समाचारं

युक्रेनदेशः वदति यत् सः "विजययोजना" विषये चर्चां करिष्यति;

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य भ्रमणं कुर्वन् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २३ सितम्बर् दिनाङ्के स्थानीयसमये उक्तं यत् रूस-युक्रेनयोः मध्ये द्वन्द्वं जितुम् तस्य "विजययोजना" अस्ति, योजनायाः विषयवस्तु अमेरिकादेशाय अन्येभ्यः मित्रराष्ट्रेभ्यः च प्रदास्यति इति।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् एव दिने प्रतिक्रियाम् अददात् यत् सम्प्रति योजनायाः विषये विश्वसनीयसूचनायाः अभावः अस्ति तथा च रूसः प्रासंगिकसूचनायाः विषये "सावधानवृत्तिम्" गृह्णाति।

युक्रेन-राष्ट्रिय-समाचार-संस्थायाः अनुसारं ज़ेलेन्स्की-इत्यनेन २३ दिनाङ्के उक्तं यत् युक्रेन-देशः तस्य पाश्चात्य-सहयोगिनः च "समय-महत्त्वपूर्णाः" सन्ति, आगामिषु कतिपयेषु मासेषु "निर्णायकम्" महत्त्वं भविष्यति इति सः अवदत् यत् अमेरिकादेशस्य भ्रमणकाले सः "विजययोजनायाः" विषयवस्तु युक्रेनदेशस्य सर्वेभ्यः मित्रराष्ट्रेभ्यः प्रदास्यति इति ।

"यूक्रेनीयन प्रवदा" इत्यनेन २३ दिनाङ्के ब्रिटिश-"टाइम्स्"-पत्रिकायाः ​​प्रतिवेदनस्य उद्धृतं यत् जेलेन्स्की-महोदयस्य "विजययोजनायां" मुख्यतया चत्वारि सामग्रीः समाविष्टाः भवितुम् अर्हन्ति ।

नाटो सदस्याः युक्रेनदेशाय सुरक्षाप्रतिश्रुतिं ददति, द्विपक्षीयसुरक्षासम्झौतेषु हस्ताक्षरं च कुर्वन्ति;

युक्रेनदेशः रूसस्य कुर्स्क-ओब्लास्ट्-मध्ये स्वस्य सैन्य-कार्यक्रमं निरन्तरं प्रवर्तयति, रूस-देशेन सह वार्तायां प्रमुख-सौदामिकी-चिप्-रूपेण एतस्य उपयोगं करोति;

पाश्चात्त्यदेशाः युक्रेनदेशाय विशिष्टानि शस्त्राणि उपकरणानि च प्रयच्छन्ति;