समाचारं

इजरायल् लेबनानदेशे बृहत्रूपेण वायुप्रहारं करोति तथा च अमेरिकादेशः मध्यपूर्वे अतिरिक्तसैनिकाः प्रेषयति!ग्लोबल मार्केट्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ एव शेयर मार्केट

प्रमुखवैश्विकसूचकाङ्काः सामान्यतया सोमवासरे वर्धिताः, अमेरिकी-समूहाः गतसप्ताहस्य लाभं निरन्तरं कृतवन्तः, यत्र डाउ, एस एण्ड पी ५०० च पुनः अभिलेखस्तरेन समाप्ताः।

वस्तुविपणनम्

डब्ल्यूटीआई कच्चे तैलस्य वायदा मूल्यं ०.८९% न्यूनीकृत्य प्रति बैरल् ७०.३७ अमेरिकी डॉलरं यावत् अभवत् । ब्रेण्ट् कच्चे तैलस्य वायदा मूल्यं ०.७९% न्यूनीकृत्य प्रति बैरल् ७३.९० अमेरिकी डॉलरं यावत् अभवत् ।

comex स्वर्णस्य वायदा 0.24% अधिकं भवति $2,653.4 प्रति औंसः;

बाजारवार्ता

[अमेरिका-रक्षाविभागः : लेबनान-इजरायल-सङ्घर्षस्य वर्धनस्य कारणात् मध्यपूर्वं प्रति अतिरिक्तसैनिकाः प्रेषिताः सन्ति] ।

अमेरिकी रक्षाविभागस्य प्रवक्ता पैट् रायडरः २३ दिनाङ्के अवदत् यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः संघर्षः वर्धते, बृहत्तरस्य क्षेत्रीययुद्धस्य जोखिमं च वर्धते इति कारणेन अमेरिका मध्यपूर्वं प्रति अतिरिक्तसैनिकाः प्रेषयति। अतिरिक्तसैनिकानाम् संख्यायाः, कार्यस्य च विवरणं रायडरः न दत्तवान् । अस्मिन् क्षेत्रे सम्प्रति अमेरिकादेशस्य प्रायः ४०,००० सैनिकाः सन्ति इति कथ्यते । पूर्वं इजरायलसेना लेबनानदेशे लक्ष्यस्थानेषु आक्रमणं कृतवती, यत्र बहुसंख्याकाः जनाः मृताः । अमेरिकीविदेशविभागेन अमेरिकननागरिकान् २१ दिनाङ्के लेबनानदेशात् निर्गन्तुं आग्रहः कृतः ।

[लेबनानदेशे अनेकस्थानेषु इजरायलस्य वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः च घातिताः] ।

२३ तमे स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन उक्तं यत् तस्मिन् दिने इजरायलसेना लेबनानक्षेत्रेषु बृहत्परिमाणेन वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः च घातिताः।

[इजरायल-सैन्येन हिजबुल-विरुद्धं वायु-आक्रमणानां नामकरणं "उत्तर-बाणम्" इति कृतम्] ।

इजरायल रक्षासेना २३ सितम्बर् दिनाङ्कस्य सायंकाले स्थानीयसमये घोषितवान् यत् इजरायलस्य मुख्याधिकारी हलेवी इत्यनेन लेबनानदेशे हिजबुलविरुद्धस्य वायुप्रहारस्य नामकरणं कृतम् यत् २३ तमे दिनाङ्के प्रातःकाले आरब्धम् आसीत् "उत्तरबाणम्" इति

[रूसस्य विदेशमन्त्रालयः : अमेरिकादेशः सम्प्रति यूरोपीयसङ्घं प्रति रूसस्य समानमात्रायां प्राकृतिकवायुः आपूर्तिं करोति] ।

रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन उक्तं यत् अमेरिकादेशेन यूरोपीयसङ्घं प्रति वर्तमानं प्राकृतिकवायुस्य परिमाणं रूसस्य परिमाणस्य बराबरम् अस्ति। यूरोपीय-आयोगस्य आँकडानुसारं अस्मिन् वर्षे अगस्तमासे यूरोपीयसङ्घस्य प्राकृतिकवायु-आयातस्य रूसस्य भागः १८% आसीत् इति जखारोवा अवदत् ।

[अमेरिकीयन्यायाधीशः निर्णयं करोति यत् ट्रम्पस्य “हत्याप्रयासे” शङ्कितः न्यायाधीशस्य समये निरुद्धः भविष्यति]।

