राथमिक-माध्यमिक-विद्यालयस्य छात्राः एककोटि-कोटिः सन्ति । वर्षाणां युद्धस्य, अशान्तिस्य च कारणात् इराकस्य शैक्षिकसंरचना भृशं अपर्याप्तं वर्तते, अनेकेषां विद्यालयानां कृते पाली इत्यादीनां पद्धतीनां स्वीकरणं कर्तव्यं भवति । अन्तिमेषु वर्षेषु इराकसर्वकारेण विद्यालयेषु शिक्षणसुविधासु च निवेशः वर्धितः अस्ति तथा च २०३० तमे वर्षे ८,००० नूतनानि आदर्शविद्यालयानि निर्मास्यति । तेषु चीनशक्तिनिर्माणनिगमादिभिः चीनीयकम्पनीभिः प्रथमसमूहस्य निर्माणं कृतं यत् एतेषु ६०० तः अधिकाः विद्यालयाः सम्पन्नाः भूत्वा इराक्-देशाय समर्पिताः सन्ति, एकैकस्य पश्चात् उपयोगे स्थापिताः च योजनानुसारम् अस्य वर्षस्य अन्ते यावत् सर्वेषां विद्यालयानां हस्तान्तरणं सम्पन्नं भविष्यति।
यतः चीनीयकम्पनीभिः निर्मितानाम् एतेषु विद्यालयेषु आधुनिकविन्यासः, सम्पूर्णकार्यं, उच्चगुणवत्ता च भवति, अतः इराकीजनाः तान् स्नेहेन "चीनीविद्यालयाः" इति वदन्ति ।
गृहकार्यं कुर्वन्तः इराकी छात्राः। फोटो इनास इब्राहिम द्वारा
छात्राः सम्यक् शृण्वन्ति स्म। फोटो इनास इब्राहिम द्वारा
चित्रे चीनदेशस्य विद्युत्निर्माणनिगमेन अद्यैव निर्मितं बगदाद्देशे एकं आदर्शविद्यालयं दृश्यते। फोटो इनास इब्राहिम द्वारा
स्रोतः - पीपुल्स डेली ऑनलाइन
प्रतिवेदन/प्रतिक्रिया