समाचारं

जापानदेशेन उक्तं यत् रूसीसैन्यविमानाः तस्य वायुक्षेत्रे त्रिवारं "प्रवेशं" कृतवन्तः, परन्तु रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशस्य रक्षामन्त्रालयेन २३ सितम्बर् दिनाङ्के उक्तं यत् तस्मिन् दिने रूसीसैन्यविमानं त्रिवारं जापानीयानां वायुक्षेत्रे प्रविष्टम्, जापानीयानां युद्धविमानैः रूसीसैन्यविमानं प्रति तापबम्बप्रहारः कृतः जापानसर्वकारेण रूसदेशे विरोधः कृतः, परन्तु रूसदेशः अद्यापि तस्य प्रतिक्रियां न दत्तवान्।

जापानीयानां रक्षामन्त्रालयस्य अनुसारं रूसी-इल्-३८-विरोधी पनडुब्बीविमानेन २३ दिनाङ्के स्थानीयसमये १३:०० तः १६:०० वादनपर्यन्तं होक्काइडो-नगरस्य रेबुन्-द्वीपस्य समीपे जलस्य उपरि त्रिवारं जापानी-वायुक्षेत्रस्य उल्लङ्घनं कृतम्

△जापान वायुआत्मरक्षाबलात् चित्रम्

जापानदेशस्य रक्षामन्त्री मिनोरु किहारा इत्यनेन उक्तं यत् जापानस्य वायुस्वरक्षासेना शीघ्रमेव एफ-१५, एफ-३५ च युद्धविमानानि प्रेषितवती, प्रथमं रेडियोचेतावनी जारीकृत्य, ततः तृतीयवारं रूसदेशः स्वस्य वायुक्षेत्रे प्रविष्टे तापबम्बं प्रहारितवान्। जापानीपक्षस्य मते प्रथमवारं जापानीयुद्धविमानेन वायुक्षेत्रस्य उल्लङ्घनस्य प्रतिक्रियारूपेण तापबम्बप्रहारः कृतः । जापानीपक्षः अवदत् यत् तापबम्बप्रहारः चेतावनी एव, न तु गोलीकाण्डः इति ।

जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी इत्यनेन २३ दिनाङ्के प्रधानमन्त्रिणः आधिकारिकनिवासस्थाने पत्रकारसम्मेलनं कृत्वा उक्तं यत् जापानसर्वकारः अस्याः घटनायाः "अत्यन्तं खेदं अनुभवति" तथा च कूटनीतिकमाध्यमेन रूसदेशे विरोधं कृतवान् तथा च पुनः एतादृशाः घटनाः न भवन्ति इति अनुरोधं कृतवान्। सः अपि अवदत् यत् जापानसर्वकारेण अस्य विषयस्य विषये प्रधानमन्त्रिणः आधिकारिकनिवासस्य संकटप्रबन्धनकेन्द्रे विशेषगुप्तचरसम्पर्ककक्षः स्थापितः। रूसस्य अभिप्रायस्य उद्देश्यस्य च विषये पृष्टः सः उत्तरं दातुं न अस्वीकृतवान् ।

सम्प्रति रूसदेशः अस्मिन् विषये प्रतिक्रियां न दत्तवान् ।