फ्लोरिडा न्यायाधीशः रायन् मेक्केबः २३ तमे स्थानीयसमये सुनवायीयां निर्णयं दत्तवान् यत् फ्लोरिडायां पूर्वराष्ट्रपति ट्रम्पस्य हत्यायाः शङ्कितः रायन् रौथः प्रकरणस्य विवादस्य समये निरुद्धः भविष्यति न्यायाधीशस्य मतं यत् अभियोजनपक्षेण प्रदत्तानि प्रमाणानि राउसस्य निरन्तरनिरोधस्य समर्थनाय पर्याप्ताः सन्ति ।

राउसः पूर्वं प्रारम्भिकन्यायालये उपस्थितौ बन्दुकसम्बद्धौ अपराधद्वयेन आरोपितः आसीत्, यथा दोषी अपराधीरूपेण अग्निबाणं धारयितुं, निर्मूलितक्रमाङ्कयुक्तं अग्निबाणं धारयितुं च अभियोजकाः प्रकटितवन्तः यत् राउस् इत्यस्य उपरि गुप्तसेवायाः एजेण्टस्य उपरि आक्रमणं कृत्वा पूर्वराष्ट्रपतिं धमकीकृत्य आरोपाः अपि भवितुम् अर्हन्ति । फ्लोरिडा-राज्यस्य गवर्नर् डिसान्टिस् इत्यनेन उक्तं यत् राउस् इत्यस्य आजीवनकारावासस्य दण्डः दातव्यः इति।

[वेनेजुएलादेशस्य सर्वोच्चन्यायालयेन अर्जेन्टिनादेशस्य राष्ट्रपतिस्य मिले इत्यस्य गिरफ्तारीपत्रस्य अनुमोदनं कृतम्]।

वेनेजुएलादेशस्य विदेशमन्त्री हिल् इत्यनेन २३ दिनाङ्के आधिकारिकतया घोषितं यत् देशस्य सर्वोच्चन्यायालयेन अस्मिन् मासे १८ दिनाङ्के अभियोजककार्यालयेन अर्जेन्टिनादेशस्य राष्ट्रपतिः मिली, राष्ट्रपतिमहासचिवः करीना मिली, सुरक्षामन्त्री ब्रिज च इत्येतयोः कृते गिरफ्तारीपत्रस्य अनुमोदनं कृतम् अस्ति तथा च आपराधिक अन्वेषणं कुर्वन्ति। वेनेजुएलादेशस्य अभियोजकाः त्रयाणां मिलैस्-नगरस्य अन्वेषणं करिष्यन्ति यत्र व्यापकचोरी, धनशोधनं, अवैधस्वतन्त्रतायाः वंचनं, नागरिकविमानसञ्चालनस्य सुरक्षायां अवैधहस्तक्षेपः च सन्ति

[रूसी "सोयुज ms-25" मानवयुक्तं अन्तरिक्षयानं पृथिव्यां प्रत्यागच्छति]।

रोस्कोस्मोस् इत्यनेन २३ दिनाङ्के घोषितं यत् "सोयुज् एमएस-२५" इति मानवयुक्तं अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् त्रयः अन्तरिक्षयात्रिकान् वहन् पृथिव्यां प्रत्यागतम्, २३ दिनाङ्के (२३ दिनाङ्के १९:५९ बीजिंग-समये) अवरोहणे मास्को-समये १४:५९ वादने पृथिव्यां प्रत्यागतम् कजाकिस्तानदेशस्य झेज्खाज्गान्-नगरस्य समीपे ।

[कृत्रिमबुद्धि-स्टार्टअप-संस्था एन्थ्रोपिक् ४० अरब-डॉलर्-मूल्याङ्कनेन वित्तपोषणं विचारयति] ।

आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप एन्थ्रोपिक् इत्यनेन निवेशकैः सह नूतनस्य वित्तपोषणस्य दौरस्य विषये वार्ता आरब्धा, यस्य मूल्यं ३० अरब डॉलरतः ४० अरब डॉलरपर्यन्तं भवितुम् अर्हति इति विद्यमानस्य निवेशकस्य कथनम् अस्ति यः ओपनएआई कार्यकारीभिः सह वार्तालापं कृतवान् एन्थ्रोपिक् स्वस्य क्लाउड् संभाषणात्मककृत्रिमबुद्धेः प्रवेशं विक्रीय राजस्वं जनयति ।

[बोइङ्ग् इत्यनेन संघाय समग्ररूपेण ३०% वेतनवृद्धिः प्रस्ताविता, नूतनप्रस्तावः सर्वोत्तमः अन्तिमः च संस्करणः इति उक्तम्] ।

