समाचारं

चीनी तिब्बतीविज्ञानी आदानप्रदानप्रतिनिधिमण्डलं फ्रान्सदेशस्य भ्रमणं कृतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस, २३ सितम्बर (रिपोर्टर किआओ बेन्क्सियाओ) चीनी तिब्बतशास्त्रज्ञानाम् एकः आदानप्रदानसमूहः २० दिनाङ्कतः २२ दिनाङ्कपर्यन्तं फ्रांसदेशस्य भ्रमणं कृत्वा फ्रांसदेशस्य चिन्तनसमूहैः सह गहनं आदानप्रदानं चर्चां च कृतवान् तथा च चीनशैल्याः आधुनिकीकरणस्य अभ्यासस्य विषये विशेषज्ञैः सह तिब्बतः वर्तमानकाले च अन्तर्राष्ट्रीयचिन्ताजनकाः विषयाः .

आदान-प्रदान-समूहस्य नेतृत्वं चीन-तिब्बत-विज्ञान-अनुसन्धान-केन्द्रस्य उप-महानिदेशक-झा लुओ-इत्यनेन कृतम्, तत्र चीन-तिब्बत-विज्ञान-अनुसन्धान-केन्द्रस्य, चीनी-सामाजिक-विज्ञान-अकादमीयाः एशिया-प्रशांत-वैश्विक-रणनीति-संस्थायाः, तथा चीनराजनीतिविज्ञानविधिविश्वविद्यालयस्य मानवअधिकारसंस्थानम् ।

फ्रांसदेशस्य एशिया-अनुसन्धानकेन्द्रस्य प्रमुखेन विशेषज्ञैः च सह चर्चायाः समये आदान-प्रदान-प्रतिनिधिमण्डलस्य विशेषज्ञाः यथानिर्धारितं दरिद्रतानिवारणकार्यं सम्पन्नं कृत्वा चीनीयशैल्या आधुनिकीकरणस्य नूतनयात्रायाः प्रचारार्थं तिब्बतस्य विशिष्टप्रथानां परिचयं कृतवन्तः। झालुओ इत्यनेन उक्तं यत् चीनीयशैल्याः आधुनिकीकरणस्य महत्त्वपूर्णः भागः इति नाम्ना तिब्बतस्य आधुनिकीकरणं साधारणसमृद्धिं अनुसृत्य ध्रुवीकरणं निवारयति, यत् न केवलं समयेन सह तालमेलं स्थापयितुं शक्नोति, अपितु तिब्बतस्य अपि उत्तराधिकारं प्राप्य विकासं कर्तुं शक्नोति उत्तमः पारम्परिकसंस्कृतिः मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सह-अस्तित्वस्य अनुसरणं कर्तुं तथा च क्षेत्रीयसहकार्यं प्रवर्धयितुं समीपस्थैः देशैः क्षेत्रैः सह निकटतया आर्थिक-सांस्कृतिक-आदान-प्रदानं कर्तुं;

फ्रान्सदेशस्य पेरिस्-नगरे भूराजनीतिसंस्थायाः आदानप्रदानप्रतिनिधिमण्डलस्य कृते विषयगतं संगोष्ठी आयोजिता । आदानप्रदानसमूहस्य विशेषज्ञाः ऐतिहासिकतथ्यस्य आधारेण सूचितवन्तः यत् तिब्बतः प्राचीनकालात् एव चीनदेशस्य अस्ति तथाकथितः "तिब्बतप्रकरणः" आधुनिककाले साम्राज्यवादीसैनिकानाम् उपनिवेशवादीनां आक्रमणस्य उत्पादः अस्ति चीनदेशस्य दमनार्थं केभ्यः बाह्यशक्तयोः प्रयुक्तं कार्डं, तिब्बतीजनस्य कल्याणेन सह कदापि तस्य किमपि सम्बन्धः नासीत् ।

फ्रांसदेशस्य विशेषज्ञाः आदानप्रदानप्रतिनिधिमण्डलस्य भ्रमणस्य स्वागतं कृत्वा परस्परं अवगमनं वर्धयितुं अतीव उपयोगी इति अवदन्। अन्तर्राष्ट्रीयविषयेषु फ्रांसीसीविशेषज्ञः जीन् डुविग्नो इत्ययं कथयति यत् तिब्बतदेशः प्राचीनकालात् एव चीनदेशस्य भागः अस्ति, अस्मिन् विषये अन्तर्राष्ट्रीयसमुदायस्य सहमतिः अस्ति यत् केचन देशाः तिब्बतेन सह मेलनं कृत्वा चीनदेशं दमनं कर्तुं प्रयत्नाः सफलाः न भविष्यन्ति। फ्रांसदेशस्य प्राच्यभाषासंस्कृतीनां राष्ट्रियसंस्थायाः प्राध्यापकः ब्रूनो देवेस्की इत्यनेन उक्तं यत् सः गतवर्षे चीनदेशस्य किङ्घाई-गान्सु-नगरयोः भ्रमणं कृत्वा सर्वेषां जातीयसमूहानां जनाः शान्तिपूर्वकं शान्तिपूर्वकं च जीवन्ति इति दृष्टवान्, तिब्बतीभाषा, संस्कृतिः, धर्मः च इति पूर्णतया सम्मानिताः रक्षिताः च भवन्ति।

भ्रमणकाले आदानप्रदानप्रतिनिधिमण्डलेन पेरिस्-टूलूस्-नगरयोः बहवः फ्रांसीसीजनाः अपि चर्चाः कृताः ये चीनदेशं जानन्ति, चीनदेशेन सह मित्रतां च कुर्वन्ति स्म फ्रान्सदेशस्य यात्रायाः अनन्तरं विनिमयप्रतिनिधिमण्डलं नॉर्वेदेशं ​​अपि गमिष्यति। (उपरि)