समाचारं

अमेरिकादेशस्य एकस्मात् सुविधाभण्डारात् दशकशः किशोराः सिगरेट्, जलपानं च अपहृतवन्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २४ सितम्बर् (सिन्हुआ) अमेरिकीमाध्यमानां व्यापकसमाचारानाम् अनुसारं अद्यैव अमेरिकादेशस्य लॉस एन्जल्सनगरस्य एकस्मिन् सुविधाभण्डारे "शून्यडॉलरक्रयणस्य" सामना अभवत्, प्रायः ५० किशोराः भण्डारं प्रति त्वरितरूपेण प्रविश्य सिगरेट्, स्नैक्स, पेयम् अपहृतवन्तः , इत्यादि, ततः द्विचक्रिकाभिः दूरं गतः।
प्रतिवेदनानुसारं स्थानीयपुलिसः अवदत् यत् शङ्कितानां सर्वेषां वयः १२ तः १५ वर्षाणां मध्ये अस्ति। यावत् पुलिस घटनास्थले आगतवती तावत् अधिकांशः किशोरः पलायितः आसीत् । कियत् मालवस्तु अपहृतः कियत् क्षतिः वा अभवत् इति अस्पष्टम्।
समाचारानुसारं अगस्तमासे अपि सुविधाभण्डारस्य एतादृशी स्थितिः अभवत् । एतौ घटनाद्वयं एकेन समूहेन कृतं वा इति अस्पष्टम्।
तदतिरिक्तं अगस्तमासे लॉस एन्जल्सनगरस्य अन्यस्मिन् सुविधाभण्डारे अपि एतादृशी घटना घटिता लॉस एन्जल्सनगरस्य पार्षदः माइक ओस्टरः अपि तथैव चोरीं निवारयितुं सहायतार्थं अतिरिक्तपुलिसविभागस्य जनशक्तिं आह्वयति स्म
"एतत् केवलं सम्पत्तिक्षतिः अथवा वस्तूनि चोरितस्य विषयः नास्ति, अपितु कर्मचारिणां सुरक्षायाः भयस्य विषयः अपि अस्ति" इति मैकऑस्टरः अवदत् "एतादृशाः घटनाः अधिकाधिकं सामान्याः भवन्ति इति अहं अतीव विचलितः अस्मि।
तथाकथितं "शून्य-युआन्-शॉपिङ्ग्" अपराधिभिः लुण्ठनस्य, भङ्गस्य च "फ्लैश-मॉब्"-शैलीं निर्दिशति । पीडितानां मध्ये बृहत् श्रृङ्खलाभण्डाराः, लघु वीथिदुकानानि च सन्ति । पुलिस प्रायः अक्षमाः भवन्ति, अमेरिकनन्यायव्यवस्थायां लूपहोल्-उद्घाटनं कुर्वन्ति ।
प्रतिवेदन/प्रतिक्रिया