बोइङ्ग् कम्पनी इत्यनेन सिएटलनगरे स्वस्य मुख्यनिर्माणकेन्द्रे प्रायः ३३,००० श्रमिकाणां कृते अनुबन्धप्रस्तावः वर्धितः, यत् एकसप्ताहाधिकं यावत् चलितस्य हड़तालस्य समाधानं कर्तुं प्रयतते, कम्पनीयाः वित्तीयसंकटं गभीरं कर्तुं च धमकी ददाति। बोइङ्ग् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् योजनायां चतुर्वर्षेषु ३०% समग्रवेतनवृद्धिः, अनुमोदनबोनसस्य दुगुणीकरणं ६,००० डॉलरपर्यन्तं करणं, एयरोस्पेस् यान्त्रिकाणां कृते प्रदर्शनयोजनाबोनसस्य पुनः स्थापना च अन्तर्भवति। कम्पनी पूर्वं २५% वेतनवृद्धेः प्रस्तावम् अयच्छत्, संघेन तु ४०% वेतनवृद्धेः आग्रहः कृतः ।

[अमेरिका-सङ्घीयव्यापार-आयोगः शेव्रोन्-संस्थायाः हेस्-इत्यस्य ५३ अरब-डॉलर्-रूप्यकाणां अधिग्रहणस्य अनुमोदनं करिष्यति] ।

अमेरिकी संघीयव्यापारआयोगः (ftc) शेवरॉन् इत्यस्य हेस् कॉर्प इत्यस्य ५३ अरब डॉलरस्य अधिग्रहणस्य अनुमोदनं करिष्यति इति अपेक्षा अस्ति । अस्मिन् सप्ताहे एव ftc स्वनिर्णयस्य घोषणां कर्तुं शक्नोति।

सौदान् पूर्णं कर्तुं शेवरॉन् इत्यस्य अद्यापि एक्सोन् मोबिल् इत्यनेन आनीतं मध्यस्थताप्रकरणं जितुम् आवश्यकम् अस्ति। हेस् इत्यस्य बृहत्तमा सम्पत्तिः गुयानादेशस्य विशाले तैलक्षेत्रपरियोजने तस्य भागिदारी अस्ति, यस्य नियन्त्रणं एक्सोन्मोबिल् इत्यनेन भवति । एक्सोन्मोबिल् इत्यस्य प्रथमं अस्वीकारस्य अधिकारः अस्ति इति दावान् करोति ।

शेवरॉन् इत्यस्य हेस् इत्यस्य अधिग्रहणं अन्तिमेषु वर्षेषु बृहत्तमेषु तैलसौदासु अन्यतमं भविष्यति ।

[यूरोपीयकारकम्पनी stellantis ceo carlos tavares इत्यस्य उत्तराधिकारीं अन्वेष्टुं आरभते] ।

यूरोपीयकारकम्पनी स्टेलाण्टिस् मुख्यकार्यकारीकार्लोस् टावरेस् इत्यस्य उत्तराधिकारिणः अन्वेषणं आरब्धवती अस्ति। बोर्ड अध्यक्षस्य तत्कालं सीईओ परिवर्तनस्य योजना नास्ति। कम्पनीयाः निदेशकमण्डलस्य अमेरिकी-सञ्चालनस्य समीक्षायै अक्टोबर्-मासस्य आरम्भे समागमः भविष्यति ।

[tsmc यूएई-देशे कारखानम् निर्मातुम् इच्छति? कम्पनीप्रतिक्रिया : सम्प्रति नूतनविदेशनिवेशस्य विशिष्टयोजना नास्ति]।

२३ सितम्बर् दिनाङ्के बीजिंगसमये विश्वस्य बृहत्तमः चिप्निर्माता tsmc इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः नूतनविदेशनिवेशानां विशिष्टयोजना नास्ति

22 तमे दिनाङ्के वालस्ट्रीट् जर्नल् पत्रिकायां प्रकाशितस्य प्रतिवेदनस्य अनुसारं tsmc तथा अन्यः चिप् दिग्गजः samsung electronics इत्यनेन संयुक्त अरब अमीरातदेशे बृहत्परिमाणेन चिप् कारखानस्य निर्माणस्य योजनायाः विषये चर्चा कृता अस्ति, तत्सम्बद्धं व्ययः च 100 अरब अमेरिकी डॉलरात् अधिकं भवितुम् अर्हति।

tsmc इत्यनेन 23 तमे दिनाङ्के प्रतिक्रिया दत्ता यत् कम्पनी सदैव मुक्तवृत्त्या अर्धचालक-उद्योगस्य विकासाय रचनात्मक-चर्चासु स्वागतं कृतवती अस्ति tsmc स्वस्य विद्यमान-वैश्विक-विन्यास-योजनायां केन्द्रीभूता अस्ति तथा च सम्प्रति नूतन-विदेश-निवेशानां कृते कोऽपि विशिष्टा योजना नास्ति |.

(xia junxiong, वित्तीय एसोसिएटेड प्रेस)