समाचारं

"वैश्विकविज्ञापनविक्रयस्य गॉडफादरः पेङ्ग क्षियाओडोङ्गः" "विज्ञापनविक्रये प्रदर्शनस्य अभावे किं दोषः?" ९ भाषाः याः ४० वर्षीयः दुःखी व्यक्तिः परिहर्तव्यः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. युद्धस्य देवः®विज्ञापनविक्रये किं दोषः

प्रथमदिनम् : ग्राहकं विना सज्जतां गच्छन्तु।सज्जतां कृत्वा अपि किं भवन्तः वास्तवतः पर्याप्तं सज्जाः सन्ति ? किं प्रयोगः सुलभः ?

द्वितीयदिनम् : क्रमः कुत्र अस्ति इति कल्पना नास्ति।भवतः ए-स्तरीयाः ग्राहकाः के सन्ति ? भवतः सम्भाव्यग्राहकाः के सन्ति ? तेषां विश्वासः कथं प्राप्तव्यः ?

तृतीयदिनम् : पृच्छितुं कोऽपि युक्तिः नास्ति।यदा प्रथमवारं प्रेम्णा पतितः तदा त्वं प्रियजनेन सह डेटिङ्ग् कर्तुं एतावत् साहसी कुशलः च आसीः, परन्तु ग्राहकैः सह मिलन् किमर्थम् एतावत् भीरुः आसीत्?

चतुर्थः दिवसः : प्रतिज्ञाभङ्गः।एतत् सत्यं सर्वे जानन्ति, किमर्थम् अद्यापि वयं काले काले एतादृशानि त्रुटयः कुर्मः?

पञ्चमः दिवसः : ग्राहकस्य रुचिं चिन्तयितुं असमर्थः।एतत् अवगन्तुं कठिनं सत्यं नास्ति - लाभं विना सौदान् कर्तुं कोऽपि न रोचते। एतेन भवद्भिः तान् प्रभावितं कर्तव्यम्!

षष्ठः दिवसः : केन्द्रे स्वयमेव सह विज्ञापनविक्रयः।त्वरितम् १८० डिग्री-पर्यन्तं भ्रमणं कुरुत किन्तु भवतः जेबतः धनं न बहिः निष्कासयति, अपितु भवतः पुरतः स्थितः ग्राहकः एव ।